SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ 79 दन्ताः प्रक्षाल्यन्ते-अपगतमलाः क्रियन्ते येन तद्दन्तप्रक्षालनं-दन्तकाष्ठं तन्मदन्तिके प्रवेशयेति ॥ ११ ॥ पूगफलं प्रतीतं । 'ताम्बूलं नागवल्लीदलं तथा मूची च सूत्रं च मूच्यर्थ वा मूत्रं 'जानीहि' ददखेति, तथा 'कोशम्' इति वारकादिभाजनं तत् मोचमेहाय समाहर, तत्र मोच:-प्रस्रवणं कायिकेत्यर्थः तेन मेहः-सेचनं तदर्थं भाजन ढोकय, एतदुक्तं भवति-बहिर्गमनं कर्तुमहमसमर्था रात्रौ भयाद्, अतो मम यथा रात्री बहिर्गमनं न भवति तथा कुरु, एतच्चान्यस्याप्यधमतमकर्तव्यस्योपलक्षणं द्रष्टव्यं, तथा 'शर्प' तन्दुलादिशोधन तथोदुखलं तथा किचन क्षारस्य--सर्जिकादेर्गालनकमित्येवमादिकमुपकरणं सर्वमप्यानयेति ।। १२ ॥ किश्चान्यत्चंदालगं च करगं च, वच्चघरं च आउसो ! खणाहि । सरपाययं च जायाए, गोरहगं च सामणेराए ॥१३॥ घडिगं च सर्डिडिमयं च, चेलगोलं कुमारभूयाए।वासं समभिआवपणं, आवसहं च जाण भत्तं च ॥१४॥ S 'चन्दालकम्' इति देवतार्च निकाद्यर्थ ताम्रमयं भाजन, एतच्च मथुरायां चन्दालकलेन प्रतीतमिति, तथा 'करको' जलाधारो मदिराभाजनं वा तदानयेति क्रिया, तथा 'व!गृहं पुरीपोत्सर्गस्थानं तदायुष्मन् ! मदर्थ 'ग्वन' संस्कुरु, तथा शरा-इषवः पात्यन्ते-क्षिप्यन्ते येन तच्छरपात-धनुः तत् 'जाताय' मत्पुत्राय कृते ढोकय, तथा 'गोरहगंति त्रिहायणं बलीवदं च ढीकयेति, 'सामणेरापति श्रमणस्यापत्यं श्रामणिस्तस्मै श्रमणपुत्राय खत्पुत्रीय गठ्यादिकते भविष्यतीति ॥ १३ ॥ तथा घटिका १श्रामणिपुत्राय प्र. । २ वपुत्राय प्र. । सूत्रकृताङ्ग || मृन्मयकुल्लडिका 'डिण्डिमन' पटहकादिवादिनविशेषेण सह, तथा 'चेलगोलं'ति वस्त्रात्मकं कन्दुकं 'कुमारभूताय क्षुल्लकरूपाय || ४श्रीपशीलाङ्का राजकुमारभूताय वा मत्पुत्राय क्रीडनार्थमुपानयेति, तथा वर्षमिति प्रावृटकालोऽयम् अभ्यापन:-अभिमुखं समापनोऽत 'आ- रिक्षाध्य. चाीय- I | वसथं गृहं प्रावृट्कालनिवासयोग्यं तथा 'भक्तं च तन्दुलादिकं तत्कालयोग्यं 'जानीहि निरूपय निष्पादय, येन सुखेनैवा- उद्देशः २ तियुतं नागतपरिकल्पितावसथादिना प्राटकालोऽतिवाह्यते इति, तदुक्तम्-"मासैरष्टभिरह्नाच, पूर्वेण वयसाऽऽयुषा । तत्कर्तव्यं मनुष्येण, ॥११८॥ | यस्यान्ते सुखमेधते ॥१॥" इति ॥१॥ | आसंदियं च नवसुत्तं, पाउल्लाइं संकमट्टाए । अदु पुत्तदोहलढाए, आणप्पा हवंति दासा वा ॥१५॥ जाए फले समुप्पन्ने, गेण्हसु वा णं अहवा जहाहि । अहं पुत्तपोसिणो एगे, भारवहा हवंति उट्टा वा ॥१६॥ तथा 'आसंदिय' मित्यादि, आसन्दिकामुपवेशनयोग्या मश्चिका, तामेव विशिनष्टि नव-प्रत्यग्रं सूत्रं वल्कवलितं यस्यां सा नवसूत्रा ताम् उपलक्षणार्थखाद्वध्रचर्मावना वा निरूपयेति वा एवं च-मौजे काष्ठपादुके वा 'संक्रमणार्थ पर्यटनार्थ निरूपय, यतो नाहं निरावरणपादा भूमौ पदमपि दातुं समर्थेति, अथवा-पुत्रे गर्भस्थे दौहृदः पुत्रदौहृदः-अन्तर्वर्ती फलादावभिलापविशेपस्तम-तत्सम्पादनार्थं स्त्रीणां पुरुषाः स्यवशीकृता 'दासा इव' क्रयक्रीता इव 'आज्ञाप्या' आज्ञापनीया भवन्ति, यथा दासा ॥११॥ | अलज्जितैर्योग्यखादाज्ञाप्यन्ते एवं तेऽपि वराकाः स्नेहपाशावपाशिता विषयार्थिनः स्त्रीभिः संसारावतरणवीथीभिरादिश्यन्त इति भनागते परिकल्पितं यदावसथादि तेन । २ अन्तर्वत्नी प्राग्मुद्रिते, फलस्य पुत्रवाचिता उपरिष्टात्स्पष्टा। ॥ १५॥ अन्यच्च-जातः-पुत्रः स एव फलं गृहस्थानां, तथाहि-पुरुषाणां कामभोगाः फलं तेषामांपे फलं-प्रधानकार्य पुत्रजन्मेति, | तदुक्तम्- "इदं तत्स्नेहसर्वखं, सममाढ्यदरिद्रयोः । अचन्दनमनौशीरं, हृदयस्यानुलेपनम् ॥१॥ यत्तच्छपनिकेत्युक्तं, बालेना व्यक्तभाषिणा। हिला सांख्यं च योगं च, तन्मे मनसि वर्तते ॥२॥" यथा 'लोके पुत्रसु(मुखं नाम, द्वितीयं सु(मुखमात्मनः | इत्यादि, तदेवं पुत्रः पुरुषाणां परमाभ्युदयकारणं तसिन् 'समुत्पन्ने जाते तदुद्देशेन या विडम्बनाः पुरुषाणां भवन्ति ता दर्शयति-अमुं दारकं गृहाण खम् , अहं तु कर्माक्षणिका न मे ग्रहणावसरोऽस्ति, अथचैनं 'जहाहि' परित्यज नाहमस्य वार्तामपि पृच्छामि एवं कुपिता सती ब्रूने, मयाऽयं नव मासानुदरेणोढः खं पुनरुत्सङ्गेनाप्युद्वहन् स्तोकमपि कालमुद्विजस इति, दासष्टान्तस्वादेशदानेनैव साम्यं भजते, नादेशनिष्पादनेन, तथाहि-दासो भयादुद्विजन्नादेशं विधत्ते, स तु स्त्रीवशगोऽनुग्रहं मन्यमानो मुदितश्च तदादेशं विधत्ते, तथा चोक्तम्--"यदेव रोचते मां, तदेव कुरुते प्रिया । इति वेत्ति न जानाति, तत्प्रियं | यत्करोत्यसौ ॥१॥ ददाति प्रार्थितः प्राणान् , मातरं हन्ति तत्कृते । किं न दद्यात् न किं कुर्यात्स्त्रीभिरभ्यर्थितो नरः ॥ २॥ | ददाति शौचपानीयं, पादौ प्रक्षालयत्यपि । श्लेष्माणमपि गृह्णाति, स्त्रीणां वशगतो नरः ॥३॥" तदेवं पुत्रनिमित्तमन्यद्वा यत्किश्चिन्निमित्तमुद्दिश्य दासमिवादिशन्ति, अथ तेऽपि पुत्रान् पोषितुं शीलं येषां ते पुत्रपोषिण उपलक्षणार्थखाच्चास्य सर्वादेशकारिणः 'एके' केचन मोहोदये वर्तमानाः स्त्रीणां निर्देशवनिनोऽपहस्तितैहिकामुष्मिकापाया उष्ट्रा इव परवशा भारवाहा भवन्तीति ॥१६॥ किश्चान्यत् १ एतच्छ्लोकद्वयमपि व्रतभ्रटेन धर्मकीर्तिना भाषित मिति वि०प० । Sa9a9a9a%20%ASSO909999909929899359099299298992989929999999seas मपि दातुं समयति वा एवं वाव विशिनष्टि की Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy