________________
148
॥२२॥
सूत्रकृवाङ्गं ऽपि' इति लिङ्गमात्रप्रव्रज्ययाऽविरत्या (च) रागद्वेषाभ्यां वा लोक-चतुर्दशरज्ज्वात्मक स्वकृतकर्मप्रेरिता 'अनुसञ्चरन्ति' बम्भ्र-1||
१२ समब बीलाबा
म्यन्त इति ॥ १४ ॥ किश्चान्यत्-ते एवमसत्समवसरणाश्रिता मिथ्याखादिभिर्दोषैरभिभूताः सावघेतरविशेषानभिज्ञाः सन्तः॥॥ चार्गीय
| सरणाध्य कर्मक्षपणार्थमभ्युद्यता निर्विवेकतया सावद्यमेव कर्म कुर्वते, न च 'कर्मणा' सावद्यारम्भेण 'कर्म' पापं 'क्षपयन्ति' व्यपनयन्ति,
अज्ञानवादाला इव बालास्त इति, यथा च कर्म क्षिप्यते तथा दर्शयति-'अकर्मणा तु' आश्रयनिरोधेन तु अन्तशः शैलेश्यवस्थायां ॥२२१॥ ॥ कर्म क्षपयन्ति 'वीराः' महासवाः सद्वैद्या इव चिकित्सयाऽऽमयानिति । मेधा-प्रज्ञा सा विद्यते येषां ते मेधाविन:-हिताहित-18
प्राप्तिपरिहाराभिज्ञा लोभमयं-परिग्रहमेवातीताः परिग्रहातिक्रमाल्लोभातीताः-बीतरागा इत्यर्थः, 'सन्तोषिणः' येन केनचित्सन्तुष्टा अवीतरागा अपीति, यदिवा यत एवातीतलोभा अत एव सन्तोषिण इति, त एवंभूता भगवन्तः 'पापम्' असदनुष्ठानापादितं कर्म 'न कुर्वन्ति नाददति, कचित्पाठः, 'लोभभयादतीता' लोभश्च भयं च समाहारद्वन्द्वः, लोभाद्वा भयं तसादतीताः सन्तोपिण इति, न पुनरुक्ताशङ्का विधेयेति, अतो (विधेयान यतो)लोभातीतलेन प्रतिषेधांशो दर्शितः, सन्तोषिण इत्यनेन च विध्यंश | इति, यदिवा लोभातीतग्रहणेन समस्तलोभाभावः संतोषिण इत्यनेन तु सत्यप्यवीतरागले नोत्कटलोभा इति लोभाभावं दर्श-1 | यमपरकषायेभ्यो लोभस प्राधान्यमाह, ये च लोभातीतास्तेऽवश्यं पापं न कुर्वन्ति इति स्थितम् ॥१५॥ ये च लोभातीतास्ले किम्भूता भवन्ति इत्याह-'ते' पीतरागा अल्पकषाया वा 'लोकस्य' पश्चास्तिकायात्मकस्य प्राणिलोकस्य वाऽतीतानि-अन्य-12
जन्माचरितानि उत्पन्नानि वर्तमानावस्थायीनि अनागतानि-च भवान्तरभावीनि सुखदुःखादीनि 'तथागतानि यथैव स्थिता|नि तथैव अवितथं जानन्ति, न विभङ्गज्ञानिन इव विपरीतं पश्यन्ति, तथाद्यागमः-"अणगारे णं भंते ! माई मिच्छादिट्टी राय
गिहे णयरे समोहए वाणारसीए नयरीए स्वाइं जाणइ पासइ ?, जाव से से दंसणे विवज्जासे भवती" त्यादि, ते चातीतानागत। वर्तमानज्ञानिनः प्रत्यक्षज्ञानिनश्चतुर्दशपूर्वविदो वा परोक्षज्ञानिनः 'अन्येषां संसारोत्तितीर्पूणां भव्याना मोक्षं प्रति नेतारः सदु-1
पदेशं वा प्रत्युपदेष्टारो भवन्ति, न च ते स्वयम्बुद्धखादन्येन नीयन्ते-तत्त्वावबोधं कार्य(धवन्तः क्रिय)न्त इत्यनन्यनेयाः, | हिताहितप्राप्तिपरिहारं प्रति नान्यस्तेषां नेता विद्यत इति भावः । ते च 'बुद्धाः' स्वयंबुद्धास्तीर्थकरगणधरादयः, हुशब्दश्चशब्दार्थे | विशेषणे वा, तथा च प्रदर्शित एव, ते च भवान्तकराः संसारोपादानभूतस्य वा कर्मणोऽन्तकरा भवन्तीति ॥१६॥ यावदद्यापि भवान्तं न कुर्वन्ति तावत्प्रतिषेध्यमंशं दर्शयितुमाह
ते णेव कुवंति ण कारवंति, भूताहिसंकाइ दुगुंछमाणा । सया जता विप्पणमंति धीरा, विपणत्ति (पणाय ) धीरा य हवंति एगे ॥ १७ ॥ डहरे य पाणे वुढे य पाणे, ते आत्तओ पासइ सवलोए । उबेहती लोगमिणं महंतं, बुद्धेऽपमत्तेसु परिवरजा ॥ १८ ॥ जे आयओ पर१ अनगारो भदन्त ! मायी मिथ्यादृष्टिः राजगृहे नगरे समवहतः वाराणस्यां नगर्या रूपाणि जानाति पश्यति ।, यावत्स तस्य दर्शनविपर्यासो भवति ।।
२ तदा खयं पदार्थाना हातारस्ते इति खयमित्यादि । ३ तत्वावबोधकार्य त इत्य०प्र० । ४ व प्र.। कृताङ्गं ओ वावि णञ्चा, अलमप्पणो होति अलं परेसिं । तं जोइभूतं च सयावसेजा, जे पाउकुजा
१२ समवशीलाङ्का
सरणाच्या __ अणुवीति धम्मं ॥ १९ ॥ अत्ताण जो जाणति जो य लोगं, गई च जो जाणइ णागई च । चायीयवृत्तियुतं जो सासयं जाण असासयं च, जाति(च) मरणं च जणोववायं ॥२०॥ ॥२२२॥ 'ते' प्रत्यक्षज्ञानिनः परोक्षज्ञानिनो वा विदितवेद्याः सावधमनुष्ठानं भूतोपमदोभिशङ्कया पापं कर्म जुगुप्समानाः सन्तो न
खतः कुर्वन्ति, नाप्यन्येन कारयन्ति, कुर्वन्तमप्यपरं नानुमन्यन्ते । तथा स्वतो न मृषावादं जल्पन्ति नान्येन जल्पयन्ति ना| प्यपरं जल्पन्तमनुजानन्ति, एवमन्यान्यपि महाव्रतान्यायोज्यानीति । तदेवं 'सदा सर्वकालं 'यता: संयताः पापानुष्ठानाभित्ता विविधं-संयमानुष्ठानं प्रति 'प्रणमन्ति' प्रहीभवन्ति । के ते ?-'धीरा' महापुरुषा इति । तथैके केचन हेयोपादेयं विज्ञायापिंशब्दात्सम्यक्परिज्ञाय तदेव निःशझं यजिनः प्रवेदितमित्येवंकृतनिश्चयाः कर्मणि विदारयितव्ये वीरा भवन्ति, यदिवा परीषहोपसर्गानीकविजयाद्वीरा इति पाठान्तरं वा 'विण्णत्तिवीरा य भवंति एगे 'एके' केचन गुरुकर्माणोऽल्पसवाः विज्ञप्तिःज्ञानं, तन्मात्रेणेव वीरा नानुष्ठानेन, न च ज्ञानादेवामिलपितार्थावाप्तिरुपजायते, तथाहि-"अधीत्य शास्त्राणि भवन्ति मूर्खा, ॥२२२॥ यस्तु क्रियावान् पुरुषः स विद्वान् । संचिन्त्यतामौषधमातुरं हि, न ज्ञानमात्रेण करोत्यरोगम् ॥१॥"॥१७॥ कानि पुनस्तानि १ जुगुप्सन्तः प्र. जुगुप्सा कुर्वन्त इति नामधात चैव शतरि । १ चकारोऽपिशम्बाथै यहा पौरावि इति भविष्यति । ३व्य वा त.प्र.।
Caeseseseeeeeeeeeseseceiseseksecesesesecesesesesesesereesesesecseene
eeseeeeeeeesesteemedeseesesesesesesese ceneseccccesesesesesesecesso
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org