SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ 212 S dek सूत्रकताले प्रथमसमये बद्धस्पृष्टा द्वितीयसमये उदिता वेदिता निर्जीर्णा भवति, 'सेयकाले ति आगामिनि तृतीयसमये तत्कर्मापेक्षयाऽकर्म-18||२ क्रिया२ श्रुतस्क- तापि च भवति, एवं तावद्वीतरागस्पेत्रित्ययिकं कर्म 'आधीयते' संबध्यते । तदेतत्रयोदशं क्रियास्थानं व्याख्यातं । ये पुन- स्थानाध्य. धे शीला |स्तेभ्योऽन्ये प्राणिनस्तेषां सांपरायिको बन्धः, ते तु बानि प्रागुक्तानीर्यापथवानि द्वादश क्रियास्थानानि तेषु वर्तन्ते तेषां च ||१३ इयोपकीयावृत्तिः | तद्वर्तिनामसुमतां मिथ्याखाविरतिप्रमादकपाययोगनिमित्तः सपिरायिको बन्धो भवति, यत्र च प्रमादस्तत्र कपाया [योगाश्च निय-18 ॥३१७॥ माद्भवन्ति, कषायिणश्च योगाः, योगिनस्लेते भाज्याः, तत्र प्रमादकषायप्रत्ययिको बन्धोऽनेकप्रकारस्थितिः, तद्रहितस्तु केवलयोगप्रत्ययिको द्विसमयस्थितिरेवेर्याप्रत्ययिक इति स्थितम् ॥ एतानि प्रयोदश क्रियास्थानानि न भगवर्धमानवामिनबोक्तानि अपि खन्वैरपीत्येतदर्शयितुमाह-'से बेमी'त्यादि, सोऽहं प्रषीमीति, यत्प्रागुक्तं तद्वा प्रयीमीति, तपथा-ये तेऽतिक्रान्ता ऋषभादयस्तीर्थकतो वे च वर्तमानाः क्षेत्रान्तरे सीमन्धरस्वामिप्रभृतयो ये चागामिनः पद्मनाभादयोऽर्हन्तो भगवन्तः सर्वेऽपि ते पूर्वोक्तान्येतानि प्रयोदश क्रियास्थानान्यभाषिः भाषन्ते भाषियन्ते च । तथा तत्स्वरूपतस्तद्विपाकतश्च प्ररूपितवन्तः प्ररूपयन्ति प्ररूपयिष्यन्ति च । तथैतदेव प्रयोदशं क्रियास्थानं सेवितमन्तः सेवन्ते सेविष्यन्ते च, यथा हि जम्मूद्वीपे मूर्यद्वयं तुल्यप्रकाश भवति यथा वा सदृशोपकरणाः प्रदीपस्तुल्यप्रकाशा भवन्ति एवं तीर्थकृतोऽपि निराबरणखात् कालत्रयवर्तिनोऽपि तुल्योपदेशा भवन्ति ॥ साम्प्रतं त्रयोदशसु क्रियास्थानेषु यमाभिहितं पापस्थानं तद्विमणिपुराह ॥३१७॥ अदुसरं च णं पुरिसविजयं विभंगमाइक्खिस्सामि, इह खलु णाणापण्णाणं णाणाउंदाणं णाणासीलाणं १. स्थितित प्र० । २ 'मिथ्या न भाषामि विशालनेत्रे !' इति बत्परस्मै । जाणादिट्ठीणं णाणारूईणं जाणारंभाणं णाणाझवसाणसंजुत्ताणं णाणाविहपावसुयज्झयणं एवं भवइ, तंजहा-भोमं उपायं सुविणं अंतलिक्खं अंगं सरं लक्खणं वजणं इथिलक्षणं पुरिसलक्खणं हयलकरवर्ण गयलक्रवणं गोणलक्खणं मिंढलक्षणं कुक्कडलक्षणं तित्तिरलक्खणं वगलक्खणं लावयलक्षणं चक्कलक्खणं छत्तलक्षणं चम्मलक्खणं दंडलक्खणं असिलक्षणं मणिलक्खणं कागिणिलक्रवणं सुभगाकरं दुब्भगाकरं गम्भाकर मोहणकरं आहवणिं पागसासणिं दबहोम खत्तियविज्ज चंदचरियं सरचरियं सुक्कचरियं बहस्सइचरियं उकापायं दिसादाहं मियचकं वायसपरिमंडलं पंसुबुद्धिं केसवुद्धिं मंसबुद्धिं रुहिरवुद्धिं वेतालिं अद्भवेतालिं ओसोवर्णि तालुगघाडणि सोबागि सोवरिं दामिलिं कालिंगिं गोरिं गंधारि ओवतणि उप्पयणिं जंभणिं थंभणि लेसणि आमयकरणिं विसल्लकरणिं पकमणिं अंतद्वाणिं आयमिणिं, एवमाइआओ विजाओ अन्नस्स हेर्ड पउंजंति पाणस्स हेउं पउंजंति बत्थस्स हेउं पउंजंति लेणस्स हे पउंजंति सयणस्स हेर्ड पउंजंति, अन्नेसिं बा विरूवरूवाणे कामभोगाण हेउं पउंजंति, तिरिच्छते विजं सेवेति, ते अणारिया विपडिवन्ना कालमासे कालं किया अन्नवराई आसुरियाई किन्विसिपाइं ठाणाई उबवत्तारो भवंति, ततोऽवि विप्पनुचमाणा भुजो एलमूयताए तमधयाए पञ्चायति ॥ सूत्रं ३०॥ अमात्रयोदशक्रियास्वानप्रतिवादनादुत्तरं यदत्र न प्रतिपादितं तदधुनोत्तरभूतेनानेन सूत्रसंदर्भेण प्रतिवाद्यते, यथाऽऽचारे प्रथ-10 मश्रुतस्कन्धे यनाभिहितं तदुत्तरभूताभिलिकामिः प्रतिपाद्यते, तथा चिकित्साशास्त्रे मूलसंहितायां श्लोकस्थाननिदानशारीरचि-16 मुत्रकृताङ्गे 18 कित्सिवकल्पसंज्ञकायां यत्राभिहितं तदुत्तरेऽभिधीयते, एवमन्यत्रापि छंदश्चित्त्यादावुत्तरसद्भावोऽवगन्तव्यः, तदिहापि पूर्वेण ४२ क्रिया२ श्रुतस्क- यनाभिहितं तदनेनोत्तरग्रन्थेन प्रतिपावत इति, चः समुचये, गमिति वाक्यालकारे, पुरुषा विचीयन्ते-मृग्यन्ते विज्ञानद्वारेणा-४ स्थानाध्य. न्धे शीला- न्वेष्यन्ते येन स पुरुषविचयः पुरुषविजयो वा-केवाश्चिदल्लसत्वानां तेन ज्ञानलबेनाविधिप्रयुक्तेनानर्थानुवन्धिना विजयादिति, भौमादिनकायावृत्तिः स च विभङ्गवद्-अवधिविपर्ययवद्विभङ्गो-शानविशेषः पुरुषविचवश्वासी विभङ्गश्च पुरुषविचयविभङ्गस्तमेवंभूतं ज्ञानविशेषमाख्याखा योक्तुःफलं मि-प्रतिपादयिष्यामि, यादृशानां चासौ भवति ताल्लेशतः प्रतिपादयितुमाह-'इह खलु' इत्यादि, 'इह' जगति मनुष्यक्षेत्रे प्रवचने वा नानाप्रकारा-विचित्रक्षयोपशमात् प्रज्ञायतेऽनयेति प्रज्ञा सा चित्रा येषां ते नानाप्रज्ञाः, तया चाल्पाल्पतराल्पतमया चिन्त्यमानाः पुरुषाः पदस्थानपतिता भवन्ति, तथा छन्द:-अभिप्रायः स नाना येषां ते तथा तेषां, नानाशीलानां तथा नानारूपा दृष्टिः-अन्तःकरणप्रवृत्तिर्येषां ते तथा तेषामिति, तेषां च त्रीणि शतानि त्रिषष्ट्यधिकानि प्रमाणमवगन्तव्यं, तथा नाना रुचिर्यपा ते नानारुचयः, तथाहि-आहारविहारशयनासनाच्छादनाभरणयानवाहनगीतवादित्रादिषु मध्येऽन्यस्यान्याऽन्यसान्या रुचिर्भवति तपां नानारुचीनामिति, तथा नानारम्भाणा-कृषिपाशुपाल्यविपणिशिल्पकर्मसेवादिष्वन्वतमारम्भेणेति, तथा नानाध्यवसायसंयुतानां शुभाशुभाध्यवसायभाजामिहलोकमात्रप्रतिबद्धानां परलोकनिष्पिपासानां विषयवृषितानामिदं नानाविधं | पापश्रुताध्ययनं भवति, तद्यथा-भूमी भवं भौम-निर्यातभूकम्पादिकं, तथोत्पातं-कपिहसितादिक, तथा स्वप्नं-गजवृषभसिंहादिकं, ॥३१॥ तथाऽन्तरिक्षम्-अमोघादिकं, तथा अंभवमाङ्गम्-अक्षिबाहुस्फुरणादिकं, तथा स्वरलक्षणं-काकस्वरगम्भीरखरादिकं, तथा लक्षणं-यत्रमत्स्यपबशङ्खचक्रश्रीवत्सादिकं व्यन्जन-तिलकमषादिकं, तथा स्त्रीलक्षणं रक्तकरचरणादिकं, एवं पुरुषादीनां | estseeeeesesesents Pardees Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy