SearchBrowseAboutContactDonate
Page Preview
Page 636
Loading...
Download File
Download File
Page Text
________________ सूत्रकृ. ६९ सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥४०९ ॥ 273 पनेन दानधर्ममधिकृत्याह - 'समणे निग्गंथे' इत्यादि, सुगमं यावत् 'पडिला भेमाणे 'न्ति, साम्प्रतं तस्यैव शीलतपोभावनात्मकं धर्ममावेदयन्नाह - 'बहूहि' मित्यादि, बहुभिः शीलव्रतगुणविरमणप्रत्याख्यानपौषधोपवासैस्तथा यथापरिगृहीतैश्च तपःकर्मभिरात्मानं भावयन्, एवं चानन्तरोक्तया नीत्या विहरति-धर्ममाचरंस्तिष्ठति चः समुच्चये णमिति वाक्यालङ्कारे || तस्स णं लेवस्स गाहावइस्स नालंदाए बाहिरियाए उत्तरपुरच्छिमे दिसिभाए एत्थ णं सेसदविया नाम उद्गसाला होत्था, अणेगखंभसयसन्निविद्वा पासादीया जाव पडिवा, तीसे णं सेसदवियाए उदगसालाए उत्तरपुरच्छिमे दिसि भाए, एत्थ णं हत्थिजामे नामं वणसंडे होत्था, किण्हे वण्णओ वणसंडस्स। (सृ.७०) तस्सि चणं गिहपदेसंमि भगवं गोयमे विहरह, भगवं च णं अहे आरामंसि । अहे णं उदए पेढालपु भगवं पासवचि नियंठे मेयज्जे गोतेणं जेणेव भगवं गोयमे तेणेव उवागच्छछ, उवागच्छत्ता भगवं गोयमं एवं वयासी- आउसंतो ! गोयमा अस्थि खलु मे केइ पदेसे पुच्छियत्रे, तं च आउसो ! अहासुर्य अहादरिसियं मे वियागरेहि सवायं, भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी - अवियाइ आउसो ! सोचा निसम्म जाणिस्सामो सवायं, उदए पेढालपुत्ते भगवं गोयमं एवं क्यासी ॥ (सू.७१) - तस्य चैवंभूतस्य लेपोपासकस्य गृहपतेः संबन्धिनी नालन्दायाः पूर्वोत्तरस्यां दिशि शेषद्रव्याभिधाना - गृहोपयुक्त शेपद्रव्येण | कृता शेपद्रव्येत्येतदेवाभिधानमस्या उदकशालायाः, सैर्वभूताऽऽसीदनेकस्तम्भशतसन्निविष्टा प्रासादीया दर्शनीयाऽभिरूपा प्रतिरूपेति, तस्याश्चोत्तरपूर्वदिग्विभागे हस्तियामाख्यो वनखण्ड आसीत्, कृष्णावभास इत्यादिवर्णकः ॥ तस्मिंश्च वनखण्डगृहप्रदेशे भगवान् गौतमस्वामी श्री वर्धमानस्वामिगणधरो विहरति । अथानन्तरं भगवान् गौतमस्वामी तस्मिन्नारामे सह साधुभिर्व्यवस्थितः, 'अथ' अनन्तरं णमिति वाक्यालङ्कारे उदकाख्यो निर्ग्रन्थ: पेढालपुत्र: 'पार्श्वापत्यस्य पार्श्वस्वामिशिष्यस्यापत्यं - शिष्यः पार्श्वपत्यीयः, स च मेदार्यो गोत्रेण, येनैवेति सप्तम्यर्थे तृतीया, यस्यां दिशि यस्मिन्वा प्रदेशे भगवान् श्रीगौतमस्वामी तस्यां दिशि तस्मिन्वा प्रदेशे समागत्येदं - वक्ष्यमाणं प्रोवाचेति । अत्र नियुक्तिकारोऽध्ययनोत्थानं तात्पर्य च गाथया दर्शयितुमाहपासावच्चिलो पुच्छियाइओ अज्जगोयमं उदगो । सावगपुच्छा धम्मं सोउं कहियंमि उवसंता ॥ २०५ ॥ पार्श्वना शिष्य उदकाभिधान आर्यगौतमं पृष्टवान् किं तत् १ - श्रावकविषयं प्रश्नं, तद्यथा - भो इन्द्रभूते ! साधोः श्रावकाणुव्रतदाने सति स्थूलप्राणातिपातादिविषये तदन्येषां सूक्ष्मबादराणां प्राणिनामुपघाते सत्यारंभजनिते तदनुमतिप्रत्ययजनितः कर्मबन्धः कस्मान्न भवति १, तथा स्थूलप्राणातिपातव्रतिनस्तमेव पर्यायान्तरगतं व्यापादयतो नागरिकवधनिवृत्तस्य तमेव बहिःस्थं व्यापादयत इव तद्वतभङ्गजनितः कर्मबन्धः कस्मान्न भवतीत्येतत्प्रश्नस्योत्तरं गृहपतिचौरग्रहणविमोक्षणोपमया दत्तवान्, तच्च श्रावप्रश्नस्योपम्यं गौतमस्वामिना कथितं श्रुखोदकाख्यो निर्ग्रन्थः 'उपशांतः' अपगतसंदेहः संवृत्त इति । साम्प्रतं सूत्रमनुस्त्रियते - 'स' उदको गौतमस्वामिसमीपं समागत्य भगवन्तमिदमवादीत्, तद्यथा - आयुष्मन्गोतम ! 'अस्ति मम विद्यते कश्चित्प्रदेशः प्रष्टव्यः' तत्र संदेहात् तं च प्रदेशं यथाश्रुतं भवता यथा च भगवता संदर्शितं तथैव मम 'व्यागृणीहि ' प्रतिपादय । एवं पृष्टः,स चायं भगवान्, यदिवा सह वादेन सवादं पृष्टः सद्वाचं वा— शोभन भारतीकं वा प्रश्नं पृष्टः, तमुदकं पेढालपुत्रमेवमवादीत्, तद्यथा-अपिचायुष्मन्नुदक ! श्रुखा भवदीयं प्रश्नं निशम्य च - अवधार्य च गुणदोषविचारणतः सम्यगहं ज्ञास्ये, तदुच्यतां विश्रब्धं भवता स्वाभिप्रायः 'सवायं' सद्वाचं चोदकः, सवादं सद्वाचं वोदकः पेढालपुत्रो भगवन्तं गौतममेवमवादीत् ॥ आउसो ! गोयमा अत्थि खलु कुमारपुत्तिया नाम समणा निग्गंधा तुम्हाणं पवयणं पवयमाणा गाहावई समणोवासगं उवसंपन्नं एवं पञ्चक्खावेंति - णण्णत्थ अभिओएणं गाहावइचोरग्गहणविमोकखणयाए तसेहिं पाणेहिं निहाय दंडं, एवं पहं पचक्खंताणं दुप्पच्चक्रखायं भवइ, एवं हं पञ्चक्खावेमाणाणं दुपचक्वावियवं भवइ, एवं ते परं पचक्खावेमाणा अतियरंति सयं पतिष्णं, कस्स णं तं हेउं ?, संसारिया खलु पाणा धावरावि पाणा तसत्ताए पच्चायंति तसावि पाणा थावरत्ताए पच्चायंति, थावरकायाओ विप्पमुचमाणा तसकायंसि उववज्यंति, तसकायाओ विप्पमुचमाणा थावरकायंसि उववज्जंति, तेसिं च णं धावरकायंसि उबवण्णाणं ठाणमेयं धत्तं ॥ (सू. ७२) एवं हं पञ्चक्खंताणं सुपद्दक्खायं भवइ, एवं पहं पच्चक्रखावेमाणाणं सुपञ्चस्वावियं भवइ, एवं ते परं पञ्चक्रखावेमाणा णातियरंति सयं पइण्णं, णण्णत्थ अभिओगेणं गाहावइ चोरग्गहणविमोक्खणयाए तसभूएहिं पाणेहिं णिहाय दंडं, एवमेव सह भासाए परकमे विजमाणे जे ते कोहा वा लोहा वा परं पद्यक्खावेंति अयंपि णो उवएसे णो णेआउए भवर, अवियाई आउसो ! गोयमा ! तुभंपि एवं रोयह १ ॥ (सू. ७३) सवायं भगवं गोयमे ! उदयं पेढालपुतं एवं बयासी - आउसंतो ! उदगा नो खलु अम्हे एवं रोयह, जे ते समणा वा माहणा वा एवमाइक्संति Jain Education International For Private Personal Use Only ७ नालन्दीयाध्य ॥ ४०९ ॥ www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy