SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ 211 eseseareeseceseseeseseseseseseses ॥३१६॥ अपि किल्बिषिकेषु स्थाने प्रत्पत्स्यन्ते, तस्मादपि स्थानादायुपः क्षयाद्विप्रमुच्यमानाः-च्युताः किल्विषबहुलास्तत्कर्मशेषेणलवन्मूका एलमूकास्तद्भावनोत्पद्यन्ते, किल्विपिकस्थानाच्युतः सन्ननन्तरभवे वा मानुषखमवाप्य यथैलको मूकोऽव्यक्तवाक् भवति एवमसावप्यव्यक्तवाक समुत्पद्यत इति । तथा 'तमूयत्ताए'त्ति तमस्वेन-अत्यन्तान्धतमसखेन जात्यन्धतया अत्यन्ताज्ञानावृततया वा तथा जातिमूकखेनापगतवाच इह प्रत्यागच्छन्तीति । तदेवंभूतं खलु तेषां तीथिकानां परमार्थतः सावद्यानुष्ठानादनिवृत्तानामाधाकर्मा-18 दिप्रवृत्तेस्तत्प्रायोग्यभोगभाजां 'तत्प्रत्ययिक' लोभप्रत्यायिक सावा कर्माधीयते । तदेतल्लोभप्रत्ययिक द्वादशं क्रियास्थानमाख्यातमिति ॥ साम्प्रतमतेपां द्वादशानामप्युपसंहारार्थमाह-'इतिः' उपप्रदर्शने 'एतानि' अर्थदण्डादीनि लोभप्रत्ययिकक्रियासानपर्यवसानानि द्वादशापि क्रियास्थानानि कर्मग्रन्थिद्रावणाद्रवः-संयमः स विद्यते यस्यासौ द्रविको मुक्तिगमनयोग्यतया वा द्रव्यभूतः श्रमणः-साधुः, तमेव विशिनष्टि-मा वधीरित्येवं प्रवृत्तिर्यस्यासौ माहनस्तेनैव एतद्गुणविशिष्टेनैतानि सम्यग्यथावस्थितवस्तुस्वरूपनिरूपणतो मिथ्यादर्शनाश्रितानि संसारकारणानीतिकृता ज्ञपरिज्ञया ज्ञातव्यानि प्रत्याख्यानपरिज्ञया परिहर्तव्यानि भवन्तीति । अहावरे तेरसमे किरियट्ठाणे इरियावहिएत्ति आहिज्जइ, इह खलु अत्तत्ताए संवुडस्स अणगारस्स ईरियासमियस्स भासासमियस्स एसणासमियस्स आयाणभंडमत्तणिक्खेवणासमियस्स उच्चारपासवणबेलसिंघाणजल्लपारिहावणियासमियस्स मणसमियस्स वयसमियस्स कायसमियस्स मणगुत्तस्स वयगुत्तस्स कायगुत्तस्स गुतिदियस्स गुत्तबंभयारिस्स आउत्तं गच्छमाणस्स आउत्तं चिढमाणस्स आउत्तं णिसीयमा णस्स आउत्तं तुयहमाणस्स आउत्तं भुंजमाणस्स आउत्तं भासनाणस्स आउत्तं वत्थं पडिग्गहं कंबलं पासूत्रकृताङ्गे यपुंछणं गिण्हमाणस्स वा णिक्खिवमाणस्स वा जाव चक्खुपम्हणिवायमवि अस्थि विमाया सुहमा कि- २क्रिया२ श्रुतस्क- रिया ईरियावहिया नाम कज्जइ, सा पढमसमए बद्धा पुट्ठा बितीयसमए वेड्या तइयसमए णिजिण्णा सा स्थानाध्य न्धे शीला- बद्धा पुट्ठा उदीरिया वेड्या णिज्जिण्णा सेयकाले अकम्मे यावि भवति, एवं खलु तस्स तप्पत्तियं सावज ५३इंचापकीयावृत्तिः ति आहिजइ, तेरसमे किरियट्ठाणे ईरियावहिएत्ति आहिजइ ॥ से बेमि जे य अतीता जे य पटुपन्ना जे थिकक्रिया य आगमिस्सा अरिहंता भगवंता सवे ते एयाई चेव तेरस किरियहाणाई भासिंसु वा भासंति वा भासिस्संति वा पन्नर्विसु वा पन्नविति वा पन्नविस्संति वा, एवं चेव तेरसमं किरियहाणं सेविसु वा सेवंति वा सेविस्संति वा ॥ सूत्रं २९॥ अथापरं त्रयोदशं क्रियास्थानमीर्यापथिक नामाख्यायते, ईरणमीर्या तस्यास्तया वा पन्था ईर्यापथस्तत्र भवमीर्यापर्थिकम् । || एतब शब्दव्युत्पत्तिनिमित्तं, प्रवृत्तिनिमित्तं खिद-सर्वत्रोपयुक्तस्याकवायस्य समीक्षितमनोवाकायक्रियस्य या क्रिया तया यत्कर्म | तदीयोपथिक, सैव वा क्रिया ईर्यापथिकेत्युच्यते । सा कस्य भवति ? किंभूता वा ? कीटकर्मफला वा ? इत्येतद्दर्शयितुमाह18 'इह खलु' इत्यादि, 'इह' जगति प्रवचने संयमे वा वर्तमानस्य खलुशब्दोऽवधारणेऽलङ्कारे वा आत्मनो भाव आत्मवं तदर्थमा-18 हत्मसाथ संवृतस्य मनोवाकार्यः, परमार्थत एवंभूतस्यैवात्मभावोऽपरस्य बसंवृतस्यात्मत्वमेव नास्ति, सद्भूतात्मकायर्याकरणात् , तदेव-18| ॥३१६।। १०पथः स विद्यते यस्य साधोरप्रमत्तस्य तदीर्या ( स ईर्यापथिकः तस्पेदमीर्या) प्र. प्रत्त्यपेक्षया सावेतत। मात्मार्थ संवृतस्यानगारस्यापथिकादिभिः पञ्चभिः समितिभिर्मनोवाकायैः समितस्य तथा तिसृभिर्गुप्तिभिर्गुप्तस्य, पुनर्गुप्तिग्रह-12 णमेताभिरेव गुप्तिभिगुप्तो भवतीत्यस्यार्थस्याविर्भावनायात्यादरख्यापनार्थ वेति । तथा गुप्तेन्द्रियस्य नवब्रह्मचर्यगुप्युपेतब्रह्मचारिणश्च | सतः, तथोपयुक्तं गच्छतस्तिष्ठतो निपीदतस्वक्वर्तनां कुर्वाणस्य तथोपयुक्तमेव वस्त्रं पतद्ग्रहं कम्बलं पादपुच्छनकं वा गृहतो IS निक्षिपतो वा यावचक्षुःपक्ष्मनिपातमप्युपयुक्तं कुर्वतः सतोऽत्यन्तमुपयुक्तस्यापि अस्ति-विद्यते विविधा मात्रा विमात्रा तदेवंविधा सूक्ष्माक्षिपक्ष्मसंचलनरूपादिकर्यापथिका नाम क्रिया केवलिनाऽपि क्रियते, तथा|हे-सयोगी जीवो न शक्नोति क्षणमप्येकं निश्चलः स्थातुम् , अग्निना ताप्यमानोदकवत्कार्मणशरीरानुगतः सदा परिवर्तयन्नेवास्ते, तथा चोक्तम्-"केवली णं भंते ! अस्सि समयसि जेसु आगासपएसेसु" इत्यादि । तदेवं केवलिनोऽपि सूक्ष्मगात्रसंचारा भवन्ति, इह च कारणे कार्योपचारात्तया क्रियया यवध्यते 18 कर्म तस्य च कर्मणो या अवस्थास्ताः क्रियाः, ता एव दर्शयितुमाह-'सा पढमसमये' इत्यादि, याऽसावकषायिणः क्रिया तया | यद्वध्यते कर्म तत्प्रथमसमय एव बद्धं स्पृष्टं चेतिकता तक्रियैव बद्धस्पृष्टेत्युक्ता, तथा द्वितीयसमये वेदितेत्यनुभूता तृतीयसमये 8 निर्जीणा, एतदुक्तं भवति-कर्म योगनिमित्तं बध्यते, तत्स्थितिश्च कपायायत्ता, तदभावाच्च न तस्य सांपरायिकस्येव स्थितिः, किंतु योगसद्भावावध्यमानमेव स्पृष्टता-संश्लेषं याति, द्वितीयसमये खनुभूयते, तच्च प्रकृतितः सातावेदनीयं स्थितितो द्विसमयस्थितिकमनुभावतः शुभानुभावं अनुत्तरोपपातिकदेवसुखातिशायि प्रदेशतो बहुप्रदेशमस्थिरबन्धं बहुव्ययं च, तदेवं सेर्यापथिका क्रिया १ केवला भदन्त ! अस्मिन् समये यष्वाकाशप्रदेशेषु । २ बध्यमानस बद्धवादाद्यस्य गणना तृतीयस्य तु निजायमाणस्य निजागलान स्थितौ गणनेति उक्त मिस्र्थ, भाप्ये तस्वार्थस्य तु एकसमयस्थितिकमिति । doesesesedeseseseecesseekeertisekeseseseseseser Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy