SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ sarasa999999999999 181 अपत्ते पउमवरपॉडरीयं णो हव्याए णो पाराए अंतरा पोक्खरिणीए सेयंसि णिसने दोचे पुरिसजाते ॥३॥ अहावरे तचे पुरिसजाते, अह पुरिसे पपस्थिमाओ दिसाओ आगम्म तं पुक्खरिणिं तीसे पुक्खा रिणीए तीरे ठिचा पासति तं एगं महं पउमवरपोंडरीयं अणुपुखुट्टियं जाच पडिरूवं, ते तत्व दोसि पुरिसजाते पासति पहीणे तीरं अपसे पउमवरपोंडरीयं णो हव्वाए णो पाराए जाव सेयंसि णिसन्ने, तप णं से पुरिसे एवं बयासी-अहो णं इमे पुरिसा अखेयन्ना अकुसला अपंडिया अवियत्सा अमेहावी पाला णो मग्गस्था णो मग्गविऊ णो मग्गस्स गतिपरकमण्णू, जंणं एते पुरिसा एवं मने-अम्हे ए पउमपरपॉकरीयं उण्णिक्खिस्सामो, नो य स्खलु एवं पउमवरपोंडरीयं एवं उमिक्खेतब्बं जहा णं एए पुरिसा मने, अहमंसि पुरिसे खेयन्ने कुसले पंडिए वियत्ते मेहावी अवाले मग्गत्थे मग्गविऊ मग्गस्स गतिपरकमण्णू अहमेयं पउमवरपोंडरीयं उन्निक्खिस्सामिसिकह इति बुच्चा से पुरिसे अभिकमे तं पुक्खरिणि आचं जावं चणं अभिक्कमे तावं तावं च णं महंते उदए महंते सेए जाच अंतरा पोक्खरिणीए सेयंसि णिसने, तघे पुरिसजाए ॥ (सूत्रं ४)॥ अहावरे चउत्थे पुरिसजाए, अह पुरिसे उत्तराओ दिसाओ आगम्मतं पुक्षरिर्णि, सीसे पुक्खरिणीए तीरे ठिचा पासति तं महं एग पउमबरपोंडरीयं अणुपुष्युडियं जाब पडिरूवं, ते तत्व तिमि पुरिसजाते पासति पहीणे तीरं अपत्ते जाच सेयंसि णिसने, तए णं से पुरिसे एवं षयासी-अहो सहत ६ णं हमे पुरिसा अखेयन्ना जाब णो मग्गस्स गतिपरक्कमण्ण जणं एते पुरिसा एवं मने-अम्हे एतं पउमसूत्रकृताङ्गे वरपोंडरीयं उन्निक्खिस्सामो णो य खलु एयं पउमवरपोंडरीयं एवं उन्निक्खेयव्वं जहा णं एते पुरिसा मन्ने, २ श्रुतस्क- अहमंसि पुरिसे खेयन्ने जाव मग्गस्स गतिपरकमण्णू, अहमेयं पउमवरपोंडरीयं उन्निक्खिस्सामित्तिकट्ठ न्धे शीला इति वुचा से पुरिसे तं पुक्खरिणिं जावं जावं च णं अभिक्कमेतावं तावं च णं महंते उदए महंते सेए जाव दृष्टान्तः बीयावृत्तिः णिसन्ने, चउत्थे पुरिसजाए ॥ (सूत्रं ५)॥ अह भिक्खू लूहे तीरही खेयन्ने जाव गतिपरकमण्णू अन्नतराओ ॥२७॥ दिसाओ वा अणुदिसाओ वा आगम्म तं पुक्खरिणं तीसे पुक्खरिणीए तीरे ठिच्चा पासति तं महं एगं पउमवरपोंडरीयं जाव पडिरूवं, ते तत्थ चत्तारि पुरिसजाए पासति पहीणे तीरं अपत्ते जाव पउमवरपोंडरीयं णो हव्वाए णो पाराए अंतरा पुक्खरिणीए सेयंसिणिसने, तएणं से भिक्खू एवं वयासी-अहोणं इमे पुरिसा अखेयन्ना जाव णो मग्गस्स गतिपरक्कमण्णू, जं एते पुरिसा एवं मन्ने अम्हे एयं पउमवरपोंडरीयं उन्निक्खिस्सामो, णो य खलु एयं पउमवरपोंडरीयं एवं उन्निक्खेतब्वं जहा णं एते पुरिसा मन्ने, अहमंसि भिक्खू लूहे तीरट्ठी खेयन्ने जाव मग्गस्स गतिपरक्कमण्णू, अहमेयं पउमवरपोंडरीयं उण्णिक्खिस्सामित्तिकट्ठ इति वुच्चा से भिक्खू णो अभिक्कमे तं पुक्खरिणिं तीसे पुक्खरिणीए तीरे ठिच्चा सई कुज्जा ॥२७१॥ उप्पयाहि खलु भो पउमदरपोंडरीया ! उप्पयाहि, अह से उप्पतिते पउमवरपोंडरीए ॥ (सूत्रं ६)॥ अस्य चानन्तरसूत्रेण सह सम्बन्धो वाच्यः, स चायं-से एवमेव जाणह जमहं भयंतारो'त्ति तदेतदेव जानीत भयस्य त्रातारः, तद्यथा--श्रुतं मयाऽऽयुष्मता भगवतैवमाख्यातम् , आदिसूत्रेण च सह सम्बन्धोऽयं, तद्यथा-यद्भगवताऽऽख्यातं मया च श्रुतं तदुध्येतेत्यादिकं, किं तद्भगवताऽऽख्यातमित्याह-'इह प्रवचने सूत्रकृवितीयश्रुतस्कन्धे वा खलुशब्दो वाक्या लङ्कारे पौण्डरीकाभिधानमध्ययन पौण्डरीकेण-सितशतपत्रेणात्रोपमा भविष्यतीतिकृता, अतोऽस्याध्ययनस्य पौण्डरीकमिति नाम कृतं, तस्य चायमर्थः, णमिति वाक्यालङ्कारे, 'प्रज्ञप्त' प्ररूपितः, 'सेजह'त्ति तद्यथार्थः, स च वाक्योपन्यासार्थः, नामशब्दः सम्भावनायो, सम्भाव्यते पुष्करिणीदृष्टान्तः, पुष्कराणि-पमानि तानि विद्यन्ते यस्यामसौ पुष्करिणी 'स्या' मवेदेवम्भूता, तद्यथा'बहु' प्रचुरमगाधमुदकं यस्यां सा बहुदका, तथा बहुः-प्रचुरः सीयन्ते--अवबध्यन्ते यसिन्नसौ सेयः-कर्दमास यस्यां सा बहुसेया|प्रचुरकर्दमा बहुश्वेतपद्मसद्भावात् खच्छोदकसंभवाच बहुश्वेता वा, तथा 'बहुपुष्कला' बहुसंपूर्णा-प्रचुरोदकभृतेत्यर्थः । तथा |लब्धः-प्राप्तः पुष्करिणीशब्दान्वर्थतयाऽर्थो यया सा लब्धार्था, अथवाऽऽस्थानमास्था-प्रतिष्ठा सा लब्धा यया सा लब्धास्था, ९ तथा पौण्डरीकाणि-श्वेतशतपत्राणि विद्यन्ते यस्यां सा पौण्डरीकिणी, प्रचुरार्थे मबर्थीयोत्पत्तेर्बहुपबेत्यर्थः । तथा प्रसादः-प्रसन्नता है 18| निर्मलजलता सा विद्यते यस्याः सा प्रसादिका प्रासादा वा-देवकुलसन्निवेशास्ते विद्यन्ते यस्यां समन्ततः या प्रासादिका, दर्श-18 नीया शोभना सत्संनिवेशतो वा द्रष्टव्या दर्शनयोग्या, तथाऽभिमुख्येन सदाऽवस्थितानि रूपाणि-राजहंसचक्रवाकसारसादीनि | गजमहिषमृगयूथादीनि वा जलान्तर्गतानि करिमकरादीनि वा यस्यां साभिरूपेति, तथा प्रतिरूपाणि-प्रतिबिम्बानि विद्यन्ते यस्यां सा प्रतिरूपा, एतदुक्तं भवति-खच्छखात्तस्याः सर्वत्र प्रतिबिम्बानि समुपलभ्यन्ते, तदतिशयरूपतया वा लोकेन तत्प्रतिबि-श म्बानि क्रियन्ते(इति) सा प्रतिरूपेति, यदिवा-'पासादीया दरिसणीया अभिरूवा पडिरूव'सि पर्याया इत्येते चखारोऽप्य१ पुष्कलस्तु पूर्णे श्रेष्ठे इत्यनेकार्थोक्तः, बहुत्रि प्रत्ययः । काध्य . 9 90saroo Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy