SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ 35 विविधम्-अनेकप्रकारमुपितः-स्थितो दशविधचत्रवालसामाचार्या व्युषितः, तथा विगता-अपगता आहारादौ गृद्धिर्यस्यासो । विगतगृद्धिः साधुः, एवंभूतश्चादीयते स्वीक्रियते प्राप्यते वा मोक्षो येन तदादानीयं-ज्ञानदर्शनचारित्रत्रयं तत्सम्यग् रक्षयेद्-अ नुपालयेत् , यथा यथा तस्य वृद्धिर्भवति तथा तथा कुर्यादित्यर्थः । कथं पुनश्चारित्रादि पालितं भवतीति दर्शयति-'चर्यासनशय्यासु' चरणं चर्या-गमनं, साधुना हि सति प्रयोजने युगमात्रदृष्टिना गन्तव्यं, तथा सुप्रत्युपेक्षिते सुप्रमार्जिते चासने उपवेष्टव्यं, तथा शय्यायां-वसतौ संस्तारके वा सुप्रत्युपेक्षितप्रमार्जिते स्थानादि विधेयं, तथा भक्ते पाने चान्तशः सम्यगुपयोग-15 वता भाव्यम् , इदमुक्तं भवति-ईयोभाषेपणाऽऽदाननिक्षेपप्रतिष्ठापनासमितिषूपयुक्तेनान्तशो भक्तपानं यावदुद्गमादिदोपरहित-IST मन्वेषणीयमिति ॥ ११ ।। पुनरपि चारित्रशुद्ध्यर्थं गुणानधिकृत्याह-एतानि-अनन्तरोक्तानि त्रीणि स्थानानि, तद्यथा-ई-13 समितिरित्येक स्थानम् , आसनं शय्येत्यनेनादानभाण्डमात्रनिक्षेपणासमितिरित्येतच द्वितीय स्थानं, भक्तपानमित्यनेनैषणासमि-19 तिरुपाता, भक्तपानार्थ च प्रविष्टस्य भाषणसंभवाद्भापासमितिक्षिता, सति चाहारे उच्चारप्रश्रवणादीनां सद्भावात्प्रतिष्ठापनासमि-18 तिरप्यायातेत्येतच्च तृतीय स्थानमिति, अत एतेषु त्रिपु स्थानेषु सम्यग्यतः संयत आमोक्षाय परिव्रजेदित्युत्तरश्लोकान्ते क्रियेति । तथा 'सततम्' अनवरतम् 'मुनिः सम्यक् यथावस्थितजगत्रयवेत्ता उत्कृष्यते आत्मा दर्पाध्मातो विधीयतेऽनेनेत्युत्कर्षों-मानः, तथाऽऽत्मानं चारित्रं वा ज्वलयति-दहतीति ज्वलन:-क्रोधः, तथा 'णूम'मिति गहनं मायेत्यर्थः, तस्या अलब्धमध्यखादेवमभिः धीयते, तथा आसंसारमसुमतांमध्ये-अन्तर्भवतीति मध्यस्थो-लोभा, चशब्दः समुच्चये, एतान् मानादींश्चतुरोऽपि कषायाँस्तद्विपाकासूत्रकृताङ्ग भिज्ञो मुनिः सदा विगिंचए'त्ति विवेचयेद-आत्मनः पृथक्कुर्यादित्यर्थः। ननु चान्यत्रागमे क्रोध आदावुपन्यस्यते, तथा क्षपकश्रे- समया. शीलाङ्का- न्यामारुढो भगवान् क्रोधादीनेव संज्वलनान् शपयति तत् किमर्थमागमप्रसिद्धं क्रममुलायादौ मानसोपन्यास इति?, अत्रोच्यते, उद्देशः । चाीय- माने सत्यवश्यंभावी क्रोधः, क्रोधे तु मानः स्यावा न वेस्यस्यार्थस्य प्रदर्शनायान्यथाक्रमकरणमिति ॥१२॥ तदेवं मूलगुणानुत्तरचियुत गुणाँश्चोपदाधुना सर्वोपसंहारार्थमाह-तुरवधारणे, पञ्चमिः समितिभिः समित एव साधुः, तथा प्राणातिपातादिपश्चमहात्र गुणपालन ॥५२॥ तोपेतखास्पश्चप्रकारसंवरसंवृतः, तथा मनोवाकायगुप्तिगुप्तः, तथा गृहपाशादिषु सिता-बद्धाः अबसक्ता गृहस्थास्तेष्वसित: अनवबद्धस्तेषु मूळमनुवाणः पकाधारपङ्कजवत्तत्कर्मणादिह्यमानो भिक्षुः-भिक्षणशीलो भावभिक्षुः 'आमोक्षाय' अशेषकर्मापगमलक्षणमोक्षार्थ परि-समन्तात् बजे-संयमानुष्ठानरतो भवेस्खमिति विनेयस्योपदेशः । इति अध्ययनसमाप्तौ, ब्रवीमीति गणधर एवमाह, यथा तीर्थकृतोक्तं तथैवाहं ब्रवीमि, न स्वमनीषिकयेति । गतोऽनुगमः, साम्प्रतं नयास्तेषामयमुपसंहारः "संवेसिपि नगाणं बहुविधवत्तव्वयं निसामित्ता । तं सबणयविसुद्धं जं चरणगुणहिओ साहू ॥१॥॥॥१३॥ ८८ ॥ इति सूत्रकृताङ्गे | समयाख्यं प्रथमाध्ययनं समाप्तम् ॥ ॥५२॥ eeeeeeeeeeeeeader Sectioeseseeeeeeeekhe विवेचयेद्-आत्मनः पृथक्कमभागमप्रसिद्धं क्रममुलाधारणमिति ॥१२॥ तदेवं मूलगामहात्रभगवान् क्रोधादीनेव संचमानः साना न बेत्यस्वार्थस्य प्रदर्शनासात एव साधुः, तथा प्राणातिप्राप्तध्वसित की हार्थमाह- तुरवधारणे, पथा गृहपाशादिषु सिता भाभिक्षुः 'आमोक्षा e १प्रकर्षप्राप्तः २ सर्वेषामपि नयानां बहुविधवक्तव्यतां निशम्य । सत्सवनयविशुद्धं यधरणगुण (क्रियाझान) स्थितः साधुः ॥ १॥ ॥अथ द्वितीयाध्ययनस्य प्रथमोद्देशकः प्रारभ्यते ॥ उक्तं समयाख्यं प्रथममध्ययनं, साम्प्रतं वैतालीयाख्यं द्वितीयमारभ्यते, अस्य चायमभिसंबन्धः-इहानन्तराध्ययने खसमय-॥ AS गुणाः परसमयदोषाश्च प्रतिपादिताः, तांश्च ज्ञात्वा यथा कर्म विदार्यते तथा बोधो विधेय इत्यनेन संबन्धेनाऽऽयातस्यास्याध्ययन स्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि भणनीयानि, तत्राप्युपक्रमान्तर्गतोाधिकारो द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारच, तत्राध्ययनार्थाधिकारः प्रागेव नियुक्तिकारेणाभाणि-'णाऊण बुझणा चेवे त्यनेन गाथाद्वितीयपादेनेति, उद्देशार्थाधिकारं तु खत एव नियुक्तिकार उत्तरत्र वक्ष्यति, नामनिष्पवं तु निक्षेपमधिकृत्य नियुक्तिकृदाहol वेयालियंमि वेयालगो य वेयालणं वियालणियं । तिनिवि चउकगाइं वियालओ एत्थ पुण जीवो ॥३६॥ l तत्र प्राकृतशैल्या वेयालियमिति 'दृ विदारणे इत्यस्य धातोर्विपूर्वस्य छान्दसखात् भावे ण्वुलप्रत्ययान्तस्य विदारकमिति क्रियावाचकमिदमध्ययनाभिधानमिति, सर्वत्र च क्रियायामेतत्रयं समिहितं, तद्यथा-कर्ता करणं कर्म चेति, अतस्तद्दर्शयति-विदारको विदारणं विदारणीयं च, तेषां त्रयाणामपि नामस्थापनाद्रव्यभावभेदाचतुर्दा निक्षेपेण त्रीणि चतुष्ककानि द्रष्टव्यांनि, अत्र चला नामस्थापने क्षुण्णे, द्रव्यविदारको यो हि द्रव्यं काष्ठादि विदारयति, भावविदारकस्तु कर्मणो विदार्यत्वात् नोआगमतो जीवविशेषः, साधुरिति ।। ३६ ।। करणमधिकृत्याऽऽह esteerseaseeeeee Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy