SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ 187 प्राप्तकालत्वात् तथा निःश्रेयसं कर्मक्षयहेतुत्वात् तथा 'आनुगामिक' तदर्जितपुण्यानुगमनात्, इतिब्रवीमिशब्दौर पूर्ववद् । विमोक्षाध्ययनस्य चतुर्थोद्देशकः समाप्तः ॥ रकम - RAKAASARAMAYANAMA.COC उक्तश्चतुर्थोद्देशकः, साम्प्रतं पञ्चम आरभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके बालमरणं गार्द्धपृष्ठादिकमुपन्यस्तम् , इह तु तद्विपर्यस्तं ग्लानभावोपगतेन भिक्षुणा भक्तपरिज्ञाख्यं मरणमभ्युपगन्तव्यमित्येतत्प्रतिपाद्यते, तदनेन | सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् जे भिक्खू दोहिं वत्थेहि परिसिए पायतइएहिं तस्स णं नो एवं भवइ-तइयं वत्थं जाइस्सामि, से अहेसणिज्जाई वत्थाई जाइज्जा जाव एवं खु तस्स भिक्खुस्स सामग्गियं, अह पुण एवं जाणिजा-उवाइकंते खल्लु हेमन्ते गिम्हे पडिवण्णे, अहापरिजुन्नाइं वत्थाई परिट्ठविज्जा, अहापरिजुन्नाइं परि?वित्ता अदुवा संतरुत्तरे अदुवा ओमचेले अदुवा एगसाडे अदुवा अचेले लाघवियं आगममाणे तवे से अभिसमन्नागए भवइ जमेयं भगवया पवेइयं तमेव अभिसमिच्चा सव्वओ सव्वत्ताए सम्मत्तमेव सश्रीआचा मभिजाणिया, जस्स णं भिक्खुस्स एवं भवइ-पुट्टो अवलो अहमसि नालमहमंसि राङ्गवृत्तिः (शी०) गिहतरसंकमणं भिक्खायरियं गमणाए, से एवं वयंतस्स परो अभिहडं असणं वा ४ आहढ दलइजा, से पुवामेव आलोइज्जा-आउसंतो! नो खलु मे कप्पइ अभिहडं ॥२८॥ असणं ४ भुत्तए वा पायए वा अन्ने वा एयप्पगारे (सू० २१६) तत्र विकल्पपर्युषितः स्थविरकल्पिको जिनकल्पिको वा स्यात् , कल्पद्वयपर्युषितस्तु नियमाजिनकल्पिकपरिहारविशुद्धिकयथालन्दिकप्रतिमाप्रतिपन्नानामन्यतमः, अस्मिन् सूत्रेऽपदिष्टो यो भिक्षुर्जिनकल्पिकादिर्धाभ्यां वस्त्राभ्यां पर्युषितो, वस्त्रशब्दस्य सामान्यवाचित्वादेकः क्षौमिकोऽपर औणिक इत्याभ्यां कल्पाभ्यां पर्युषितः-संयमे व्यवस्थितः, किम्भूताभ्यां कल्पाभ्यां?-पात्रतृतीयाभ्यां पर्युषित इत्याद्यनन्तरोदेशकवन्नेयं यावत् 'नालमहमंसि'त्ति स्पृष्टोऽहं वातादिभी रोगैः 'अवलः असमर्थः 'नालं' न समर्थोऽस्मि गृहाद्हान्तरं सङ्कमितुं, तथा भिक्षार्थ चरणं चर्या भिक्षाचर्या तद्गमनाय 'नालं' न |समर्थ इति, तमेवम्भूतं भिक्षुमुपलभ्य स्यागृहस्थ एवम्भूतामात्मीयामवस्थां वदतः साधोरवदतोऽपि परो गृहस्थादिरनु कम्पाभक्तिरसाहृदयोऽभिहृतं-जीवोपमर्दनिवृत्तं, किं तद्-अशनं पानं खादिम स्वादिमं चेत्यारादाहृत्य तस्मै साधवे दिलएजत्ति दद्यादिति । तेन च ग्लानेनापि साधुना सूत्रार्थमनुसरता जीवितनिष्पिपासुनावश्यं मर्त्तव्यमित्यध्यवसा- यिना किं विधेयमित्याह-स जिनकल्पिकादीनां चतुर्णामप्यन्यतमः पूर्वमेव-आदावेव 'आलोचयेत्' विचारयेत् , कतरेणोद्गमादिना दोषेण दुष्टमेतत् ?, तत्राभ्याहृतमिति ज्ञात्वाऽभ्याहृतं च प्रतिषेधयेत् , तद्यथा-आयुष्मन् गृहपते! न खल्वेतन्ममाभिहतमभ्याहृतं च कल्पते अशनं भोक्तुं पानं पातुमन्य द्वैतप्रकारमाधाकर्मादिदोषदुष्टं न कल्पते, इत्येवं तं गृहपति दानायोद्यतमाज्ञापयेदिति, पाठान्तरं वा "तं भिक्खु केइ गाहावई उवसंकमित्तु बूया-आउसंतो समणा! अहन्नं तव अहाए असणं वा ४ अभिहडं दलामि, से पुवामेव जाणेजा-आउसंतो गाहावई ! जन्नं तुम मम अट्ठाए असणं वा ४ अभिहडं चेतेसि, णो य खलु मे कप्पइ एयप्पगारं असणं वा ४ भोत्तए वा पायए वा, अन्ने वा तहप्पगारे"त्ति, कण्ठ्यं, तदेवं प्रतिपिद्धोऽपि श्रावकसंज्ञिप्रकृतिभद्रकमिथ्यादृष्टीनामन्यतम एवं चिन्तयेत् , तद्यथा-एप तावत् ग्लानो | न शक्नोति भिक्षामटितुं न चापरं कञ्चन ब्रवीति तदस्मै प्रतिषिद्धोऽप्यहं केनचिच्छद्मना दास्यामीत्येवमभिसन्धायाहारादिकं ढोकयति, तत्साधुरनेषणीयमितिकृत्वा प्रतिषेधयेत् ॥ किं च जस्स णं भिक्खुस्स अयं पगप्पे-अहं च खल पडिन्नत्तो अपडिन्नत्तेहिं गिलाणो अगिलाणेहिं अभिकंख साहम्मिएहिं कीरमाणं चेयावडियं साइजिस्सामि, अहं वावि खलु अप्पडिन्नत्तों पडिन्नत्तस्स अगिलाणो गिलाणस्स अभिकंख साहम्मियस्स कुज्जा वेयावडियं करणाए आह१ परिन्नं अणुक्खिस्सामि आहडं च साइजिस्सामि १, आहट्टु परिन्नं आणक्खिस्सामि आहडं च नो साइजिस्सामि २, आह९ परिन्नं नो आण विमो०८ उद्देशक:५ ॥२८॥ CASSACSCR CASEAAA-256-54--0522 तत्साधुरनेपणीय कञ्चन ब्रवीति तदपाष्टीनामन्यतम एतए वा पायए या, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy