SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ 188 विमो०८ उद्देशका५ कस्यामि, किम्भूतोऽहच' समुच्चये 'खल रविशुद्धिकस्य यथालान श्रीआचा- क्खिस्सामि आहडं च साइजिस्सामि ३, आहहु परिन्नं नो आणक्खिस्सामि आहडं राङ्गवृत्तिः च नो साइजिस्सामि ४ एवं से अहाकिट्टियमेव धम्मं समभिजाणमाणे संते विरए (शी०) सुसमाहियलेसे तत्थावि तस्स कालपरियाए से तत्थ विअंतिकारए, इच्चेयं विमोहाय॥२८१॥ यणं हियं सुहं खमं निस्सेसं आणुगामियं तिबेमि (सू० २१७) ८-५। विमोक्षाध्य यने पश्चम उद्देशकः॥ * 'णम्' इति वाक्यालङ्कारे यस्य भिक्षोः परिहारविशुद्धिकस्य यथालन्दिकस्य वाऽयं-वक्ष्यमाणः 'प्रकल्पः' आचारो भ वति, तद्यथा-अहं च खलु 'चः' समुच्चये 'खलुः' वाक्यालङ्कारे अहं क्रियमाणं वैयावृत्त्यमपरैः 'स्वादयिष्यामि' अभिलषिष्यामि, किम्भूतोऽहं ?-प्रतिज्ञप्तो-वैयावृत्त्यकरणायापरैरुक्तः-अभिहितो यथा तव वयं वैयावृत्त्यं यथोचितं कुर्म इति, किम्भूतैः परैः?-अप्रतिज्ञप्तैः-अनुक्तैः, किम्भूतोऽहं-ग्लानो-विकृष्टतपसा कर्त्तव्यताऽशक्तो वातादिक्षोभेण वा ग्लान इति, किम्भूतैरपरैः?-अग्लानैः-उचितकर्त्तव्यसहिष्णुभिः, तत्र परिहार विशुद्धिकस्यानुपारिहारिकः करोति कल्पस्थितो वा परो, यदि पुनस्तेऽपि ग्लानास्ततोऽन्ये न कुर्वन्ति, एवं यथालन्दिकस्यापीति, केवलं तस्य स्थविरा अपि कुर्वन्तीति दर्शयति-निर्जराम् 'अभिकाझ्य' उद्दिश्य 'साधम्मिकैः सदृशकल्पिकैरेककल्पस्थैरपरसाधुभिर्वा क्रियमाणं वैयावृत्त्यमहं 'स्वादयिष्यामि' अभिकालयिष्यामि यस्यायं भिक्षोः प्रकल्पः-आचारः स्यात् स तमाचारमनुपालयन भक्तपरिज्ञयाऽपि जीवितं जह्यात् , न पुनराचारखण्डनं कुर्यादिति भावार्थः। तदेवमन्येन साधम्मिकेण वैयावृत्त्यं क्रियमाणमनुज्ञातं, साम्प्रतं स एवापरस्य कुर्यादिति दर्शयितुमाह-'चः' समुच्चये अपिशब्दः पुनःशब्दार्थे, स च पूर्वस्माद्विशेषदर्शनार्थः, 'खलुः' वाक्यालङ्कारे, अहं च पुनरप्रतिज्ञप्तः-अनभिहितः प्रतिज्ञप्तस्य-वैयावृत्त्यकरणायाभिहितस्य अग्लानो ग्लानस्य निर्जरामभिकाक्ष्य साधम्मिकस्य वैयावृत्त्यं कुर्या, किमर्थ ? -'करणाय' तदुपकरणाय तदुपकारायेत्यर्थः, तदेवं प्रतिज्ञा द परिगृह्यापि भक्तपरिज्ञया प्राणान् जह्यात्, न पुनः प्रतिज्ञामिति सूत्रभावार्थः । इदानी प्रतिज्ञाविशेषद्वारेण चतुर्भङ्गि-1 कामाह-एकः कश्चिदेवम्भूतां प्रतिज्ञां गृह्णाति, तद्यथा-ग्लानस्यापरस्य साधर्मिकस्याहारादिकमन्वेषयिष्यामि, अपरं च वैयावृत्त्यं यथोचितं करिष्यामि, तथाऽपरेण च साधर्मिकेणाहृतमानीतमाहारादिकं स्वादयिष्यामि-उपभोक्ष्ये, एवम्भूतां प्रतिज्ञामाहृत्य-गृहीत्वा वैयावृत्त्यं कुर्यादिति १, तथाऽपर आहृत्य-प्रतिज्ञा गृहीत्वा यथाऽपरनिमित्तमन्वीक्षिष्ये आहारादिकमाहृतं चापरेण न स्वादयिष्यामीति २, तथाऽपर आहृत्य प्रतिज्ञामेवम्भूतां, तद्यथा-नापरनिमित्तमन्वीक्षिष्याम्याहारादिकमाहृतं चान्येन स्वादयिष्यामीति ३, तथाऽपर आहृत्य प्रतिज्ञामेवम्भूतां, तद्यथा-नान्वीक्षिष्येऽपरनिमित्तमाहारादिकं नाप्यातमन्येन स्वादयिष्यामीति ४, एवम्भूतां च नानाप्रकारांप्रतिज्ञा गृहीत्वा कुतश्चिद् ग्लायमानोऽपि जीवितपरित्यागं कुर्यात्, न पुनः प्रतिज्ञालोपमिति । अमुमेवार्थमुपसंहारद्वारेण दर्शयितुमाह-'एवम्' उक्तविधिना 'स' भिक्षुरवगततत्त्वः शरीरादिनिष्पिपासुः यथाकीर्तितमेव धर्मम्-उक्तस्वरूपं सम्यगभिजानन्-आसेवनापरिज्ञया आसेवमानः, तथा लाघविकमागमयन्नित्यादि यच्चतुर्थोद्देशकेऽभिहितं तदत्र वाच्यमिति, तथा 'शान्तः' कषायोपशमाच्छ्रान्तो वा अश्रीआचा- नादिसंसारपर्यटनाद् विरतः सावद्यानुष्ठानात् शोभनाः समाहृता-गृहीता लेश्याः-अन्तःकरणवृत्तयस्तैजसीप्रभृतयो वा येन राङ्गवृत्तिः 18स सुसमाहृतलेश्यः, एवम्भूतः सन् पूर्वगृहीतप्रतिज्ञापालनासमर्थों ग्लानभावोपगतस्तपसा रोगातकेन वा प्रतिज्ञालोप(शी०) मकुर्वन् शरीरपरित्यागाय भक्तप्रत्याख्यानं कुर्यात्, 'तत्रापि' भक्तपरिज्ञायामपि 'तस्य' कालपर्यायेणानागतायामपि ॥२८२॥ कालपर्याय एव निष्पादितशिष्यस्य संलिखितदेहस्य यः कालपर्यायो-मृत्योरवसरोऽत्रापि ग्लानावसरेऽसावेव कालपर्याय इति, कर्मनिर्जराया उभयत्र समानत्वात् , स भिक्षुस्तत्र-लानतयाऽनशन विधाने व्यन्तिकारकः-कर्मक्षयविधायीति । ६ उद्देशकार्थमुपसञ्जिहीर्घराह-प्तवं पूर्ववद् । विमोक्षाध्ययनस्य पञ्च मोद्देशकः परिसमाप्तः।। ॥२८१॥ ARCHCECEMLC00CCCXANCACANC CACRACANCARRANCCASR ड सन विमो०८ उद्देशकः५ उक्तः पञ्चमोद्देशकः, साम्प्रतं पष्ठ आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके ग्लानतया भक्तप्रत्याख्यानमुक्तम् , इह धृतिसंहननादिबलोपेत एकत्वभावनां भावयन्निङ्गितमरणं कुर्यादित्येतत्प्रतिपाद्यत इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादौ सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम् - जे भिक्खू एगेण वत्थेण परिवुसिए पायबिईएण, तस्स णं नो एवं भवइ-बिइयं वत्थं जाइस्सामि, से अहेसणिज वत्थं जाइजा अहापरिग्गहियं वत्थं धारिजा जाव गिम्हे ॥२८२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy