SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ 272 माला ॥४०७॥ सूत्रकृताङ्ग अड्डे दित्ते वित्त विच्छिण्णविपुलभवणसयणासणजाणवाहणाइण्णे बहुधणबहुजायस्वरजते आओगपओ- ७नाल२ श्रुतस्क- गसंपउत्ते विच्छड्डियपउरभत्तपाणे बहुदासीदासगोमहिसगवेलगप्पभूए बहुजणस्स अपरिभूए यावि होत्था॥ न्दीयाध्य न्धे शीलाकीयावृत्तिः अस्य चानन्तरपरम्परसूत्रैः सह संबन्धो वाच्यः, तत्रानन्तराध्ययनपर्यन्ते मूत्रमिदम्-आदानवान् धर्ममुदाहरेत , धर्मश्च साधुश्रावकभेदेन द्विधा, तत्र पूर्वोक्तनाङ्गद्वयेन प्रायः साधुगतो विधिरभिहितोऽनेन तु श्रावकगतो विधिरुच्यते । परम्परमूत्रसंघ॥४०७॥ न्धस्त्वयं-'बुध्यते'त्येतदादि सूत्र, किं तत्र बुध्येत?, यदेतद्वक्ष्यत इति । सूत्रार्थस्वयं-सप्तम्यर्थे तृतीया, यसिन्काले यस्मिंश्चावसरे । राजगृह नगरं यथोक्तविशेषणविशिष्टमासीत् , तमिन् काले तसिंश्च समये इदमभिधीयते । राजगृहमेव विशिनष्टि-प्रासादाः ।। संजाता यसिंस्तत्प्रासादितमाभोगमद्वा, अत एव दर्शनीयं-दर्शनयोग्यं दृष्टिसुखहेतुवात् , तथाऽऽभिमुख्येन रूपं यस्य तदभिरूपं, तथाऽप्रतिरूपमनन्यसदृश, प्रतिरूपं वा-प्रतिबिम्ब वा वर्गनिवेशस्य, तदेवंभूतं राजगृहं नाम नगरं 'होत्थति आसीत् , यद्यपि तत्कालत्रयेऽपि सत्तां त्रिभर्ति तथाप्यतीताख्यानकसमाश्रयणादासीदित्युक्तं । तस्य च राजगृहस्य बहिरुत्तरपूर्वस्यां दिशि नालन्दा नाम बाहिरिका आसीत् , सा चानेकभवनशतसभिविष्टा-अनेकभवनशतसंकीर्णेत्यर्थः ॥ तस्यां च लेपो नाम 'गृहपतिः' कुटुम्बिक आसीत ,स चाढ्यो दीप्तः-तेजस्वी 'वित्तः सर्वजनविख्यातो विस्तीर्ण विपुलभवनशयनासनयानवाहनाकीर्णो बहुधनबहुजातरूपरजतः आयोगाः-अर्थोपाया यानपात्रोष्ट्रमंडलिकादयः तथा प्रयोजनं प्रयोगः-प्रायोगिकखं तैरायोगप्रयोगैः संप्रयुक्तः समन्वितः, तथेतश्चे-18 १ टीयमा०प्र० आभोगव० प्र० वरुणच्छत्रयत्नयोरिति यन्त्रबद्धा मूलपाठे तु परिपूर्णतावत् । तश्च विक्षिप्तप्रचुरभक्तपानो बहुदास्यादिपरिवृतो बहुजनस्यापरिभूतश्चासीत् । तदियता विशेषणकदम्बकनहिकगुणाविष्करणेन द्रव्यसंपदभिहिता ॥ अधुनाऽऽमुष्मिकगुणाविर्भावन भावसंपदभिधीयते से णं लेवे नाम गाहावई समणोवासए यावि होत्था, अभिगयजीवाजीवे जाव विहरइ, निग्गंथे पावयणे निस्संकिए निकखिए निवितिगिच्छे लढे गहियढे पुच्छियह विणिच्छिय? अभिगहियढे अट्टिमिंजापेमाणुरागरते, अयमाउसो! निग्गंथे पावयणे अयं अहे अयं परमटे सेसे अणडे, उस्सियफलिहे अप्पावयदुवारे चियत्तंतेउरपवेसे चाउद्दसहमुद्दिपुण्णमासिणीसु पडिपुन्नं पोसहं सम्मं अणुपालेमाणे समणे निग्गथे तहाविहेणं एसणिजेणं असणपाणखाइमसाइमेणं पडिलाभेमाणे बहूहिं सीलव्यगुणविरमणपञ्चक्वाणपोसहोववासेहिं अप्पाणं भावेमाणे एवं च णं विहरइ ॥ (सू०६९)॥ णमिति वाक्यालङ्कारे, स लेपाख्यो गृहपतिः श्रमणान्–साधूनुपास्ते-प्रत्यहं सेवत इति श्रमणोपासकः, तदनेन विशेषणेन | तस्य जीवादिपदार्थाविर्भावकश्रुतज्ञानसंपदावेदिता भवति, एतदेव दर्शयति अभिगतजीवाजीवेत्यादिना ग्रन्थेन यावदसहायोऽपि देवासुरादिभिर्देवगणैरनतिक्रमणीयः-अनतिल कुनीयो धर्मादप्रच्यावनीय इतियावत् , तदियता विशेषणकलापेन तस्य सम्यग्ज्ञानिख-15 मावेदितं भवति । साम्प्रतं तस्य विशिष्टसम्यग्दर्शनिख प्रतिपादयितुमाह-निग्गंथे' इत्यादि, 'निर्ग्रन्थे' आईते प्रवचने निर्गता शङ्का देशसर्वरूपा यस्य स निःशङ्कः, 'तदेव सत्यं निःशङ्कं यज्जिनः प्रवेदित'मित्येवं कृताध्यवसायः, तथा निर्गता कासा-अन्या-11 न्यदर्शनग्रहणरूपा यस्यासी निराकासः, तथा निर्गता विचिकित्सा-चित्तविप्लुतिर्विद्वज्जुगुप्सा वा यस्यासौ निर्विचिकित्सो, यत || मूत्रकृताङ्गे एवमतो लब्धः-उपलब्धोऽर्थः-परमार्थरूपो येन स लब्धार्थो ज्ञाततत्व इत्यर्थः, तथा गृहीतः-स्वीकृतोऽर्थो-मोक्षमार्गरूपो येन ७नाल२ श्रुतस्क-2 स गृहीतार्थः, तथा-विशेषतः पृष्टोऽर्थो येन स पृष्टार्थो, यत एवमतो विनिश्चितार्थः ततोऽभिगतः-पृष्टनिर्वचनतः प्रतीतोऽर्थो न्दीयाध्य. न्धे शीला- येन सोभिगतार्थः, तथास्थिमिजा-अस्थिमध्यं यावत् स धर्मे प्रेमानुरागेण रक्तः अत्यन्तं सम्यक्सवासितान्तश्चेता इतियावत् , कीयावृत्तिः एतदेवाविर्भावयबाह--'अयमाउसो'इत्यादि, केनचिद्धर्मसर्वखं पृष्टः सभेतदाचष्टे, तद्यथा-भो आयुष्मन्निदं नैर्ग्रन्थं मौनीन्द्र॥४०८॥ प्रवचनमर्थः-सद्भूतार्थः तथाप्ररूपणतया, तदमेवाह-अयमेव परमार्थः, कषतापच्छेदैरस्यैव शुद्धखेन निर्घटितखात् , शेषस्तु सर्वोऽपि लौकिकतीर्थिकपरिकल्पितोऽनर्थः, तदनेन विशेषणकदम्बकेन सम्यक्सगुणाविष्करणं कृतं भवति । साम्प्रतं तस्यैव सम्यग्दर्शनज्ञानाभ्यां कृतो यो गुणस्तदाविष्करणायाह-'उस्सिय'इत्यादि, उच्छ्रुतं-प्रख्यातं स्फटिकवनिर्मलं यशो यस्यासावुच्छ्रितस्फटिकः, प्रख्यातनिर्मलयशा इत्यर्थः, तथामावृतम्-अस्थगितं द्वार-गृहमुखं यस्य सोप्रावृतद्वारः, इदमुक्तं भवति-गृहं प्रविश्य परतीथिकोऽपि यद्यत्कथयति तदसी कथयतु न तस्य परिजनोऽप्यन्यथा भावयितुं सम्यक्खाच्यावयितुं शक्यत इतियावत् , तथा राज्ञां वल्लभान्तःपुरद्वारेषु प्रवेष्टुं शीलं यस्य स तथा, इदमुक्तं भवति-प्रतिषिद्धान्यजनप्रवेशान्यपि यानि स्थानानि ४ भाण्डागारान्तःपुरादीनि तेष्वप्यसो प्रख्यातश्रावकाख्यगुणवेनास्खलितप्रवेशः, तथा चतुर्दश्यष्टम्यादिषु तिथि पदिष्टासु-महाकल्याणकसंबन्धितया पुण्यतिथिखेन प्रख्यातासु तथा पौर्णमासीपु च तिसृष्वपि चतुर्मासकतिथिम्वित्यर्थः, एवंभूतेषु धर्म ॥४०८॥ दिवसेषु मुष्ठ-अतिशयेन प्रतिपूर्णो यः पौषधो-व्रताभिग्रह विशेपस्तं प्रतिपूर्णम् --आहारशरीरसत्कारब्रह्मचर्याच्यापाररूपं पौषधमनुपालयन् संपूर्ण श्रावकधर्ममनुचरति, तदनेन विशेषणकलापेन विशिष्टं देशचारित्रमावेदितं भवति । साम्प्रतं तस्यैवोत्तरगुणख्या SSAGAGA weeketeesekseeeeeeeeeet हावयासेहि अप्पा महापतिः श्रमणान-साध दर्शयत्ति अभिगतजीवा N ISH2G20edasatasamagrat Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy