________________
45
feeeesecenesesecenecesses
लजत इति,
म
दिति, एवं
करोति ॥२१॥ जायते, तथाहि
न कुर्वन्ति, तथा
सत्रक.१२
शीलाङ्का
णय संखयमाहु जीवियं,तहविय बालजणो पगब्भाबाले पापेहिं मिजती, इति संखाय मुणी ण मज्जती॥1 छंदेण पले इमा पया, बहुमाया मोहेण पाउडा। वियडेण पलिंति माहणे, सीउण्हं वयसाहियासए ॥२२॥ | | 'न च' नैव 'जीवितम्' आयुष्कं कालपर्यायेण त्रुटितं सत् पुनः 'संखय'मिति संस्कर्तु-तन्तुवत्संधातुं शक्यते इत्येवमाहुस्सद्विदः, तथाऽपि एवमपि व्यवस्थिते 'बाल:' अज्ञो जनः 'प्रगल्भते' पापं कुर्वन् धृष्टो भवति, असदनुष्ठानरतोऽपि न लजत इति, स चैवम्भूतो बालस्तैरसदनुष्ठानापादितैः 'पापैः कर्मभिः 'मीयते तद्युक्त इत्येवं परिच्छिद्यते, भियते वा मेयेन धान्यादिना प्रस्थकवदिति, एवं 'संख्याय' शाखा 'मुनिः यथावस्थितपदार्थानां वेत्ता 'न माद्यतीति' तेष्वसदनुष्ठानेष्वहं शोभनः कर्तेत्येवं प्रगल्भमानो मदं न करोति ॥२१॥ उपदेशान्तरमाह-'छन्दः' अभिप्रायस्तेन तेन खकीयाभिप्रायेण कुगतिगमनैकहेतुना 'इमाः प्रजाः' अयं लोकस्तासु गतिषु प्रलीयते, तथाहि-छागादिवधमपि स्वाभिप्रायग्रहग्रस्ता धर्मसाधनमित्येवं प्रगल्भमाना विदधति, अन्ये तु संघादिकमुद्दिश्य दासीदासधनधान्यादिपरिग्रहं कुर्वन्ति, तथाऽज्ये मायाप्रधानैः कुकुटैरसकृदुप्रोक्षणश्रोत्रस्पर्शनादिभिर्मुग्धजनं प्रतारयन्ति, तथाहि-'कुक्कुटसाध्यो लोको नाकुक्कुटतः प्रवर्तते किञ्चित् । तसाल्लोकस्यार्थे पितरमपि सकुक्कुटं कुर्यात् ॥१॥ तथेयं प्रजा 'बहुमाया' कपटप्रधाना, किमिति ?-यतो मोहः-अज्ञानं तेन 'प्रावृता' आच्छा|दिता सदसद्विवेकविकलेत्यर्थः, तदेतदवगम्य 'माहणे'त्ति साधुः 'विकटेन' प्रकटेनामायेन कर्मणा मोक्षे संयमे वा प्रकर्षण
१ बस्वादीति प्र० । २ कुरुकुचैः इति प्र० । सत्रकताकालीयते-प्रलीयते, शोभनभावयुक्तो भवतीति भावः, तथा शीतं च उष्णं च शीतोष्णं शीतोष्णा वा-अनुकूलप्रतिकलपरीपहा- 8२ वैताली|स्तान् वाचा कायेन मनसा च करणत्रयेणापि सम्यगधिसहेत इति ॥ २२ ॥ अपिच
याध्य. चापीय
उद्देशः२ तितकुजए अपराजिए जहा, अक्खेहि कुसलेहिं दीवयं। कडमेव गहाय णो कलिं,नो तीयं नो चेव दावरं ॥२३॥ ॥७॥ 1 एवं लोगंमि ताइणा, बुइए जे धम्मे अणुत्तरे। तं गिण्ह हियंति उत्तम, कडमिव सेसऽवहाय पंडिए॥२४॥
कुत्सितो जयोऽस्येति कुजयो-धूतकारः, महतोऽपि यूतजयस्य सद्भिर्निन्दितखादनर्थहेतुखाच कुत्सितसमिति, तमेव विशिनष्टि| अपराजितो दीव्यन् कुशलखादन्येन न जीयते अक्षैः वा-पाशकैः दीव्यन्-क्रीडंस्तत्पातज्ञः शलो-निपुणः, यथा असौ ॥ द्यूतकारोऽक्षैः-पाशकैः कपर्दकैर्वा रममाण: 'कडमेव'ति चतुष्कमेव गृहीखा तल्लब्धजयखात् तेनैव दीव्यति, ततोऽसौ तल्लन्धजयः सन्न 'कलिं' एककं नापि 'त्रैत' त्रिकं च नापि 'द्वापरं' द्विकं गृह्णातीति ॥ २३ ॥ दार्शन्तिकमाह-यथा द्यूतकारः प्राप्तजयखात् सर्वोत्तमं दीव्यंश्चतुष्कमेव गृह्णाति एवमसिन् 'लोके' मनुष्यलोके तायिना नायिणा वा-सर्वक्षेनोक्तो योऽयं 'धर्म:' क्षान्त्यादिलक्षणः श्रुतचारित्राख्यो वा नास्योत्तरः-अधिकोऽस्तीत्यनुत्तरः तमेकान्तहितमितिकृता सर्वोत्तमं च 'गृहाण' विस्रोतसिकारहितः स्वीकुरु, पुनरपि निगमनार्थ तमेव दृष्टान्तं दर्शयति-यथा कश्चित् यूतकारः 'कृतं' कृतयुगं चतुष्कमित्यर्थः ॥६७॥ 'शेषम्' एककादि 'अपहाय'त्यक्खा दीव्यन् गृह्णाति, एवं पण्डितोऽपि-साधुरपि शेष-गृहस्थकुप्रावचनिकपार्श्वस्यादिभाव| मपहाय सम्पूर्ण महान्तं सर्वोत्तम धर्म गृह्णीयादिति भावः ॥ २४ ॥ पुनरप्युपदेशान्तरमाह
उत्तर मणुयाण आहिया, गामधम्मा(म्म)इइ मे अणुस्सुयं ।
जंसी विरता समुठिया, कासवस्स अणुधम्मचारिणो॥२५॥ जे एय चरंति आहियं, नाएणं महया महेसिणा।ते उट्टिय ते समुट्रिया, अन्नोन्नं सारंति धम्मओ ॥ २६ ॥६॥ | उत्तराः-प्रधानाः दुर्जयत्वात् , केषाम् ?-उपदेशाहखान्मनुष्याणाम् अन्यथा सर्वेषामेवेति, के ते ?–'ग्रामधर्माः' शब्दादिविषया | मैथुनरूपा वेति, एवं ग्रामधर्मा उत्तरखेन सर्वज्ञैराख्याताः, मयैतदनु-पश्चाच्छ्रुतं, एतच्च सर्वमेव प्रागुक्तं यच्च वक्ष्यमाणं तमाप्रमेयेनाऽदितीर्थकता पुत्रानुद्दिश्याभिहितं सत् पाश्चात्यगणधराः सुधर्मस्वामिप्रभृतयः वशिष्येभ्यः प्रतिपादयन्ति अतो मयैतद5 नुश्रुतमित्यनवद्यं, यस्मिन्निति-कर्मणि ल्यब्लोपे पश्चमी सप्तमी वेति यान् ग्रामधर्मानाश्रित्य ये विरताः, पंचम्यर्थे वा सप्तमी, |||
येभ्यो वा विरताः सम्यक्संयमरूपेणोत्थिताः समुत्थितास्ते 'काश्यपस्य' ऋषभखामिनो वर्धमानखामिनो वा सम्बन्धी यो धर्मस्तदनुचारिणः, तीर्थकरप्रणीतधर्मानुष्ठायिनो भवन्तीत्यर्थः ॥ २५ ॥ किच-ये मनुष्या 'एन' प्रागुक्तं धर्म प्रामधर्मविर-15॥ तिलक्षणं 'चरन्ति' कुर्वन्ति आख्यातं 'ज्ञातेन' ज्ञातपुत्रेण 'महये ति महाविषयस्य ज्ञानस्यानन्यभूतलात् महान् तेन, तथाऽनुकूलप्रतिकूलोपसर्गसहिष्णुखात 'महर्षिणा' श्रीमद्वर्धमानखामिना आख्यातं धर्म ये चरन्ति ते एव संयमोत्थानेन-कुतीर्थिकपरिहारेणोत्थिताः तथा निद्ववादिपरिहारेण त एव सम्यक् कुमार्गदेशनापरित्यागेन उत्थिताः समुत्थिता इति, नान्ये कुप्राव१ सम्यक्त्वमार्गदेशनाऽपरि० प्र० ।
890SSSSSSSSSSSSSSSSSSSSSSS
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org