________________
श्रीआचा-
रामकृति
(शी)
-
264 वस्त्रमन्वेष्टुं जानीयात् , तद्यथा-'उद्दिष्ट' प्राक् सङ्कल्पितं वखं याचिष्ये, प्रथमा प्रतिमा १, तथा 'प्रेक्षितं' दृष्टं सद् श्रुतस्कं०२ वस्त्रं याचिष्ये नापरमिति द्वितीया २, तथा अन्तरपरिभोगेन उत्सरीयपरिभोगेन वा शय्यातरेण परिभुक्तप्रायं वस्त्रं चूलिका १ ग्रहीष्यामीति तृतीया ३, तथा तदेवोत्सृष्टधार्मिकं वखं ग्रहीष्यामीति चतुर्थी प्रतिमेति ४ सूत्रचतुष्टयसमुदायार्थः। ४ वस्त्रेष०५ आसां चतसृणां प्रतिमानां शेषो विधिः पिण्डैषणावग्नेय इति ॥ किश्च-स्यात्' कदाचित् 'णम्' इति वाक्यालङ्कारे 'ए- उद्देशः १ तया' अनन्तरोक्तया वक्षेपणया वस्त्रमन्वेषयन्तं साधु परो वदेद्, यथा-आयुष्मन् ! श्रमण! त्वं मासादौ गते समागच्छ| ततोऽहं वस्त्रादिकं दास्यामि, इत्येवं तस्य न शृणुयात् , शेषं सुगम यावदिदानीमेव ददस्वेति, एवं वदन्तं साधु परो ब्रू-| याद्, यथा-अनुगच्छ तावत्पुनः स्तोकवेलायां समागताय दास्यामि, इत्येतदपि न प्रतिशृणुयाद्, वदेच्चेदानीमेव ददस्वेति, तदेवं पुनरपि वदन्तं साधुं 'परो' गृहस्थो नेताऽपरं भगिन्यादिकमाहूय वदेद् यथाऽऽनयैतद्, वस्त्रं येन श्रमणाय दीयते, वयं पुनरात्मार्थ भूतोपमर्दैनापरं करिष्याम इति, एतत्प्रकारं वस्त्रं पश्चात्कर्मभयालाभे सति न प्रतिगृह्णीयादिति ॥ तथा-स्यात्पर एवं वदेद्, यथा-स्नानादिना सुगन्धिद्रव्येणाघर्षणादिकां क्रियां कृत्वा दास्यामि, तदेतन्निशम्य प्रतिषेधं विदध्यात् , अथ प्रतिषिद्धोऽप्येवं कुर्यात् , ततो न प्रतिगृह्णीयादिति ॥ एवमुदकादिना धावनाादेसूत्रमपि ॥ स परो वदे|द्याचितः सन् यथा कन्दादीनि वस्त्रादपनीय दास्यामीति, अत्रापि पूर्ववन्निषेधादिकश्चर्च इति ॥ किश्च-स्यात्परो याचितः। ॥३९५॥ सन् कदाचिद्वस्त्रं 'निसृजेत्' दद्यात्, तं च ददमानमेवं ब्रूयाद्, यथा-त्वदीयमेवाहं वस्त्रमन्तोपान्तेन प्रत्युपेक्षिष्ये, नैवाप्रत्युपेक्षितं गृह्णीयात्, यतः केवली ब्रूयारकर्मोपादानमेतत्, किमिति !, यतस्तत्र किश्चित्कुण्डलादिकमाभरणजातं बद्धं भवेत् , सचित्तं वा किंचिद् भवेद्, अतः साधूनां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यद्वस्त्रं प्रत्युपेक्ष्य गृह्णीयादिति ॥ किञ्च
से मि० से जं० सअंडे० ससंताणं तहप्प० वत्थं अफा० नो प० ॥ से भि० से जं अप्पंडं जाब संताणगं अनलं अथिरं अधुवं अधारणिज्ज रोइज्जतं न रुच्चइ तह अफा० नो प० ॥ से मि० से जे० अप्पंडं जाव संताणगं अलं थिरं धुवं धारणिज्ज रोइज्जतं रुच्चइ, तह० वत्थं फासु० पडि० ॥ से मि० नो नवए मे वत्येत्तिकट्ट नो बहुदेसिएण सिणाणेण वा जाव पघंसिज्जा ॥ से भि० नो नवए मे वत्थेत्तिक? नो बहुदे० सीओदगवियडेण वा २ जीव पहोइजा ॥ से भिक्खू वा २
दुन्भिगंधे मे वस्थित्तिकटु नो बहु० सिणाणेण तहेव बहुसीओ० उस्सि० आलावओ॥ (सू० १४७) स भिक्षुर्यत्पुनः साण्डादिकं वस्त्र जानीयात् तन्न प्रतिगृह्णीयादिति ॥ स भिक्षुर्यत्पुनरेवंभूतं वस्त्रं जानीयात् , तद्यथाअल्पाण्डं यावदल्पसन्तानकं किन्तु 'अनलम्' अभीष्टकार्यासमय हीनादित्वात् , तथा 'अस्थिरं' जीर्णम् 'अध्रुवं' स्वल्पकालानुज्ञापनात् , तथा 'अधारणीयम्' अप्रशस्तप्रदेशखञ्जनादिकलङ्काङ्कितत्वात् , तथा चोक्तम्-"चत्तारि देविया भागा, दो य भागा य माणुसा। आसुरा य दुवे भीगा, मज्झे वत्थस्स रक्खसो ।। १॥ देविएसुत्तमो लाभो, माणुसेसु अ मज्झिमो । आसुरेसु अ गेलन, मरणे जाण रक्खसे ॥२॥" स्थापना चेयम् ॥ किश्च-"लक्खणहीणो उवही उवहणई र
१ चत्वारो देविका भागा द्वौ च भागौ च मानुजौ । आसुरौ च द्वौ भागौ मध्ये वस्त्रस्य राक्षसौ ॥ १ ॥ दैविकेपूतमो लाभो मानुष्ययोश्च मध्यमः । आमुरजागो ग्लानत्वं मरणं जानीहि राक्षसे ॥ २॥ २ लक्षणहीन उपधिरुपहन्ति झानदर्शनचारित्राणि.
नाणदंसणचरितं" इत्यादि, तदेवंभूतमप्रायोग्यं 'रोच्यमान' प्रशस्यमानं दीयमानमपि वा दात्रा न रोचते, साधवे न तस्कं०२ कल्पत इत्यर्थः॥ एतेषां चानलादीनां चतुर्णी पदानां पोग्न भङ्गा भवन्ति, तत्राद्याः पञ्चदशाशुद्धाः, शुद्धस्त्वेकः षोडशस्तमधिकृत्य सूत्रमाह-स भिक्षुर्यत्पुनरेभूतं वस्त्रं चतुष्पदविशुद्धं जानीयात्तच्च लाभे सति गृह्णीयादिति पिण्डार्थः ॥
| वस्त्रैष०५ किञ्च-स भिक्षुः 'नवम्' अभिनवं वस्त्रं मम नास्तीतिकृत्वा ततः 'बहुदेश्येन' ईषद्बहुना 'स्नानादिकेन' सुगन्धिद्रव्येणा
| उद्देशः १ घृष्य प्रघृप्य वा नो शोभनत्वमापादयेदिति ॥ तथा-स भिक्षुः 'नवम्' अभिनवं वस्त्रं मम नास्तीतिकृत्वा ततस्तस्यैव 'नो' नैव शीतोदकेन बहुशो न धावनादि कुर्यादिति ॥ अपि च-स भिक्षुर्यद्यपि मलोपचितत्वाहुर्गन्धि वस्त्रं स्यात् तथाऽपि तदपनयनाथ सुगन्धिद्रव्योदकादिना नो धावनादि कुर्याद् गच्छनिर्गतः, तदन्तर्गतस्तु यतनया प्रासुकोदकादिना लोकोपघातसंसक्तिभयात् मलापनयनार्थ कुर्यादपीति ॥ धौतस्य प्रतापनविधिमधिकृत्याह
से भिक्ख वा अभिकखिज वत्थं आयावित्तए वाप०, तहप्पगारं वत्वं नो अणंताहियाए जाब पुढवीए संताणए आयाविज ना ५० ॥ से मि० अभि० वत्थं आ० प० त० वत्थं थूणसि वा गिहेलुगंसि वा उसुयालंसि वा कामजलंसि वा अन्नयरे तहप्पगार अनलिक्खजाए दुबद्धे दुनिक्खित्ते अणिकंपे चलाचले नो आ० नो प०॥ से भिक्खू वा० अभि० आयावित्तए वा तह. वत्थं कुकियंसि वा भित्तंसि वा सिलसि वा लेलुंसि वा अनयरे वा तह. अंतलि. जाव नो आयाविज वा प०॥ से भि० वत्थं आया ५० तह० वत्थं खंधंसि वा मं० मा० पासा. ह. अन्नयरे वा तह. अंतलि. नो आयाविज
॥३९६॥ वा०प०॥ से. तमायाए एगंतमवकमिजा २ अहे सामथंडिल्लंसि वा जाव अन्नयरंसि वा तहप्पगारंसि थंडिल्लंसि पडिले
--225-
2
२.---
श्रीआचाराङ्गवृत्तिः (शी०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org