SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ 262 श्रीतासारावृत्तिः (शी०) 20 khatt ourname ** अथ वस्त्रैषणाऽध्ययनम् ।। श्रुतस्क० चतुर्थाध्ययनानन्तरं पश्चममारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने भाषासमितिः प्रतिपादिता, तदनन्त चूलिका १ रमेषणासमितिर्भवतीति सा वस्त्रगता प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि उप वखेष०५ क्रमादीनि भवन्ति, तत्रोपक्रमान्तर्गतोऽध्ययनार्थाधिकारो वस्त्रैषणा प्रतिपाद्येति, उद्देशार्थाधिकारदर्शनार्थं तु नियुक्ति उद्देशः १ कार आह पढमे गहणं बीए धरणं पगयं तु दव्वषत्थेणं । एमेव होइ पायं भावे पायं तु गुणधारी ॥ ३१५॥ प्रथमे उद्देशके वस्त्रग्रहणविधिः प्रतिपादितः, द्वितीये तु धरणविधिरिति ॥ नामनिष्पन्ने तु निक्षेपे वस्त्रैषणेति, तत्र वस्त्रस्य नामादिश्चतुर्विधो निक्षेपः, तत्रापि नामस्थापने क्षुण्णे, द्रव्यवस्त्रं त्रिधा, तद्यथा-एकेन्द्रियनिष्पन्न कार्यासिकादि, विकलेन्द्रियनिष्पन्नं चीनांशुकादि, पञ्चेन्द्रियनिष्पन्नं कम्बलरलादि, भाववस्त्रं त्वष्टादशशीलाङ्गसहस्राणीति, इह तु द्रव्यवस्त्रेणाधिकारः, तदाह नियुक्तिकारः-'पगयं तु दव्ववस्थेणं'ति ।वखस्येव पात्रस्यापि निक्षेप इति मन्यमानोऽत्रैव पात्रस्यापि निक्षेपातिनिर्देशं नियुक्तिकारो गाथापश्चार्दुनाह-'एवमेव' इति वस्त्रवत्पात्रस्यापि चतुर्विधो निक्षेपः, तत्र द्रव्यपात्रमेकेन्द्रियादिनिष्पन्नं, भावपात्रं साधुरेव गुणधारीति ॥ साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्- ॥ ३९२॥ से मि० अभिकंखिज्जा वत्थं एसित्तए, से जं पुण वत्वं जाणिज्जा, तंजहा-जंगियं वा भंगियं वा साणियं वा पोत्तगं वा खोमियं वा तूलकडं वा, तहप्पगारं वत्थं वा जे निग्गंबे तहणे जुगवं बलवं अप्पायके थिरसंघय से एग वत्थं धारिता नो बीयं, जा निग्गंथी सा चत्तारिसंघारीओ धारिजा, एग दुहत्थवित्थारं दो तिहत्यवित्थाराओ एग चउहत्यवित्थारं, तहप्पगारेहिं वत्थेहिं असंधिजमाणेहिं, अह पच्छा एगमेगं संसिविजा ।। (सू० १४१) स भिक्षुरभिकानेद्वस्त्रमन्वेषु तत्र यत्पुनरेवंभूतं वखं जानीयात्, तद्यथा-'जंगिय'ति जङ्गमोष्ट्राचूर्णानिष्पन्न, तथा 'भंगियंति नानाभङ्गिकविकलेन्द्रियलालानिष्पन्न, तथा 'साणय'ति सणवल्कलनिष्पन्नं 'पोत्तर्ग'ति ताज्यादिपत्रसङ्घातनिप्पन्नं 'खोमिय'ति कार्यासिकं 'तूलकति अर्कादितूलनिष्पमम् , एवं तथाप्रकारमन्यदपि वस्त्र धारयेदित्युत्तरेण सम्बन्धः । येन साधुना यावन्ति धारणीयानि तदर्शयति-तत्र यस्तरुणो निम्रन्थः-साधुयौवने वर्त्तते 'बलवान्' समर्थः 'अल्पातङ्कः' अरोगी 'स्थिरसंहनन' ढकायो हदधृतिश्च, स एवंभूतः साधुरेक 'वस्त्र' प्रावरणं त्वक्त्राणार्थ धारयेत् नो द्वि-1 तीयमिति, यदपरमाचार्यादिकृते बिभर्ति तस्य स्वयं परिभोग न कुरुते, यः पुनर्बालो दुर्बलो वृद्धो वा यावदल्पसंहननः स यथासमाधि व्यादिकमपि धारयेदिति, जिनकल्पिकस्तु यथाप्रतिज्ञमेव धारयेत् न तत्रापवादोऽस्ति । या पुनर्निर्ग्रन्थी सा चतस्रः संघाटिका धारयेत्, तद्यथा-एकां द्विहस्तपरिमाणां यां प्रतिश्रये तिष्ठन्ती प्रावृणोति, द्वे त्रिहस्तपरिमाणे, तत्रैकामुज्वलां भिक्षाकाले प्रावृणोति, अपरां बहिर्भूमिगमनावसर इति, तथाऽपरां चतुर्हस्तविस्तरां समवसरणादौ सर्वशरीरप्रच्छादिकां प्रावृणोति, तस्याश्च यथाकृताया अलाभे अथ पश्चादेकमेकेन सार्द्ध सीव्येदिति ॥ किञ्च से भि० परं अद्धजोयणमेराए वत्थपडिया० नो अभिसंधारिज गमणाए ।। (सू० १४२) स भिक्षुर्वस्वार्थमर्खयोजनासरतो गमनाय मनोन विदध्यादिति ॥ * श्रुतस्कं०२ चूलिका १ से मि० से जं. अस्सिंपडियाए एग साहम्मियं समुहिस्स पाणाई जहा पिंडेसणाए भाणियव्वं ।। एवं बहवे साहम्मिया वस्वैष०५ एग साहम्मिणिं बहवे साहम्मिणीओ बहवे समणमाहण० तहेव पुरिसंतरकडा जहा पिंडेसणाए ।। (सू० १४३) उद्देशः १ सूत्रद्वयमाधाकर्मिकोद्देशेन पिण्डैषणावग्नेयमाते ॥ साम्प्रतमुत्तरगुणानधिकृत्याह से भि से जं. असंजए भिक्खुपडियाए कीयं वा धोयं वा रत्तं वा घटुं वा मटुं वा संपधूमियं वा तहप्पगारं वत्थं अपु रिमंनरकडं जाव नो०, अह पु० पुरिसं० जाव पडिगाहिज्जा ॥ (सू० १४४) 'माधुपतिज्ञया' साधुमुद्दिश्य गृहस्थेन क्रीतधौतादिकं वस्त्रमपुरुषान्तरकृतं म प्रतिगृह्णीयात् , पुरुषान्तरस्वीकृतं तु गृह्णीयादिति पिण्डार्थः ॥ अपि च से भिक्व वा २ से जाई पुण वत्थाई जाणिज्जा विरूवरूवाई महद्धणमुलाई, तै०-आईणगाणि वा सहिणाणि वा सहिणकल्लाणाणि वा आयाणि वा कायाणि वा खोमियाणि वा दुगुल्लाणि वा पट्टाणि वा मलयाणि वा पन्नाणि वी अंसुयाणि या चीणंसुयाणि वा देसरागाणि वा अमिलाणि वा गजफलाणि वा फालियाणि वा कोयवाणि वा कंबलगाणि वा पाव ॥३९३॥ गणि वा, अन्नयगणि वा तह. वत्थाई महद्धणमुलाई लामे संते नो पडिगाहिला ॥ से मि० आइण्णपाउरणाणि वत्वाणि जाणिजा, नं0-उहाणि वा पेसाणि वा पेसलाणि वा किण्हानिगाईणगाणि वा नीलमिगाईणगाणि वा गोरमि० कणगाणि श्रीआचारावृत्तिः (शी०) ॥३९३॥ 24-ॐ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy