SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ ३३-४९ सू०गा० मृगवत् अस्थानाशङ्किनः प्रज्ञातपाश-मोचनोपायाः, मृगवन्नश्यन्ति प्रज्ञानिका स्वस्याज्ञानवादिनः परेषां म्लेच्छासुभाषिता, तन, विमर्मानुशासनयोमूकवत् अन्धवच्चाभावात् । स्वपरप्रशंसागवितोः संसारः । अव्यक्तसावद्यम् (प्राणि प्राणिज्ञानादिभिर्भङ्गाः प्रादानवयम् भावविशुद्धपा निर्वाणम्, पुत्रपल-भोजनवत् न बन्धः । ५६-५९ द्विष्टमनसः साताबादिनः न संवृतता, अन्धाश्राविणीनीचारिवत् संसारमज्जनं च ।। इति द्वितीय उद्देशकः ॥ सहस्रान्तरितपूतिभोजिनो वैशालिकमत्स्यवत् अनन्तघातप्राप्तिः । ६४-६९ देवब्रह्मगुप्त ईश्वरकृतः प्रधानादिमयः स्वयम्भूकृतः मारकृता माया अण्डोद्भवं जगत् इत्यादिवादनिरासः । क्रीडया भवावतारः तद्द षणं च प्रणिमादिगृद्धानाम् श्रसुरता च । ५० ५१-५५ ६०-६३ ” 37 33 ७०-७५ ” ८०-८३ ॥ इति तृतीयः उद्देशकः || ७६-७९, अनुत्कर्षोऽप्रलीनो यापको मुनिः; ८४-८८ ” Jain Education International अपरिग्रहोऽनारम्भश्च त्राणम्, कृतग्रासंपी नानन्तोऽनित्यतात्यि वा सपरि माणो वा लोकः, त्रसस्थावरपरावृत्तेः, ( अपुषस्य इत्यादिलोकवादखण्डनं च सर्वे दुःखाक्रान्ताः, अतोऽहिंसको ज्ञानी, चर्याशनादिषु श्रगृद्ध आत्मरक्षः ससामाचारीकल्च उत्कर्षादिरहितः समितः संवृतोऽसितः मोक्षाय यतो यतिः । ॥इति चतुर्थ उद्देशकः ॥ ॥ इति प्रथमं समयाध्ययनम् ॥ ३६-३७ नि० विदार्यविदारक विदारणीयनिक्षेपाः (४) द्रव्ये परश्वादि दार्वादि च, भावे दर्शनादि कर्म च । वैतालीयनिरुक्तिः । ३८ " ३९ शाश्वतत्वेऽपि भ्रष्टापदे ऋषभेण उक्तम् । " " P. 21-25 25 25-26 2 26 27 28-29 30-31 32 33 34 35-36 36 36 उद्देशाधिकार सम्बोधोऽनित्यता च, द्वितीये मानवर्जनादि, तृतीये कर्मापचयः सुखप्रमादवर्जनं च । ८९-९० सू० गा० दुर्लभो बोधिः पुनर्जीवितं च सर्वा वस्थासु मरणम् । ४२ नि० द्रव्येऽनिद्रा भावे दर्शनादिसम्बोधः । ९१-९६ सू० गा० मातापितरौ न वाणम्, दुर्लभा सुगतिः, स्वकर्मवेदिता, कर्मामोल, देवादिस्थानान्यशाश्वतानि दुःखितच्यवः, कामवृद्धानां मरणं, बहुतत्वेऽपि मूछ धार-परयोगद्वाराहता। नग्नमासोपवासिनोऽपि मायया गर्भाटनम् आपत्त्यन्तं जीवितं, असंवृतानां मोहः । यतो योगवान् यथागमं फोधादिहिंसादि वर्जकश्च साधुः । दुःखं सर्वेषां शरीरकृतता अहिलता च उपधानवान् कर्मक्षपकः । बाला वृद्धा वा अनगारं प्रव्रजन्तं पुत्रार्थं रोदनेऽपि, बद्ध्वा गृहनयनेऽपि न वशं कुर्युः, पोष्यान् पोषयेत्युक्तेऽपि न मुझेतु विषमाणा मोह, विरतः सिद्धिपथयायी वित्तज्ञात्यारंभवर्जकः संवृतः । ॥ इत्याद्य उद्देशकः ।। निर्मोकवत् कर्महा निर्मदः निनिन्दः, परपरिभवकारिणः संसारपरिभ्रमणम् । ४०-४१ ९७-९८, ९९-१०० १०१-१०३ 11 १११-११२ 23 १०४ - ११०,, 13 ११७-१२० 33 ४३-४४ नि० तपः संयमादिमदोऽपि वर्ज्यः किं पुननिन्दा, निर्जरामदोऽपि प्रतिषिद्धः । ११३-११६ सू०गा० चक्रवत्तप्रेष्ययोः मौने साम्यम् । यावत्कथं पण्डितः मोक्षार्थी भववैरी आक्रुष्टो हतोऽपि समः उत्तरक्षमः निविराधनो निष्क्रोधमानः । For Private & Personal Use Only P. 36-37 37 36 हृद इवानाबिल काश्यपो धर्मकयक: बहुजननमने संवृतः सर्वार्थेष्वनिश्रितः, (धर्म्यधर्म्यल्पबाहुल्यकथा ), पृथक् प्राणाः दुःखद्विषः सुखप्रियाः, विरतपण्डितः 37 38 38 39-40 39 40-41 41 41 www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy