SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ * स 275 % %%% +% F 9 % 4 Kासम्बन्धेनायातस्यास्य नामनिष्पन्ने निक्षेपे शब्दसप्तैकक इति नाम, अस्य च नामस्थापने अनादृत्य द्रव्यनिक्षेपं दर्शयितुं| नियुक्तिकृद्गाथापश्चार्द्धनाहदिवं संठाणाई भावो वनकसिणं स भावो य] । दव्वं सद्दपरिणयं भावो उ गुणा य कित्तीय ॥ ३२३ ।। द्रव्यं नोआगमतो व्यतिरिक्तं शब्दत्वेन यानि भाषाद्रव्याणि परिणतानि तानीह गृह्यन्ते, भावशब्दस्वागमतः शब्दे उपयुक्तः, नोआगमतस्तु गुणा-अहिंसादिलक्षणा यतोऽसौ हिंसाऽनृतादिविरतिलक्षणैर्गुणैः श्लाघ्यते, कीर्तिश्च यथा भगवत एव चतुस्त्रिंशदतिशयाद्युपेतस्य सातिशयरूपसंपत्समन्वितस्येत्यर्हन्निति लोके ख्यातिरिति, नियुक्त्यनुगमादनन्तरं सूत्रानुगमे सूत्रं, तच्चेदम् से भि० मुइंगसहाणि वा नंदीस० झल्लरीस० अन्नयराणि वा तह ० विरूवरूवाई सद्दाई वितताई कन्नसोयणपडियाए नो अभिसंधारिजा गमणाए ।। से मि० अहावेगइयाई सहाई सुणेइ, तं-वीणासहाणि वा विपंचीस. पिप्पी(बद्धी)सगस. तूणयसदा वणयस० तुंबवीणियसहाणि वा ढंकुणसद्दाई अन्नयराइं तह, विरूवरूवाई. सहाई वितताई कण्णसोयपडियाए नो अभिसंधारिजा गमणाए । से भि० अहावेगइयाई सद्दाई सुणेइ, तं०-तालसहाणि वा कंसतालसदाणि वा लत्तियसहा. गोधियस० किरिकिरियास. अन्नयरा० तह. विरूव० सद्दाणि कण्ण. गमणाए ।। से भि० अहावेग० सं० संखस हाणि वा वेणु वंसस० खरमुहिस० परिपिरियास. अन्नय० तह. विरूव. सहाई झुसिराई कन्न० ॥ (सू० १६८) 'स' पूर्वाधिकृतो भिक्षुर्यदि विततततघनशुपिररूपांश्चतुर्विधानातोद्यशब्दान् शृणुयात्, ततस्तच्छ्रवणप्रतिज्ञया 'ना-1 श्रीआचा भिसन्धारयेद्गमनाय' न तदाकर्णनाय गमनं कुर्यादित्यर्थः, तत्र विततं-मृदङ्गनन्दीझलयोंदि, तत-वीणाविपश्चीबद्धीसकादि-1 श्रुवरपं०२ रावृत्तिःतन्त्रीवाद्यं, वीणादीनां च भेदस्तन्त्रीसख्यातोऽवसेयः, घनं तु-हस्ततालकंसालादि प्रतीतमेव नवरं लत्तिका-कंशिका गो- चूलिका२ (शी०) हिका-भाण्डानां कक्षाहस्तगतातोद्यविशेषः 'किरिकिरिया' तेषामेव वंशादिकम्बिकातोद्यं, शुषिरंतु शङ्खवण्यादीनि प्रतीतान्येव, शब्दसप्त नवरं खरमुही-तोहाडिका 'पिरिपिरिय'त्ति कोलियकपुटावनद्धा वंशादिनलिका, इत्येष सूत्रचतुष्टयसमुदायार्थः ॥ किञ्च- कका. ॥४१२॥ से भि० अहावेग० तं० वप्पाणि वा फलिहाणि वा जाव सराणि वा सागराणि वा सरसरपंतियाणि वा अन्न० तह वि ४-(१५) रूव० सद्दाई कण्ण० ।। से भि. अहावे. तं० कच्छाणि वा णूमाणि वा गहणाणि वा वणाणि वा वणदुग्गाणि पव्वयाणि वा पव्वयदुग्गाणि वा अन्न. ।। अहा० त० गामाणि वा नगराणि वा निगमाणि वा रायहाणाणि वा आसमपट्टणसंनिवेसाणि वा अन्न० तह, नो अभि० ॥ से भि० अहावे० आरामाणि वा उज्जाणाणि वा वणाणि वा वणसंडाणि वा देवकुलाणि वा सभाणि वा पवाणि वा अनय तहा० सद्दाइं नो अभि० ॥ से भि० अहावे. अट्टाणि वा अट्टालयाणि वा चरियाणि वा दाराणि वा गोपुराणि वा अन्न तह. सहाई नो अमि० ॥ से मि० अहावे. तंजहा–तियाणि वा चउक्काणि वा चघराणि वा चउम्मुहाणि वा अन्न तह० सहाई नो अभि० ॥ से भि० अहावे. तंजहा-महिसकरणट्ठाणाणि वा वसभक० अस्सक० हत्थिक० जाव कविंजलकरणट्ठा० अन्न तह० नो अभि० ॥ से मि० अहावे. तंज० महिसजुद्धाणि वा जाव कविंजलजु० अन्न तह ० नो अभि० ॥ से मि० अहावे० तं० जूहियठाणाणि वा यजू० गयजू० अन्न. तह. ॥४१२॥ नो अभि० ॥ (सू० १६९) स भिक्षुरथ कदाचिदेकतरान् कांश्चित् शब्दान् शृणुयात् , तद्यथा-वप्पाणि वेति वप्रः-केदारस्तदादिवो, तद्वर्णकाः| शब्दा वप्रा एवोकाः, वप्रादिषु वा श्रव्यगेयादयो ये शब्दास्तच्छ्रवणप्रतिज्ञया वप्रादीन गच्छेदित्येवं सर्वत्रायोज्यम् । अपि च-यावन्महिषयुद्धानीति षडपि सूत्राणि सुबोध्यानि ॥ किञ्च-स भिक्षुयूथमिति-द्वन्द्वं वधूवरादिकं तत्स्थानं वेदि-18 कादि, तत्र श्रव्यगेयादिशब्दश्रवणप्रतिज्ञया न गच्छेत् , वधूवरवर्णनं वा यत्र क्रियते तत्र न गच्छेदिति, एवं हयगजयूथादिस्थानानि द्रष्टव्यानीति ॥ तथा से मि० जाव सुणेइ, तंजहा-अक्खाइयठाणाणि वा माणुम्माणियट्ठाणाणि वा महताऽऽहयनट्टगीयवाईयतंतीतलतालतुडियपडुप्पवाइयट्ठाणाणि वा अन्न तह सद्दाइं नो अभिसं० ।। से भि० जाव सुणेइ, तं०-कलहाणि वा डिंबाणि वा डमराणि वा दोरजाणि वा वेर० विरुद्धर० अन्न० तह. सहाई नो० ॥ से मि० जाव सुणेइ खुड़ियं दारियं परिभुत्तमडियं अलंकियं निवुज्झमाणिं पेहाए एग वा पुरिसं वहाए नीणिजमाणं पेहाए अन्नयराणि वा तह० नो अभि० ॥ से भि० अन्नयराई विरूव० महासवाइं एवं जाणेज्जा तंजहा-बहुसगडाणि वा बहुरहाणि वा बहुमिलक्खूणि वा बहुपञ्चंताणि वा अन्न तह० विरूव० महासवाई कन्नसोयपडियाए नो अभिसंधारिजा गमणाए ।। से भि० अन्नयराई विरूव० महूस्सवाई एवं जाणिज्जा, तंजहा-इत्थीणि वा पुरिसाणि वा थेराणि वा डहराणि वा मज्झिमाणि वा आभरणविभूसियाणि वा गायंताणि वा वायंताणि वा नचंताणि वा हसंताणि वा रमंताणि वा मोहंताणि वा विपुलं असणं पाणं खाइमं साइमं परिभुजंताणि वा परिभायंताणि वा विछड़ियमाणाणि वा विगोवयमाणाणि वा अन्नय तह विरूव० महु० कन्नसोय० CASEAC-4444AAAACANCSCA5%% % % % % % Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy