SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ ४०७ ॥ श्रीआचाराङ्गवृत्तिः (शी०) ॥ ४०८ ॥ 272 याइति ॥ इथेयाई आयतणाई उवाइकम्म २ अह भिक्खू इच्छिजा चउहिं परिमाहिं ठाणं ठाइत्तर, तत्थिमा पढमा पडिमा - अचित्तं खलु उवसज्जिज्जा अवलंबिज्जा कारण विप्परिकम्माइ सवियारं ठाणं ठाइस्सामि पढमा पडिमा । अहावरा दुचा पडिमा — अचित्तं खलु उवसज्जेज्जा अवलंबिज्जा कारण विप्परिकम्मात्र नो सवियारं ठाणं ठाइस्सामि दुबा पडिमा । अहावरा तथा पडिमा अचित्तं खलु उवसज्जेज्जा अवलंबिज्जा नो कारण विपरिकम्माई नो सवियारं ठाणं ठाइस्सामित्ति तथा पडिमा । अहावरा चउत्था पडिमा – अचित्तं खलु उवसजेजा नो अवलंबिज्जा कारण नो परकम्माई नो सविवारं ठाणं ठाइस्सामिति वोसट्टकाए बोसट्टकेस सुलोमनहे संनिरुद्धं वा ठाणं ठाइस्सामिति चउत्था पडिमा इसेवासि च पsिमाणं जाव पग्गहियतरायं विहरिजा, नो किंचिवि वइजा, एवं खलु तस्स० जाव जइज्जासि तिबेमि (सू० १६३ ) ॥ ठाणासत्तिकयं सम्मतं ।। २-२-८ ॥ 'स' पूर्वोको मिर्यदा खानमभिकाङ्गेत् खातुं तदा सोऽनुप्रविशेामादिकम् अनुप्रविश्य च स्थानमूर्द्धस्थानाद्यर्यमन्येपवेत्, तच साण्डं यावत्ससन्तानकमाकमिति खाभे सति न प्रतिगृह्णीयादिति इत्येवमन्यान्यपि सूत्राणि शय्याद्रष्टव्यानि यावदुदकप्रसृतानि कन्दादीनि यदि भवेयुस्तत्तथाभूतं स्थानं न गृह्णीयादिति ॥ साम्प्रतं प्रतिमोद्देशेनाह'इत्येतानि' पूर्वोक्तानि वक्ष्यमाणानि वा 'आयतनानि' कर्मोपादानानि 'उपातिक्रम्य २' अतिलयाथ भिक्षुः स्थानं स्थातुमिच्छेत् चतसृभिः प्रतिमाभिः' अभिमद्दविशेषेः करणभूते, सांच बथाक्रममाह, तत्रेयं प्रथमा प्रतिमा कस्यचिनियो ॐ ॥ ४०७ ॥ रेवंभूतोऽभिग्रहो भवति यथाऽहमचितं स्थानमुपाश्रयिष्यामि तथा किञ्चिदचि यादिकमवलम्बविध्ये कायेन तथा 'विपरिक्रमिष्यामि' परिस्पन्दं करिष्यामि, हस्तपादाद्याकुञ्चनादि करिष्यामीत्यर्थः तथा तत्रैव सविचारं स्तोकपादादिविहरणरूपं स्थानं 'स्थास्यामि' समाश्रयिष्यामि, प्रथमा प्रतिमा । द्वितीयायां त्वाकुञ्चनप्रसारणादिक्रियामवलम्बनं च करिष्ये न पादविहरणमिति । तृतीयायां त्वाकुञ्चनप्रसारणमेव नावलम्बनपादविहरणे इति । चतुर्थ्यां पुनस्त्रयमपि न विधत्ते स चैवंभूतो भवति - व्युत्सृष्टः - त्यक्तः परिमितं कालं कायो येन स तथा, तथा व्युत्सृष्टं केशश्मश्रुलोमनखं येन स तथा एवंभूतश्च सम्यनिरुद्धं स्थानं स्थास्यामीत्येवं प्रतिज्ञाय कायोत्सर्गव्यवस्थितो मेरुपनिष्यकम्पस्तित् यद्यपि कश्चि केशाखातथाऽपि स्थानान्न पलेदिति, आसां चान्यतमां प्रतिमां प्रतिपद्य नापरमप्रतिपन्नप्रतिमं साधुमपवदेशात्मो कर्म कुर्यान्न किञ्चिदेवं जातीयं वदेदिति । प्रथमः सप्तैककः समाप्तः ॥ २-२-१ ॥ , प्रथमानन्तरं द्वितीयः ससैककः, सम्बन्धश्चास्य- इहानन्तराध्ययने स्थानं प्रतिपादितं तच्च किंभूतं स्वाध्याययोग्य? तस्यां स्वाध्यायभूमी द्विधेयं वचन विधेयमित्यनेन सम्बन्धेन निपीधिकाऽध्ययनमा यातम् अस्य च चत्वार्यनुयोगद्वा राणि भवन्ति, तत्र नामनिष्पन्ने निक्षेपे निषीथिकेति नाम, अस्य च नामस्थापनाद्रव्य क्षेत्र कालभावैः षड़िधो निक्षेपः, नामस्थापनेपूर्ववत् द्रव्यनिपीयं नोआगमतो शशरीर भव्यशरीरव्यतिरिक्तं बहू क्षेत्रनिवीर्थ तु ब्रह्मलोकरिङविमानपापान्यः कृष्णराजयो यस्मिन् वा क्षेत्रे तयाख्यायते कालनिपीर्थ कृष्णरजन्यो यत्र वा काले निषी व्या , १ निशीथनिषीधयोः प्राकृते एकेन निसीहशब्देन वाच्यत्वात् एवं निक्षेपवर्णनं तथा च निषीधिका निशीथिकेत्युभयमपि संगतमभिधानयोः । स्वायत इति भावनिपीये नोआगमत इदमेवाध्ययनम्, भागनैकदेशत्वाद, गतो नामनिष्यतो निक्षेप, साम्यतं सुषानुगमे सूपमुचारणीयं तचेदम् " से मिक्खू वा २ अमिकं० निसीहियं फासूयं गमणाए, से पुण निसीहियं जाणिज्जा सअंडं तह० अफा० नो चेइस्सामि ॥ से भिक्खू० अभिकखेज्जा निसीहियं गमणाए, से पुण नि० अप्पपार्ण अप्पनीयं जाव संताणयं तह० निसीहियं फासूर्य चेस्सामि, एवं सिज्जागमेणं नेयव्वं जाव उदयप्पसूयाई ॥ जे तत्थ दुबग्गा तिवग्गा चडवग्गा पंचवग्गा वा अभिसंधारित निसीहियं गमणाए ते नो अन्नमन्नस्स कार्य आलिंगिज वा बिलिंगिज वा चुंबिय वा दंतेहिं वा नहेहिं वा अच्छिदिन वा वुडि०, एयं खलु० जं सव्वद्वेहिं सहिए समिए सया जज्जा, सेयमिणं मनिज्जासि त्तिबेमि ॥ ( सू० १६४ ) निसीहियासत्तिकयं । २-२-९ ॥ सभत्यभिधुर्वदि वसतेरुपहताया अन्यत्र निपीधिकां स्वाध्यायभूमिं गन्तुमभिकाङ्गेत् तां च यदि साडा यावत्सन्तानको जानीयात्ततोऽमासुकत्याच परिगृह्णीयादिति ।। किच-स भिक्षुरल्याण्डादिकां गृह्णीयादिति । एवमन्यान्यपि सूत्राणि शय्यावशेयानि पापत्यत्रोदकप्रसूतानि कन्दादीनि पुस्तां न गृह्णीयादिति ॥ तत्र गतानां विधिमधिकृत्याहये तत्र साधवो नैषेधिकाभूमी द्विवाया गच्छेयुस्ते नान्योऽम्यस्थ 'कार्य' शरीरमालिङ्गवेयुः परस्परं गात्रसंस्पर्श न कुर्यु रित्यर्थः नापि 'विविधम्' अनेकप्रकारं दधा मोहोदयो भवति तथा विरिति तथा कन्दर्पप्रधाना वक्रसंयोगादिकाः किया न कुर्युरिति एतस्य भिलो सामयं यदसी 'सर्वार्थे' अशेषप्रयोजनेमुष्मिकै 'सहितः समन्वितः तथा 'स Jain Education International श्रुतस्कं० २ चूलिका २ स्थाना० १ For Private & Personal Use Only सुतकं०२ चूलिका २ निषि० २ ॥ ४०८ ॥ www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy