SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ 18 ग्रन्थ वा हिरण्यं तथा शीमामीति ॥ ६॥ किचात्योजकुसुमं च, वेणुप esesesese coectrsesesesesesekesesearcelancercentremorce सूत्रकृतार | दारूणि सागपागाए, पजोओ वा भविस्सती राओ। पाताणि य मे रयावेहि, एहि ता मे पिटुओमई ॥५॥ीधीकाका- वत्थाणि य मे पडिलेहेहि, अन्नं पाणं च आहराहित्ति।गंधं च रओहरणं च, कासवगं च मे समणुजाणाहि ६ रिज्ञाध्य. चायीयत्तियुतं तथा 'दारूणि' काष्ठानि शाकं टक्कवस्तुलादिकं पत्रशाकं तत्पाकाथ, कचिद् अन्नपाकायति पाठः, तत्रानम्-ओदनादिक- उद्देशः २ मिति, 'रात्री' रजन्या प्रयोतो वा भविष्यतीतिकखा, अतो अटवीतस्तमाहरेति, तथा-[ग्रन्थाग्रम् ३५०० ] 'पात्राणि' पत॥११६॥ द्रहादीनि 'रञ्जय' लेपय, येन सुखेनैव भिक्षाटनमहं करोमि, यदिवा-पादावलक्तकादिना रञ्जयेति, तथा-परित्यज्यापरं कर्म तावद् 'एहि' आगच्छ 'मे' मम पृष्ठिम् उत्-प्राबल्येन मर्दय बाधते ममानमुपविष्टाया अतः संबाधय, पुनरपरं कार्यशेष करिष्यसीति ॥५॥ किश्च-वस्त्राणि च' अम्बराणि 'मे' मम जीर्णानि वर्तन्तेऽतः 'प्रत्युपेक्षस्व' अन्यानि निरूपय, यदिवामलिनानि रजकस्य समर्पय, मदुपधि वा मूषिकादिभयात्प्रत्युपेक्षखेति, तथा अनपानादिकम् 'आहर' आनयेति, तथा 'गन्धं कोष्ठपुटादिक ग्रन्थं वा हिरण्य तथा शोभनं रजोहरणं तथा लोचं कारयितुमहमशक्तेत्यतः 'काश्यपं' नापितं मरिछरोमुण्डनाय श्रमणानुजानीहि येनाहं वृहत्केशानपनयामीति ॥ ६॥ किश्चान्यत्& अदु अंजणिं अलंकारं, कुक्कयेयं मे पयच्छाहि।लोद्धं च लोद्धकुसुमं च, वेणुपलासियं च गुलियं च ॥ ७ ॥ कुटुं तगरं च अगलं, संपिटुं सम्म उसिरेणं । तेनं मुहभिजाए, वेणुफलाइं सन्निधानाए ॥ ८॥ ॥१६॥ 1 गंथं इति स्पारपाठान्तरम् । २ घर्घरमिति वि. प० । ३ भिण्डलिजाए प्र.। अथशब्दोऽधिकारान्तरप्रदर्शनार्थः पूर्व लिङ्गस्थोपकरणान्यधिकृत्याभिहितम्, अधुना गृहस्थोपकरणान्यधिकृत्याभिधीयते, तद्यथा-'अंजणिमिति अञ्जणिका कजलाधारभूता नलिका मम प्रयच्छस्वेत्युत्तरत्र क्रिया, तथा कटककेयूरादिकमलङ्कारं वा, तथा 'कुक्कययं'ति खुंखुणकं 'मे' मम प्रयच्छ, येनाहं सर्वालङ्कारविभूषिता वीणाविनोदेन भवन्तं विनोदयामि, तथा लोधं च लोध्रकुसुमं च, तथा 'वेणुपलासिय'ति वंशात्मिका श्लक्ष्णबक काष्ठिका, सा दन्तर्वामहस्तेन प्रगृह्य दक्षिणहस्तेन वीणावद्वायते, तथौषधगुटिका तथाभूतामानय येनाहमविनष्टयौवना भवामीति ।। ७ ॥ तथा कुष्ठम्-उत्पलकुष्ठं तथाऽगरं तगरं च, एते द्वे अपि गन्धिकद्रव्ये, एतत्कुष्ठादिकम् 'उशीरेण वीरणीमूलेन सम्पिष्टं मुगन्धि भवति यतस्तत्तथा कुरु, तथा 'तैलं' लोध्रकुमा| दिना संस्कृतं मुखमाश्रित्य 'भिलिंजए'त्ति अभ्यङ्गाय ढोकयस्त्र, एतदुक्तं भवति-मुखाभ्यङ्गार्थ तथाविधं संस्कृतं तेलमुपाहरेति, 18| येन कान्त्युपेतं मे मुखं जायते, 'वेणुफलाईति वेणुकार्याणि करण्डकपेटुकादीनि समिधिः समिधान-वस्त्रादेर्व्यवस्थापनं तदर्थ मानयेति ।। ८॥ कि नंदीचुण्णगाइं पाहराहि, छत्तोवाणहं च जाणाहि। सत्थं च सूवच्छेजाए, आणीलं च वत्थयं रयावेहि ॥९॥ ॥६ सुफणिं च सागपागाए,आमलगाइं दगाहरणं च। तिलगकरणिमंजणसलागं,प्रिंसु मे विहूणयं विजाणेहि॥1 _'नन्दीषुण्णगाईति द्रव्यसंयोगनिष्पादितोष्ठम्रक्षणचूर्णोऽभिधीयते, तमेवम्भूतं चूर्ण प्रकर्षेण-येन केनचित्प्रकारेण 'आहर' || कुकुइयं प्र. । २ भिजाए । भिंडलिजाए. प्र.। सूत्रकृताङ्गं आनयेति, तथाऽऽतपस्य इष्टेर्वा संरक्षणाय छत्रं तथा उपानहौ च ममानुजानीहि, न मे शरीरमेभिर्विना वर्तते ततो ददखेति, सीपशीला- तथा 'शस्त्रं' दात्रादिकं 'सूपच्छेदनाय' पत्रशाकच्छेदनार्थ दौकयस्ख, तथा 'वस्त्रम्' अम्बरं परिधानार्थ गुलिकादिना रञ्जय रिज्ञाध्य. चाीय यथा आनीलम् ईषत्रीलं सामस्त्येन वा नीलं भवति, उपलक्षणार्थखाद्रक्तं वा यथा भवतीति ॥९॥ तथा-मुष्टु सुखेन वा उद्देश: २ चियुत फण्यते-काथ्यते तक्रादिकं यत्र तत्सुफणि-स्थालीपिठरादिकं भाजनमभिधीयते तच्छाकपाकार्थमानय, तथा 'आमलकानि' ॥११७॥ धात्रीफलानि सानार्थ पित्तोपशमनायाभ्यवहारार्थ वा तथोदकमाहियते येन तदुदकाहरणं-कुटवर्धनिकादि, अस्य चोपलक्षणा र्थवाद् घृततैलाधाहरणं सर्व वा गृहोपस्कर ढोकयखेति, तिलकः क्रियते यया सा तिलककरणी-दन्तमयी सुवर्णात्मिका वा शलाका यया गोरोचनादियुक्तया तिलकः क्रियत इति, यदिवा गोरोचनया तिलकः क्रियते (इति) सैव तिलककरणीत्युच्यते, तिलका वा क्रियन्ते-पिप्यन्ते वा यत्र सा तिलककरणीत्युच्यते, तथा अञ्जनं-सौवीरकादि शलाका अक्ष्णोरञ्जनार्थ शलाका अञ्जनशलाका तामाहरेति । तथा 'ग्रीष्मे उष्णाभितापे सति 'मे' मम विधूनकं' व्यजनक विजानीहि ॥ १० ॥ एवंसंडासगं च फणिहं च,सीहलिपासगं च आणाहि।आदंसगं च पयच्छाहि, दंतपक्खालणं पवेसाहि ॥११॥ पूयफलं तंबोलयं, सूईसुत्तगं च जाणाहि। कोसं च मोयमेहाए, सुप्पुक्खलगं च खारगालणं च ॥१२॥ | ॥१७॥ ___ 'संडासकं' नासिकाशोत्पाटनं 'फणिहं' केशसंयमनाथ कङ्कतक, तथा 'सीहलिपासगं'ति वीणासंयमनार्थमामयं कISणं च 'आनय' ढोकयेति, एवम् आ-समन्तादृश्यते आत्मा यस्मिन् स आदर्शः स एव आदर्शकस्त 'प्रयच्छ' ददखेति, तथा सियंति वंश, येनाई सर्वालाम प्रयच्छस्नेत्युत्तरत्र अपना याहरणं सर्व वामनायाभ्यवहारार्थ वापिठादिकं भाजनमा वा हरति । तथा 'ग्रीष्म तिलककरणीत्युच्यते, तसाचनया तिलकः क्रियकरणी दन्तमय Preseeeeees Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy