SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ 105 'निर्वापयन् विध्यापयंस्तदाश्रितानन्यांश्च प्राणिनो निपातयेत्रिपातयेद्वा तत्रोवालकनिर्वापकयोर्योऽनिकायमुज्ज्वलयति स बहू-| नामन्यकायानां समारम्भकः, तथा चागमः-"दो भंते ! पूरिसा अनमत्रेण सद्धिं अगणिकायं समारभति, तत्थ णं एगे पु. रिसे अगणिकार्य उजालेइ एगेणं पुरिसे अगणिकायं निबवेइ, तेसिं भंते! पुरिसाणं कयरे पुरिसे महाकम्मतराए कयरे वा पुरिसे | अप्पकम्मतराए ?, गोयमा ! तत्थ णं जे से पुरिसे अगणिकायं उज्जालेइ से णं पुरिसे बहुतरागं पुढविकायं समारभति, एवं 81 आउका बाउकार्य वणस्सइकार्य तसकार्य अप्पतराग अगणिकार्य समारभइ, तत्थ णं.जे से पुरिसे अगणिकायं निवावेइ से गं पुरिसे अप्पतरागं पुढविकार्य समारभइ जाव अप्पतरागं तसकार्य समारभइ बहुतरागं अगणिकार्य समारभइ, से एतेणं अटेणं | | गोयमा! एवं वुच्चई" ॥ अपि चोक्तम्-"भूयाणं एसमाधाओ, हव्ववाहो ण संसओ" इत्यादि । यसादेवं तसात् 'मेधावी' सद| सद्विवेकः सश्रुतिकः समीक्ष्य धर्म पापाडीनः पण्डितो नाग्निकार्य समारभते, स एव च परमार्थतः पण्डितो योऽनिकायसमारम्भ-18 कृतात् पापानिवर्तत इति ॥ ६॥ कथमनिकायसमारम्भेणापरप्राणिवधो मवतीत्याशयाह पुढवीवि जीवा आऊवि जीवा, पाणा य संपाइम संपयंति । संसेयया कटुसमस्सिया य, एते दहे अगणि समारभंते ॥७॥ हरियाणि भूताणि विलंबगाणि, आहार देहाय पुढो सियाई। १ भूतानामेष आघातो हव्यवाहो न संशयः ॥ जे छिंदती आयसुहं पडुच्च, पागन्भि पाणे बहुणं तिवाती ॥ ८॥जातिं च बुढि च विणास- ७ कुशीलयंते, बीयाइ अस्संजय आयदंडे । अहाहु से लोएँ अणजधम्मे, बीयाइ जे हिंसति आय परिभाषा. साते ॥ ९॥ गब्भाइ मिजति बुयाबुयाणा, णरा परे पंचसिहा कुमारा । जुषाणगा मज्झिम थेरगा य, (पाठांतरे पोरुसा य) चयंति ते आउखए पलीणा ॥१०॥ सूत्रक.. सूत्रकृताङ्गं शीलाकाचार्यायत्तियुतं ॥१५७॥ न केवलं पृथिव्याश्रिता द्वीन्द्रियादयो जीवा यापि च पृथ्वी-मृल्लक्षणा असावपि जीवाः, तथा आपश्च-द्रवलक्षणा जीवास्त-1॥ |दाश्रिताश्च प्राणाः 'सम्पातिमा' शलभादयस्तत्र सम्पतन्ति, तथा 'संखेदजाः' करीपादिष्विन्धनेषु घुणपिपीलिकाकुम्यादयः काष्ठाद्याश्रिताश्च ये केचन 'एतान्' स्थावरजङ्गमान् प्राणिनः स दहेद् योऽग्निकार्य समारभेत, ततोऽग्निकायसमारम्भो महादोषायेति ॥ ७॥ एवं तावदनिकायसमारम्भकास्तापसाः तथा पाकादनिवृत्ताः शाक्यादयश्चापदिष्टाः, साम्प्रतं ते चान्ये वनस्पतिसमारम्भादनिवृत्ताः परामृश्यन्ते इत्याह-'हरितानि' दुर्वाङ्करादीन्येतान्यप्याहारादेवृद्धिदर्शनात् 'भूतानि' जीवाः तथा 'विलम्बकानीति' जीवाकारं यान्ति विलम्बन्ति-धारयन्ति, तथाहि-कललार्बुदमांसपेशीगर्भप्रसवबालकुमारयुवमध्यमस्थविराव- ॥१५७॥ स्थातो मनुष्यो भवति, एवं हरितान्यपि शाल्यादीनि जातान्यभिनवानि संजातरसानि यौवनवन्ति परिपकानि जीर्णानि परिशु-18 प्काणि मृतानि तथा वृक्षा अप्यङ्करावस्थायां जाता इत्युपदिश्यन्ते मूलस्कन्धशाखाप्रशाखादिभिर्विशेषैः परिवर्धमाना युवानः || |पोता इत्युपदिश्यन्त इत्यादि शेषाखप्यवस्थाखायोज्यं, तदेवं हरितादीन्यपि जीवाकारं विलम्बयन्ति, तत एतानि मूलस्कन्धशाखापत्रपुष्पादिषु स्थानेषु 'पृथक् प्रत्येकं 'श्रितानि' व्यवस्थितानि, न तु मूलादिषु सर्वेष्वपि समुदितेषु एक एव जीवा, एतानि च भूतानि सङ्ग्येयासक्येयानन्तभेदभिमानि वनस्पतिकायाश्रितान्याहारार्थ देहोपचयार्थ देहक्षतसंरोहणार्थे वाऽऽत्मसुखं 'प्रतीत्य' आश्रित्य यच्छिनत्ति स 'प्रागल्भ्यात्' धार्ष्यावष्टम्भादहूनां प्राणिनामतिपाती भवति, तदतिपाताच्च निरनुक्रोशतया न धर्मो ना|प्यात्मसुखमित्युक्तं भवति ॥ ८॥ किश्न-'जातिम्' उत्पत्ति तथा अङ्करपत्रमूलस्कन्धशाखाप्रशाखाभेदेन वृद्धिं च विनाशयन् | बीजाने च तत्फलानि विनाशयन् हरितानि छिनतीति, 'असंयतः' गृहस्थः प्रवजितो वा तत्कर्मकारी गृहस्थ एव, स च| हरितच्छेदविधाय्यात्मानं दण्डयतीत्यात्मदण्डः, स हि परमार्थतः परोपघातेनात्मानमेवोपहन्ति, अथशब्दो वाक्यालङ्कारे 'आहुः' एवमुक्तवन्तः, किमुक्तवन्त इति दर्शयति-यो हरितादिच्छेदको निरनुक्रोशः 'स' अमिन् लोके 'अनार्यधर्मा' क्रूरकर्मकारी भवतीत्यर्थः, स च क एवम्भूतो यो धर्मापदेशेनात्मसुखार्थ वा बीजानि अस्य चोपलक्षणार्थखात् वनस्पतिकार्य हिनस्ति स पाषण्डिकलोकोऽन्यो वाऽनार्यधर्मा भवतीति सम्बन्धः ॥९॥ साम्प्रतं हरितच्छेदकर्मविपाकमाह-इह वनस्पतिकायोशपमईकाः बहुषु जन्मसु गर्भादिकाखवस्थासु कललार्बुदमांसपेशीरूपासु म्रियन्ते, तथा 'ध्रुवन्तोऽब्रुवन्तश्च' व्यक्तवाचोऽव्यक्तवा चश्च तथा परे नराः पञ्चशिखाः कुमाराः सन्तो नियन्ते, तथा युवानो मध्यमवयसः स्थविराश्च कचित्पाठो 'मज्झिमपोरुसा यत्ति तत्र 'मध्यमा' मध्यमवयसः 'पोरसा य'त्ति पुरुषाणां चरमावस्था प्राप्ता अत्यन्तवृद्धा एवेतियावत् , तदेवं सर्वा Reateacocceroececececemesesekseeeeeeeeeeeeeeeeeeeeeeeeeeeeeeectroe 9298SASEEBOO00000 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy