SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ ण हि णूण पुरा अणुस्सुतं, अदुवा तं तह णो समुट्ठिय।। मुणिणा सामाइआहितं, नाएणं जगसबदंसिणा ॥ ३१ ॥ एवं मत्ता महंतरं, धम्ममिणं सहिया बहू जणा। गुरुणो छंदाणुवत्तगा, विरया तिन्न महोघमाहितं ॥३२॥ तिबेमि ॥ (गाथाग्रम् १५२) ॥४॥ यदेतत् 'मुनिना' जगतः सर्वभावदर्शिना ज्ञातपुत्रीयेण सामायिकादि 'आहितम्' आख्यातं, तत् 'नून' निश्चितं 'नहि | नैव 'पुरा' पूर्व जन्तुभिः 'अनुश्रुतं' श्रवणपथमायातं अथवा श्रुतमपि तत्सामायिकादि यथा अवस्थित तथा नानुष्ठितं, पाठान्तरं वा 'अवितह न्ति अवितथं यथावनानुष्ठितमतः कारणादसुमतामात्महितं सुदुर्लभमिति ॥३१॥ पुनरप्युपदेशान्तरमधिकृत्याह|'एवम्' उकरीत्याऽऽत्महितं सुदुर्लभं 'मत्वा' ज्ञाला धर्माणां च महदन्तरं धर्मविशेष कर्मणो वा विवरं झाला, यदिवा 'महंतर ति मनुष्यार्यक्षेत्रादिकमवसरं सदनुष्ठानस्य ज्ञाखा 'एन' जैनं 'धर्म' श्रुतचारित्रात्मक, सह हितेन वर्तन्त इति सहिताज्ञानादियुक्ता बहवो जना लघुकर्माणः समाश्रिताः सन्तो 'गुरोः' आचार्यादेस्तीर्थङ्करस्य वा 'एन्दानुवर्तकाः तदुक्तमार्गानु .पा. अटवाऽवितहं जो अणद्रि। ठायिनो 'पिरता:' पापेभ्यः कर्मभ्यः सन्तस्तीर्णा'महौघम्' अपारं संसारसागरमेवमाख्यातं मया भवतामपरैव वीर्यद्भिरन्ये पाम्, इतिशब्दः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् ॥ ३२ ॥ वैतालीयस्य द्वितीयोदेशकः समाप्तः ॥२॥ सूत्रकृताङ्ग शीलाश- चास्यचियुतं वालीयाध्य. उमेश ३ ॥७०॥ ॥ अथ वैतालीयाध्ययनस्य तृतीयोद्देशकस्य प्रारम्भः ॥ Secepeseseseseseeeeeeeeeeseccaeeeeeeeeeeeeeeeeereceicerceneseseseseses 3290829082920850899000000000059 aoraona909202999990724 ॥ उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीयः समारभ्यते अस्स चायमभिसम्बन्धः-इहानन्तरोद्देशकान्ते विरता इत्युक्तं, तेषां च कदाचित्परीपहाः समुदीर्येरन्नतस्तत्सहनं विधेयमिति, उद्देशार्थाधिकारोऽपि नियुक्तिकारेणाभिहितः यथाज्ञानोपचितस्य कर्म-18 णोपचयो भवतीति, स च परीपहसहनादेवेत्यतः परीषहाः सोढव्या इत्यनेन संबन्धेनाऽऽयातस्यास्योद्देशकस्याऽऽदि सूत्रसंवुडकम्मस्स भिक्खुणो, जं दुक्खं पुटुंअबोहिए।तं संजमओऽवचिजई, मरणं हेच्च वयंति पंडिया ॥१ जे विन्नवणाहिजोसिया, संतिन्नेहिं समं वियाहिया। तम्हा उद्दति पासहा, अदक्खु कामाइ रोगवं ॥२॥ | १ तिरियं अहे तहा इति पा० । संवृतानि-निरुद्धानि कर्माणि-अनुष्ठानानि सम्यगुपयोगरूपाणि वा मिथ्यादर्शनाविरतिप्रमादकपाययोगरूपाणि वा | यस्य 'भिक्षोः' साधोः स तथा तस्य यत् 'दुःखम्' असदेचं तदुपादानभूतं वाऽष्टप्रकारं कर्म 'स्पृष्ट'मिति बद्धस्पृष्टनिकाचित|मित्यर्थः, तचात्र 'अबोधिना' अज्ञानेनोपचितं सत् 'संयमतो' मौनीन्द्रोक्तात् सप्तदशरूपादनुष्ठानादू 'अपचीयते' प्रतिक्षणं क्षयमुपयाति, एतदुक्तं भवति-यथा तटाकोदरसंस्थितमुदकं निरुद्धापरप्रवेशद्वारं सदादित्यकरसम्पर्कात् प्रत्यहमपचीयते, एवं | संवृताश्रवद्वारस्य भिक्षोरिन्द्रिययोगकषायं प्रति संलीनतया संवृतात्मनः सतः संयमानुष्ठानेन चानेकभवाज्ञानोपचितं कर्म क्षीयते, ये च संघृतात्मानः सदनुष्ठायिनश्च ते 'हित्वा' त्यक्खा 'मरणं मरणखभावमुपलक्षणखात् जातिजरामरणशोकादिकं त्यक्खा मोक्षं व्रजन्ति 'पण्डिताः सदसद्विवेकिनः, यदिवा-'पण्डिताः सर्वज्ञा एवं वदन्ति यत् प्रागुक्तमिति ॥१॥ येऽपिच तेनैव भवेन न मोक्षमाप्नुवन्ति तानधिकृत्याह-'ये' महासत्त्वाः कामार्थिभिर्विज्ञाप्यन्ते यास्तदर्थिन्यो वा कामिनं विज्ञापयन्ति ता| विज्ञापना:-स्त्रियस्ताभिः 'अजुष्टा' असेविताः क्षयं वा-अवसायलक्षणमतीतास्ते 'सन्तीणे:' मुक्कैः समं व्याख्याताः, अतीर्णा अपि सन्तो यतस्ते निष्किश्चनतया शब्दादिषु विषयेप्वप्रतिबद्धाः संसारोदन्वतस्तटोपान्तवर्तिनो भवन्ति, तसाद् 'ऊ र्वमिति' मोक्षं योषित्परित्यागाद्वोर्ध्व यद्भवति तत्पश्यत यूयं । ये च कामान् 'रोगवदू' व्याधिकल्पान् 'अद्राक्षुः' दृष्टवन्तस्ते संतीर्णसमा व्याख्याताः, तथा चोक्तम्-"पुष्फलाणं च रसं सुराइ मंसस्स महिलियाणं च । जाणता जे विरया ते दुकरकारए मोषोऽवसानम् । २ स्तटान्तर्व०प्र०३ पुष्पफलानां च रस मुराया मांसस महेलानां च । जानन्तो ये विरतातान् दुष्करकारकान् वन्दे ॥१॥ 2 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy