________________
263
वा कणगर्कताणि वा कणगपट्टाणि वा कणगखइयाणि वा कणगफुसियाणि वा बग्घाणि वा विवग्याणि वा [विगाणि वा]
आभरणाणि वा आभरणविचित्ताणि वा, अन्नयराणि नह० आईणपाइरणाणि वत्थाणि लाभे मंते नो । (सू० १४५) स भिक्षुर्यानि पुनर्महाधनमूल्यानि जानीयात् , तद्यथा-'आजिनानि' मूषकादिचर्मनिष्पन्नानि श्लक्ष्णानि-सूक्ष्माणि | |च तानि वर्णच्छव्यादिभिश्च कल्याणानि-शोभनानि वा सूक्ष्मकल्याणानि, 'आयाणि'त्ति क्वचिद्देशविशेषेऽजाः सूक्ष्मरो-| मवत्यो भवन्ति तत्पश्मनिष्पन्नानि आजकानि भवन्ति, तथा क्वचिद्देशे इन्द्रनीलवर्णः कर्पासो भवति तेन निष्पन्नानि कायकानि, 'क्षौमिक' सामान्यकासिक 'दुकूलं' गौडविषयविशिष्टकासिकं पट्टसूत्रनिष्पन्नानि पट्टानि 'मलयानि' मलयजसूत्रोत्पन्नानि ‘पन्नुन्नं ति वल्कलतन्तुनिष्पन्नम् अंशुकचीनांशुकादीनि नानादेशेषु प्रसिद्धाभिधानानि, तानि च महाघमूल्यानीतिकृत्वा ऐहिकामुष्मिकापायभयालाभे सति न प्रतिगृह्णीयादिति ॥ स भिक्षुर्यानि पुनरेवंभूतानि अजिननिष्प-16 |न्नानि 'प्रावरणीयानि' वस्त्राणि जानीयात् , तद्यथा-'उद्दाणि वत्ति उद्राः-सिन्धुविषये मत्स्यास्तत्सूक्ष्मचर्मनिष्पन्नानि उद्राणि 'पेसाणि'त्ति सिन्धुविषय एव सूक्ष्मचर्माणः पशवस्तञ्चर्मनिष्पन्नानीति 'पेसलाणि'त्ति तच्चर्मसूक्ष्मपश्मनिष्पन्नानि कृप्णनीलगौरमृगाजिनानि-प्रतीतानि 'कनकानि च' इति कनकरसच्छुरितानि, तथा कनकस्येव कान्तिर्येषां तानि कनककान्तीनि तथा कृतकनकरसपट्टानि कनकपट्टानि एवं 'कनकखचितानि' कनकरसस्तबकाश्चितानि कनकस्पृष्टानि तथा
व्याघ्रचर्माणि एवं 'वग्धाणित्ति व्याघ्रचर्मविचित्रितानि 'आभरणानि' आभरणप्रधानानि 'आभरणविचित्राणि' गिरिविश्रीआचा-लाडकादिविभूषितानि अन्यानि वा तथाप्रकाराण्यजिनप्रावरणानि लाभे सति न प्रतिगृह्णीयादिति ॥ साम्प्रतं वस्त्रग्रहणा
श्रुतस्कं०२ रावृत्तिः भिग्रहविशेषमधिकृत्याह
चूलिका १ (शी०)
इश्चेइयाई आयतणाई उवाइकम्म अह भिक्खू जाणिज्जा चउहिं पडिमाहिं वत्थं एसित्तए, तत्थ खलु इमा पढमा पडिमा, 8 वखैष०५
से भि० २ उदेसिय बत्थं जाइज्जा, तं०-जंगियं वा जाव तूलकडं वा, तह. वत्थं सयं वा ण जाइज्जा, परो० फासुयं० ॥३९४॥
उद्देशः १ पडि०, पढमा पडिमा १ । अहावरा दुचा पडिमा से मि० पेहाए वत्थं जाइजा गाहावई वा० कम्मकरी वा से पुवामेव आलोइज्जा-आउसोत्ति वा २ वाहिसि मे इत्तो अन्नयरं वत्थं ?, तहप्प० वत्थं सयं वा० परो० फासुयं एस० लाभे० पडि०, दुधा पडिमा २ । अहावरा तच्चा पडिमा-से भिक्खू वा० से जं पुण० तं अंतरिजं वा उत्तरिज्जं वा तहप्पगारं वत्थं सयं. पडि०, तचा पडिमा ३ । अहावरा चउत्था पडिमा-से. उझियधम्मियं वत्थं जाइज्जा जंचऽन्ने बहवे समण० वणीमगा नावखंति तहप्प० उझिय० वत्थं सयं० परो० फासुर्य जाव प०, चउत्थापडिमा ४ ॥ इयाणं चउण्हं पडिमाणं जहा पिंडेसणाए । सिया णं एताए एसणाए एसमाणं परो वइजा--आउसंतो समणा! इजाहि तुमं मासेण वा दसराएण वा पंचराएण वा सुते सुततरे वा तो ते वयं अन्नयरं वत्थं दाहामो, एयप्पगारं निग्धोसं सुच्चा नि० से पुब्वामेव आलोइजा-आउसोत्ति वा ! २ नो खलु मे कप्पइ एयप्पगारं संगारं पंडिसुणित्तए, अभिकंखसि मे दार इयाणिमेव दलयाहि, से णेवं वयंन परो वइजा-आउ० स०! अणुगच्छाहि तो ते वयं अन्न० वत्थं दाहामो, से
॥ ३९४। पुवामेव आलोइज्जा-आउसोत्ति ! वा २ नो खलु मे कप्पइ संगारवयणे पडिसुणित्तए०, से सेवं वयंत परो णेया वइजा
-आउसोत्ति वा भइणित्ति वा! आहरेयं वत्थं समणस्स दाहामो, अवियाई वयं पच्छावि अप्पणो सयट्ठाए पाणाई ४ समारंभ समुहिस्स जाव चेइस्सामो, एयप्पगारं निग्योसं सुच्चा निसम्म तहप्पगारं वत्थं अफासु जाव नो पडिगाहिज्जा ॥ सिआ णं परो नेता वइज्जा-आउसोति ! वा २ आहर एयं वत्थं सिणाणे वा ४ आघंसित्ता वा प० समणस्स णं दाहामो, एयप्पगारं निग्घोसं सुच्चा नि० से पुवामेव आउ० भ०! मा एयं तुमं वत्थं सिणाणेण वा जाव पघंसाहि वा, अमि० एमेव दलयाहि, से सेवं वयंतस्स परो सिणाणेण वा पघंसित्ता दलइज्जा, तहप्प० वत्थं अफानो प०॥ से णं परो नेता वइज्जा०-भ०! आहर एयं वत्थं सीओदगवियडेण वा २ उच्छोलेचा वा पहोलेत्ता वा समणस्स णं दाहामो०, एय० निग्धोसं तहेव नवरं मा एयं तुमं वत्थं सीओदग० उसि. उच्छोलेहि वा पहोलेहि वा, अभिकंखसि, सेसं तहेव जाव नो पडिगाहिज्जा ॥ से णं परो ने० आ० भ०! आरेयं वत्थं कंदाणि वा जाव हरियाणि वा विसोहित्ता समणस्स णं दाहामो, एय० निग्धोसं तहेव, नवरं मा एयाणि तुमं कंदाणि वा जाव विसोहेहि, नो खलु मे कप्पइ एयप्पगारे वत्थे पडिग्गाहित्तए, से सेवं वयंतस्स परो जाव विसोहिता दलइज्जा, तहप्प० वत्थं अफासु नो प० ॥ सिण से परो नेता वत्थं निसिरिजा, से पुव्वा० आ० भ०! तुमं चेव णं संतियं वत्थं अंतोअंतेणं पडिलेहिजिस्सामि, केवली बूया आ०, वत्तेण बद्धे सिया कुंडले वा गुणे वा हिरण्णे वा सुवण्णे वा मणी वा जाव रयणावली वा पाणे वा बीए वा हरिए वा,
अह मिक्खू णं पु० जं पुन्वामेव वत्थं अंतोअंतेण पडिलेहिज्जा ॥ (सू० १४६) - इत्येतानि' पूर्वोक्तानि वक्ष्यमाणानि वाऽऽयतनान्यतिक्रम्याथ भिक्षुश्चतसृभिः 'प्रतिमाभिः' नक्ष्यमाणैरभिग्रहविशेषै
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org