SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ A 265 *** हिय २ पमनिय २ तमओ सं. बत्थं आयाविज वा पवा०, एवं खलु. सया जइबासि (सू० १४८) तिबेमि ॥ २-१-५-१॥ वत्थेसणस्स पढमो डोसो समत्तो॥ स भिक्षुरव्यवहितायां भूमौ वस्त्रं नातापयेदिति॥ किच-स भिक्षुर्यद्यभिकायेद्वस्त्रमातापयितुं ततः स्थूणादौ चलाचले स्थूणादिवत्रपतनभयाशातापयेत्, तत्र गिहेलुका-उम्बरः 'उसूयालं' उदुखलं 'कामजलं' स्नानपीठमिति ॥ स भिक्षुभित्तिशिलादौ पतनादिभयाद्वखं नातापयेदिति ॥ स भिक्षुः स्कन्धमञ्चकप्रासादादावन्तरिक्षजाते वस्त्रं पतनादिभयादेव नातापयेदिति ॥ यथा चातापयेत्तथा चाह-स भिक्षुस्तद्वस्त्रमादाय स्थण्डिलादि प्रत्युपेक्ष्य चक्षुषा प्रमृज्य च रजोहरणा|दिना तत आतापनादिकं कुर्यादिति, एतत्तस्य भिक्षोः सामग्र्यमिति ॥ पञ्चमस्य प्रथमोद्देशकः समाप्तः ॥२-१-५-१॥ AKAA *********4%82-%AR उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके वस्त्रग्रहणविधिरभिहि-1 तस्तदनन्तरं धरणविधिरभिधीयते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् से मिक्खू वा० अहेसणिज्जाई वत्याइं जाइजा अहापरिमगहियाई वत्थाई धारिजा नो धोइजा नो रएजा नो धोयरत्ताई वत्थाई धारिजा अपलिउंचमाणो गामंतरेसु० ओमचेलिए, एयं खलु वत्यधारिस्स सामग्गियं ॥ से मि० गाहावइकुलं पविसिउकामे सव्वं चीवरमायाए गाहावइकुलं निक्खमिज वा पबिसिज वा, एवं बहिय विहारभूमि वा वियारभूमि वा गामाणुगामं वा आ. सू. ६७ श्रीआचादूइजिज्जा, अह पु० तिव्वदेसियं वा वासं वासमाणं पेहाए जहा पिंडेसणाए नवरं सव्वं चीवरमावाए ॥ (सू० १४९) श्रुतस्कं०२ रावृत्तिः स भिक्षः 'यथैषणीयानि' अपरिकर्माणि वखाणि वाचेत बथापरिगृहीतानि च धारयेत्, न तत्र किश्चित्कुर्यादिति चलिका १ (शी०) दर्शयति, तद्यथा-न तद्वखं गृहीतं सत् प्रक्षालयेत् नापि रञ्जयेत् तथा नापि बाकुशिकतया धौतरक्तानि धारयेत्, तथा-18वष०५ भूतानि न गृहीयादित्यर्थः, तथाभूताधौतारक्तवस्त्रधारी च प्रामान्तरे गच्छन् 'अपलिउंचमाणे'त्ति अगोपयन् सुखेनैव | | उद्देशः २ गच्छेद्, यतोऽसौ-'अवमचेलिकः' असारवस्त्रधारी, इत्येतत्तस्य भिक्षोर्वस्त्रधारिणः 'सामग्य' सम्पूर्णो भिक्षुभावः यदे-II वंभूतवस्त्रधारणमिति, एतच्च सूत्रं जिनकल्पिकोद्देशेन द्रष्टव्यं, वस्त्रधारित्वविशेषणाद् गच्छान्तर्गतेऽपि चाविरुद्धमिति ॥ किश्व-से इत्यादि पिण्डैषणावग्नेयं, नवरं तत्र सर्वमुपधिम् , अत्र तु स सर्व चीवरमादायेति विशेषः ॥ इदानी प्रातिहारिकोपहतवस्त्रविधिमधिकृत्याह से एगइओ मुहुन्तर्ग २ पाडिहारियं वत्थं जाइजा जाव एगाहेण वा दु० ति. चउ. पंचाहेण वा विप्पवसिय २ उवागच्छिज्जा, नो तह वत्थं अप्पणो गिव्हिज्जा नो अनमन्नस्स दिज्जा, नो पामिचं कुज्जा, नो वत्थेण वत्थपरिणामं करिजा, नो पर उवसंकमित्ता एवं वइजा-आउ० समणा! अमिकंखसि वत्थं धारित्तए वा परिहरित्तए वा?, थिरं वा संतं नो पलिपिछविय २ परढविजा, तहप्पगार वत्थं ससंधियं वत्वं तस्स चेव निसिरिजा नो णं साइज्जिया॥से एगइओ एयप्पगारं निग्धोसं सुच्चा नि० जे भयंतारो तहप्पगाराणि वत्थाणि ससंधियाणि मुहुत्तगं २ जाव एगाहेण वा० ५ विप्पवसिय २ उ ॥३९७॥ वागच्छंति, तह. वत्थाणि नो अप्पणा गिण्हंति नो अन्नमन्नस्स दलयंति तं चेव जाव नो साइजंति, बहुवयणेण भाणियव्वं, से हंता अहमवि मुहुत्तगं पाडिहारियं बत्थं जाइचा जाब एगाहेण वा ५ विप्पवसिय २ उवागांच्छस्साम, अवियाई एवं ममेव सिया, माइट्ठाणं संफासे नो एवं करिजा ॥ (सू० १५०) स कश्चित्साधुरपरं साधु मुहूर्तादिकालोद्देशेन प्रातिहारिकं वस्त्रं याचेत, याचित्वा चैकाक्येव प्रामान्तरादौ गतः, तत्र चासावेकाहं यावत्पश्चाहं वोषित्वाऽऽगतः, तस्य चैकाकित्वात्स्वपतो वस्त्रमुपहतं, तच्च तथाविधं वस्त्रं तस्य समर्पयतो|ऽपि वखास्वामी न गृहीयात् , नापि गृहीत्वाऽन्यस्मै दद्यात्, नाप्युच्छिन्नं दद्याद , यथा गृहाणेदं, त्वं पुनः कतिभिरहोभिर्ममान्यद्दद्यात्, नापि तदैव वस्त्रेण परिवर्तयेत्, न चापरं साधुमुपसंक्रम्यैतद्वदेत् , तद्यथा-आयुष्मन् ! श्रमण ! 'अभिकाशसि' इच्छस्येवंभूतं वस्त्रं धारयितुं परिभोक्तुं चेति ?, यदि पुनरेकाकी कश्चिद्गच्छेत्तस्य तदुपहतं वस्त्रं समर्पयेत् । न स्थिरं-दृढं सत् 'परिच्छिन्द्य परिच्छिन्द्य' खण्डशः२ कृत्वा 'परिष्ठापयेत्' त्यजेत् , तथाप्रकारं वस्त्रं 'ससंधिय'न्ति उप18 हतं स्वतो वस्त्रस्वामी 'नास्वादयेत्' न परिभुञ्जीत, अपि तु तस्यैवोपहन्तुः समर्पयेत् , अन्यस्मै वैकाकिनो गन्तुः सम येदिति । एवं बहुवचनेनापि नेयमिति ॥ किञ्च-'सः' भिक्षुः एकः' कश्चिदेवं साध्वाचारमवगम्य ततोऽहमपि प्रातिहा-18 रिक वस्त्रं मुहूर्तादिकालमुद्दिश्य याचित्वाऽन्यत्रैकाहादिना वासेनोपहनिष्यामि, ततस्तद्वस्त्रं ममैव भविष्यतीत्येवं मातृस्थानं संस्पृशेत्, न चैतत्कुर्यादिति ॥ तथा से मि० नो वण्णमंताई वत्थाई विवण्णाई करिजा विवण्णाई न वण्णमंताई करिजा, अन्नं वा वत्थं लमिस्सामित्तिक? नो अमममस्स विज्जा, नो पामिर्च कुज्जा, नो वत्थेण वत्थपरिणामं कुना, नो परं उवसंकमित्तु एवं वदेजा-आउसो ! AAAAAAAAAAA A NAGAR ASSAGACAC4XCCCCCXXX Jain Education International For Private & Personal use only. www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy