________________
46
सूत्रकृता
चनिका जमालिप्रभृतयश्चेति भावः, त एव च यथोक्तधर्मानुष्ठायिनः 'अन्योऽन्य' परस्परं 'धर्मतो धर्ममाश्रित्य धर्मतो वा वैतालीशीला- भ्रश्यन्तं 'सारयन्ति' चोदयन्ति-पुनरपि सद्धर्मे प्रवर्तयन्तीति ॥ २६॥ किश्च
याभ्य० मा पेह पुरा पणामए,अभिकखे उवहिं धुणित्तए ।जे दूमण तेहिं णो णया, ते जाणंति समाहिमाहिय॥२७॥ उद्देशः २ त्तियुतं
पणो काहिए होज संजए, पासणिए ण य संपसारए। नच्चा धम्मं अणुत्तरं, कयकिरिए णयावि मामए ॥२८॥ - दुर्गतिं संसार वा प्रणामयन्ति-प्रहीकुर्वन्ति प्राणिनां प्रणामकाः-शब्दादयो विषयास्तान् 'पुरा' पूर्व भुक्तान् ‘मा प्रेक्षस्खा | मा सर, तेषां सरणमपि यसान्महतेऽनाय, अनागतांश्च नोदीक्षेत-नाऽऽकाङ्केदिति, तथा 'अभिकाङ्केत्' अभिलपेद् अनारतं चिन्तयेदनुरूपमनुष्ठानं कुर्यात् , किमर्थमिति दर्शयति-उपधीयते-ढौक्यते दुर्गतिं प्रत्यात्मा येनासावुपधिः-माया अष्टप्रकार वा कर्म तद् 'हननाय' अपनयनायाभिका दिति सम्बन्धः, दुष्टधर्म प्रत्युपनताः कुमार्गानुष्ठायिनस्तीर्थिकाः, यदिवा-'दूमणति दुष्टमन:कारिण उपतापकारिणो वा शब्दादयो विषयास्तेषु ये महासत्त्वाः 'न नता' न प्रदीभूताः तदाचारानुष्ठायिनो न भवन्ति 'ते' सन्मार्गानुष्ठायिनो 'जानन्ति' विदन्ति 'समाधि' रागद्वेषपरित्यागरूपं धर्मध्यानं च 'आहितम्' आत्मनि व्यवस्थितम् , ॥६८॥ आ-समन्ताद्वितं वा त एव जानन्ति नान्य इति भावः ॥ २७ ॥ तथा 'संयतः प्रव्रजितः कथया चरति काथिकः गोचरादौ न भरेत् , यदिवा-विरुद्धा पैशून्यापादनी हयादिकथा वा न कुर्यात् , तथा 'प्रश्नेन' राजादिकिंवृतरूपेण दर्पणादिप्रश्ननिमि
तरूपेण वा चरतीति प्राभिको न भवेत् , नापिच 'संप्रसारका देववृष्यर्थकाण्डादिसूचककथाविस्तारको भवेदिति, किं कृति ॥ दर्शयति-'ज्ञात्वा' अवबुद्ध्य नास्त्रोत्तरो विद्यत इत्यनुत्तरस्तं श्रुतचारित्राख्यं धर्म सम्यग् अवगम्य, तस्य हि धर्मस्यैतदेव फलं AK यदुत-विकथानिमित्तपरिहारेण सम्यकक्रियावान् स्यादिति, तद्दर्शयति-कृता-खभ्यस्ता क्रिया-संयमानुष्ठानरूपा येन स91
कृतक्रियस्तथाभूतश्च नचापि 'मामको' ममेदमहमस्य खामीत्येवं परिग्रहाग्रही भवेदिति ॥ २८॥ किञ्च--- 18 छन्नं च पसंस णो करे,न य उक्कोस पगास माहणे।तेसिं सुविवेगमाहिए, पणया जेहिं सुजोसिअंधुय॥२९॥
अणिहे सहिए सुसंवुडे, धम्मट्टी उवहाणवीरिए।विहरेज समाहिइंदिए,अत्तहिअं खुदुहेण लब्भइ॥३०॥
'छन्नति माया तस्याः स्वाभिप्रायमच्छादनरूपखात् तां न कुर्यात् , चशब्द उत्तरापेक्षया समुच्चयार्थः, तथा प्रशस्यते-सर्वैर
प्यविगानेनाद्रियत इति प्रशस्यो-लोभस्तं च न कुर्यात् , तथा-जात्यादिभिर्मदस्थानलघुप्रकृतिं पुरुषमुत्कर्षयतीत्युकर्षको-मानIS स्तमपि न कुर्यादिति सम्बन्धः, तथाऽन्तर्व्यवस्थितोऽपि मुखदृष्टिभ्रूभङ्गविकारैः प्रकाशीभवतीति प्रकाश:-क्रोधस्तं च 'माहणे
त्ति साधुन कुर्यात् , 'तेषां' कषायाणां यैर्महात्मभिः 'विवेक' परित्यागः 'आहितो' जनितस्त एव धर्म प्रति प्रणता इति, यदिवा-तेषामेव सत्पुरुषाणां सुषु विवेकः परिज्ञानरूप आहितः-प्रथितः प्रसिद्धिं गतः त एव च धर्म प्रति प्रणताः 'यैः' महासत्त्वैः सुष्टु 'जुष्टं सेवितं धूयतेऽष्टप्रकारं कर्म तद्भूतं-संयमानुष्ठान, यदिवा-यैः सदनुष्ठायिभिः 'मुजोसिति सुष्टु क्षिप्तं
सूत्रकृताङ्गंधूननार्हखात् 'धूतं' कर्मेति ॥ २९ ॥ अपि च-स्त्रिद्यत इति स्त्रिहः न निहः अस्त्रिहः-सर्वत्र ममखरहित इत्यर्थः, यदिवा-18२ वैतालीशीलाका- परीपहोपसगैर्निहन्यते इति निहः न निहोनिहः-उपसगैरपराजित इत्यर्थः, पाठान्तरं वा 'अणहे'ति नास्साघमस्तीत्यनघो, याध्य. चार्षीयवृ- निरवद्यानुष्ठायीत्यर्थः, सह हितेन वर्तत इति सहितः सहितो-युक्तो वा ज्ञानादिभिः, स्वहितः-आत्महितो वा सदनुष्ठानप्रवृत्तेः, उद्देशः २ सियुत
तामेव दर्शयति-सुष्टु 'संवृत' इन्द्रियनोइन्द्रियैर्विस्रोतसिकारहित इत्यर्थः, तथा धर्म:-श्रुतचारित्राख्यः तेनार्थः-प्रयोजनं स एव वाऽर्थः तस्यैव सद्भिरर्यमाणलात धर्मार्थः स यस्थास्तीति स धर्मार्थी तथा उपधानं तपस्तत्र वीर्यवान् स एवम्भूतो 'विहरेत्' संयमानुष्ठानं कुर्यात् 'समाहितेन्द्रिय संयतेन्द्रियः, कुत एवं?-यत आत्महितं दुःखेनासुमता संसारे पर्यटता अकृतधर्मानुछानेन 'लभ्यते' अवाप्यत इति, तथाहि "न पुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम् । मानुष्यं खद्योतकतडिल्लताविलसितप्रतिमम् ॥१॥" तथाहि-युगसमिलादिदृष्टान्तनीत्या मनुष्यभव एव तावत् दुर्लभः, तत्राप्यार्यक्षेत्रादिकं दुरापमिति, अत आत्महितं दुःखेनावाप्यत इति मन्तव्यम् , अपिच-भूतेषु जङ्गमलं तमिन् पश्चेन्द्रियसमुत्कृष्टम् । तस्मादपि मानुष्यं मानुष्येऽप्यार्यदेशश्च ॥१॥ देशे कुलं प्रधान कुले प्रधाने च जातिरुत्कृष्टा । जातौ रूपसमृद्धी रूपे च बलं विशिष्टतमम् ॥ २॥ भवति ॥8॥ बले चायुष्कं प्रकृष्टमायुष्कतोऽपि विज्ञानम् । विज्ञाने सम्यक्त्रं सम्यक्ले शीलसंप्राप्तिः, ॥३॥ एतत्पूर्वश्वायं समासतो मोक्षसाध-2|| नोपायः । तत्र च बहु सम्प्राप्तं भवद्भिरल्पं च संप्राप्यम् ॥४॥ तत्कुरुतोद्यममधुना मदुक्तमार्गे समाधिमाधाय । त्यक्सा सङ्गम- 18 ॥६९॥ नायें कार्य सद्भिः सदा श्रेयः ॥५॥ इति ॥ ३०॥ एतच प्राणिभिर्न कदाचिदवासपूर्वमित्येतदर्शयितुमाह
१ स तदर्थः प्र० ।
eceaeseseseeeeeesesese
aasasaa090029290600365
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org