________________
180
सूत्रकृताङ्गे २श्रुतस्कन्धे शीलाकीयायां
वृत्ती |
ecene
॥२६९॥
त्रिपल्योपमायुष्केपूत्पादमनुभूय ततो देवेषत्पद्यन्त इतिकृता ततस्ते कामस्थित्या पौण्डरीका भवन्ति, अवशिष्टास्तु कण्डरीका १ पौण्डइति । कालपोण्डरीकानन्तरं गणनासंस्थानपौण्डरीकद्वयप्रतिपादनायाह-गणनया-सङ्ख्यया पौण्डरीक चिन्त्यमानं दशप्रकारस्य रीकाध्य. गणितस्य मध्ये 'रञ्जु' रअगणितं प्रधानखात्पौण्डरीकं, दशप्रकारं तु गणितमिदं-"परिकम्म १ रनु २ रासी ३ ववहारे ४ तह
पुण्डरीककलासवण्णे ५ य । पुग्गल ६ जावं तावं ७ घणे य ८ घणवग्ग ९ वग्गे य १० ॥१॥" पण्णां संस्थानानां मध्ये समचतुरस्र ।
निक्षेपाः संस्थानं प्रवरखापौण्डरीकमित्येवमेते द्वे अपि पौण्डरीके, शेषाणि तु परिकर्मादीनि गणितानि न्यग्रोधपरिमण्डलादीनि च संस्थानानि 'इतराणि' कण्डरीकान्यप्रवराणि भवन्तीतियावत् ॥ साम्प्रतं भावपोण्डरीकप्रतिपादनाभिधित्सयाऽऽह-'ओदईत्यादि, औदयिके भावे तापशमिके क्षायिक क्षायोपशमिके पारिणामिके सान्निपातिके च भावे चिन्त्यमाने तेषु तेषां वा मध्ये ये 'प्रवराः' प्रधानाः 'तेपि' औदयिकादयो भावाः 'त एव' पौण्डरीका एवावगन्तव्याः, तथौदयिके भावे तीर्थकरा अनुत्तरोपपातिकसुरास्तथाऽन्येऽपि सितशतपत्रादयः पौण्डरीकाः, औपशमिके समस्तोपशान्तमोहाः, क्षायिके केवलज्ञानिनः, क्षायोपशमिके विपुलम|तिश्चतुर्दशपूर्ववित्परमावधयो व्यस्ताः समस्ता वा, पारिणामिके भावे भव्याः, सान्निपातिके भावे द्विकादिसंयोगाः सिद्धादिषु स्वबुद्ध्या पौण्डरीकखेन योजनीयाः, शेषास्तु कण्डरीका इति । साम्प्रतमन्यथा भावपौण्डरिकप्रतिपादनायाह-'अहवावी'त्यादि, अथवापि भावपोण्डरीकमिदं, तद्यथा-सम्यग्रज्ञाने तथा सम्यग्दर्शने सम्यकचारित्रे ज्ञानादिके विनये तथा 'अध्यात्मनि च
|॥२६९॥ धर्मध्यानादिके ये 'प्रवराः' श्रेष्ठा मुनयो भवन्ति ते पौण्डरीकलेनावगन्तव्यास्ततोऽन्ये कण्डरीका इति । तदेवं सम्भविनमष्टधा।
१ परिकर्म रजः राशिः व्यवहारस्तथा कलासवर्णव । पुद्गलाः यावत्तावत् भवंति धनं घनमूलं वर्गः वर्गमूलं ॥ १ ॥ पोण्डरीकस्य निक्षेपं प्रदाधुनेह येनाधिकारस्तमाविर्भावयन्नाह-'अत्र' पुनदृष्टान्तप्रस्तावे 'अधिकारों' व्यापारः सचित्ततिर्यग्योनिकैकेन्द्रियवनस्पतिकायद्रव्यपौण्डरीकेण जलरुहेण, यदिवा औदयिकभाववर्तिना वनस्पतिकायपोण्डरीकेण सितशतपत्रेण, तथा भावे 'श्रमणेन च' सम्यग्दर्शनचारित्रविनयाध्यात्मवर्तिना सत्साधुनाऽस्मिन्नध्ययने पौण्डरीकारूयेऽधिकार इति । गता निक्षेपनियुक्तिः, अधुना मूत्रस्पर्शिकनियुक्तेग्वसरः, सा च मत्रे सति भवति, सूत्रं च सूत्रानुगमे, स चावसरप्राप्तोऽतोऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तचेदं
सुयं मे आउसंतेणं भगवया एवमग्वायं-इह खलु पोंडरीए णामज्झयणे, तस्स ण अयम? पण्णसे-से जहाणामए पुक्खरिणी मिया बहु उदगा बहुसेया बहुपुक्खला लट्ठा पुंडरिकिणी पासादिया दरिसणिया अभिरूवा पडिरूवा, तीसे णं पुक्वरिणीए तत्थ तत्थ देसे देसे तहिं तहिं बहवे पउमवरपोंडरीया बुइया, अणुपुवुट्ठिया ऊसिया रुइला वण्णमंता गंधमंता रसमंता फासमंता पासादिया दरिसणिया अभिरूवा पडिरूवा, तीसे णं पुक्खरिणीए बहुमज्झदेसभाए एगे महं पउमवरपोंडरीए बुइए, अणुपुबु. हिए उस्सिते रुइले वन्नमंते गंधमंते रसमंते फासमंते पासादीए जाव पडिरूवे । सव्वावंति च णं तीसे पुक्खरिणीए तत्थ तत्थ देसे देसे तहिं तहिं बहवे पउमवरपोंडरीया बुइया अणुपुबुट्टिया ऊसिया रुइला जाव पडिरूवा, सव्वावंति च णं तीसे णं पुक्खरिणीए बहुमझदेसभाए एगं महं पउमवरपोंडरीए बुइए अणुपुखुट्ठिए जाव पडिरूवे ॥१॥ अह पुरिसे पुरित्थिमाओ दिसाओ आगम्म तं पुक्खरिणी तीसे पुक्रवरिणीए तीरे ठिचा पासति तं महं एगं पउमवरपोंडरीयं अणुपुव्युट्टियं सियं जाव पडिरुवं । तए
१ पौण्डणं से पुरिसे एवं वयासी-अहमंसि पुरिसे खेयन्ने कुमले पंडित वियत्ते मेहावी अयाले मग्गत्थे मग्ग
रीकाध्य विऊ मग्गस्स गतिपरकमण्णू अहमेयं परमवरपोंडरीयं उन्निक्विस्सामित्तिक इति वुया से पुरिसे अभिकमेति तं पुक्म्चरिणी, जावं जावं च णं अभिक्कमेइ तावं तावं च णं महंते उदए महंत सेए पहीणे तीरं अपत्ते पउमवरपोंडरीयं णो हव्वाप णो पाराए. अंतरा पोक्रवरिणीए मेयंमि निमपणे पढमे पुरिमजाए ! ॥२॥ अहावरे दोचे पुरिसजाग, अह पुरिसे दक्विणाओ दिमाओ आगम्म तं पुग्वरिणिं तीस पुत्ररिणीए तीरे ठिचा पासति तं महं एगं पउमवरपोंडरीयं अणुपुबुट्टियं पासादीयं जाव पडिरूवं तं च पत्थ एगं पुरिसजातं पासति पहीणतीरं अपत्तपउमवरपोंडरीयं णो हवाए णो पाराए. अंतरा पोक्चरिणीए सेयंसि णिसन्नं, तए णं से पुरिसे तं पुरिसं एवं वयासी-अहो णं इमे पुरिसे अग्वेयन्ने अकुमले अपंडिए अवियत्ते अमेहावी बाले णो मग्गत्थे णो मग्गविऊ णो मग्गस्स गतिपरक्कमण्णू जन्नं एस पुरिसे, अहं खेयन्ने कुसले जाव पउमवरपोंडरीयं उन्निक्खिस्सासि, णो य खलु एयं पउमवरपोंडरीयं एवं उन्निक्खेयव्वं जहा णं एस पुरिसे मन्ने, अहमंसि पुरिसे खेयन्ने कुसले पंडिए वियत्ते मेहावी अवाले मग्गत्थे मग्ग- ॥२७॥ विऊ मग्गस्स गतिपरक्कमण्णू अहमयं पउमवरपोंडरीयं उन्निक्खिस्सामित्तिकटु इति वच्चा से पुरिसे अ. भिक्कमे तं पुक्खरिणिं, जावं जावं च णं अभिक्कमेइ तावं तावं च णं महंते उदए महंते सेए पहीणे तीरं
వినిపించింది
सूत्रकृताङ्गे २ तस्कन्थेशीलाकीयायां वृत्ता
॥२७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org