SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ SECREE 210 सूत्रकृताङ्गे मासयति, तद्यथा-असावपि मया वञ्चित इत्येवमात्मप्रशंसया तुष्यति, तथा चोक्तम्-"येनापत्रपते साधुरसाधुस्तेन तुष्यती"ति । एवं | २ श्रुतस्क- चासौ लब्धप्रसरोऽधिकं निश्चयेन वा चरति-तथाविधानुष्ठायी भवतीति निश्वरति । तत्र च गृद्धः संलसान्मातृस्थानाम निवर्तते, स्थानाध्य. न्धे शीला-- तथाऽसौ मायावलेपेन 'दण्ड' प्राण्युपमर्दकारिणं 'निसृज्य पातयिता पश्चात् 'छादयति' अपलपति अन्यस्य वोपरि प्रक्षिपति, स | हीयावृत्तिःच मायावी सर्वदा वञ्चनपरायणः संस्तन्मनाः सर्वानुष्ठानेष्वप्येवंभूतो भवति-असमाहृता-अनङ्गीकृता शोभना लेश्या येन स. ॥३१॥ तथा आर्तध्यानोपहततयाऽसावशोभनलेश्य इत्यर्थः । तदेवमपगतधर्मध्यानोऽसमाहितोऽशुद्धलेश्यश्चापि भवति । तदेवं खलु तस्य | 'तत्प्रत्ययिकं मायाशल्यप्रत्ययिकं सावधं कर्माऽऽधीयते । तदेतदेकादशं क्रियास्थानं मायाप्रत्ययिक व्याख्यातं ॥ एतानि चार्थ18 दण्डादीनि एकादश क्रियास्थानानि सामान्येनासंयतानां भवन्ति, इदं तु द्वादशं क्रियास्थानं पाखण्डिकानुद्दिश्याभिधीयते अहावरे वारसमे किरियहाणे लोभवत्तिएत्ति आहिज्जइ, जे इमे भवंति, तंजहा-आरनिया आवसहिया गामंतिया कण्हुईरहस्सिया णो बहुसंजया णो बहुपडिविरया सबपाणभूतजीवसत्तेहिं ते अप्पणो सचामोसाइं एवं विउजंति, अहं ण हंतवो अन्ने हंतचा अहं ण अन्जावेयधो अन्ने अन्जावेयवा अहं ण परिघेतबो अन्ने परिघेतबा अहं ण परितावेयवो अन्ने परितावेयचा अहं ण उद्दवेयवो अन्ने उद्दवेयवा, एवमेव ते इत्थिकामेहिं मुच्छिया गिद्धा गढिया गरहिया अज्झोववन्ना जाव वासाइं चउपंचमाई छहसमाइं अप्पयरो वा ॥३१४॥ भुज्जयरो वा मुंजित्तु भोगभोगाइं कालमासे कालं किच्चा अन्नयरेसु आसुरिएसु किब्बिसिएसु ठाणेसु उववत्तारो भवंति, ततो विप्पमुच्चमाणे भुजो भुजो एलमूयत्ताए तमूयत्ताए जाइमूयत्ताए पचायंति, एवं खलु तस्स तप्पत्तियं सावति आहिज्जा, दुवालसमे किरियट्ठाणे लोभवत्तिएत्ति आहिए ॥ इच्छयाई दुवालस किरियट्ठाणाई दविएणं समणेण वा माहणेण वा सम्मं सुपरिजाणिअबाई भवंति ॥ सूत्रं २८ ॥ | एकादशात् क्रियास्थानादनन्तरमथापरं द्वादशं क्रियास्थानं लोभप्रत्ययिकमाख्यायते, तद्यथा-य इमे वक्ष्यमाणा अरण्ये वसन्वीत्यारण्यकाः, ते च कन्दमूलफलाहाराः सन्तः केचन वृक्षमूले वसन्ति, केचनावसथेषु-उटजाकारेषु गृहेषु, तथा अपरे प्रामादिकमुपजीवन्तो ग्रामस्थान्ते-समीपे वसन्तीति प्रामान्तिकाः, तथा 'कचित्' कार्ये मण्डलप्रवेशादिके रहसं येषां ते कचिद्राहसिकाः, | ते च 'न बहुसंयता' न सर्वसावद्यानुष्ठानेभ्यो निवृत्ताः, एतदुक्तं भवति-न बाहुल्येन बसेषु दण्डसमारम्भं विदधति, एकेन्द्रियोपजीविनस्वविगानेन तापसादयो भवन्तीति, तथा 'न बहुविरता' न सर्वेष्वपि प्राणातिपातविरमणादिषु व्रतेषु वर्तन्ते, किंतु ? द्रव्यतः कतिपयव्रतवर्तिनो न भावतो, मनागपि तत्कारणस्य सम्यग्दर्शनस्याभावादित्यभिप्रायः, इत्येतदाविर्भावयितुमाह'सषपाणे'त्यादि, ते दारण्यकादयः सर्वप्राणिभूतजीवसत्त्वेभ्य आत्मना-स्वतः अविरताः-तदुपमर्दकारम्भादविरता इत्यर्थः । | तथा ते पापण्डिका आत्मना-खतो बहूनि सत्या(त्य)मृषाभूतानि वाक्यानि 'एवं वक्ष्यमाणनीत्या विशेषेण 'युञ्जन्ति' प्रयुञ्जन्ति ब्रुवत इत्यर्थः, यदिवा सत्यान्यपि तानि प्राण्युपमर्दकलेन मृषाभूतानि सत्या(त्य)मृषाणि, एवं ते प्रयुञ्जन्तीति दर्शयति-तद्यथा अहं ब्राह्मणवाद्दण्डादिमिर्न हन्तव्योऽन्ये तु शुद्रखाद्धन्तव्याः, तथाहि तद्वाक्यं-'शूद्रं व्यापाद्य प्राणायाम जपेत् , किंचिद्वा दद्यात् , है तथा क्षुद्रसत्वानामनस्विकानां शकटभरमपि व्यापाय बामणं भोजये(दि)'त्यादि, अपरं चाहं वर्णोत्तमसात् नाज्ञापयितव्यो | न्ये तु मत्तोऽधमाः समाज्ञापयितव्याः, तथा नाहं परितापयितव्योज्ये तु परितापयितव्याः, तथाऽहं वेतनादिना कर्मकरणाय न प्रायोऽन्ये तु शूद्राग्राह्या इति, किंबहुनोक्तेन, नाहमुपद्रावयितव्यो-जीवितादपरोपयितव्योऽन्ये तु अपरोपयितव्या इति । तदेवं २ क्रिया२श्रुतस्क- तेषां परपीडोपदेशनतोऽतिमूढतयाऽसंबद्धप्रलापिनामज्ञानातानामात्मभरीणां विषमदृष्टीनां न प्राणातिपातविरतिरूपं व्रतमस्ति, स्थानाध्य. न्धे शीलाअस्य चोपलक्षणार्थखात् मृषावादादत्तादानविरमणाभावोऽप्यायोज्यः । अधुना खनादिभवाभ्यासाहुस्त्यजखेन प्राधान्यात् सूत्रेणै लोमक्रिया बीयावृत्तिः वाब्रमाधिकृत्याह-'एवमेवे'त्यादि, 'एवमेव' पूर्वोक्तेनैव कारणेनातिमूढखादिना परमार्थमजानानास्ते तीर्थिकाः स्त्रीप्रधानाः ॥१५॥ कामाः स्त्रीकामाः यदिवा स्त्रीषु कामेषु च-शब्दादिषु मूर्छिता गृद्धा ग्रथिता अध्युपपन्नाः, । अत्र चात्यादरख्यापनार्थ प्रभूतपोयग्रहणम् , एतच्च स्त्रीषु शब्दादिषु च प्रवर्तनं प्रायः प्राणिनां प्रधानं संसारकारणं, तथा चोक्तम्-"मूलमेयमहम्मस्स, महादोससमुस्सय' मित्यादि, इह च स्त्रीसङ्गासक्तखावश्यंभाविनी शब्दादिविषयासक्तिरित्यतः स्त्रीकामग्रहणं, तत्र चाऽऽसक्ता यावन्तं कालमासते तत्सूत्रेणैव दर्शयति-यावद्वर्षाणि चतुष्पञ्चषड्दशकानि, अयं च मध्यमकालो गृहीतः, एतावत्कालोपादानं च साभि-18 प्रायक, प्रायस्तीथिका अतिक्रान्तवयस एव प्रव्रजन्ति, तेषां चैतावानेव कालः संभाव्यते, यदिवा मध्यग्रहणात्तत ऊर्ध्वमधश्च गृह्यते 8 इति दर्शयति-तसाचोपात्तादल्पतरः प्रभूततरो वापि कालो भवति । तत्र च ते त्यक्तापि गृहवासं 'भुक्त्वा भोगभोगान्' इति स्त्रीभोगे सति अवश्यं शब्दादयो भोगाः मोगभोगास्तान् भुक्खा, ते च किल वयं प्रव्रजिता इति, न च भोगेभ्यो विनिवृत्ताः, यतो मिथ्यादृष्टितयाऽज्ञानान्धवात्सम्यग्विरतिपरिणाम [ग्रन्थानं ९५०० ] रहिताः, ते चैवंभूतपरिणामाः स्वायुषः क्षये ॥३१५॥ कालमासे कालं कृता विकृष्टतपसोऽपि सन्तोऽन्यतरेष्वासुरिकेषु किल्विषिकेषु स्थानेघृत्पादयितारो भवन्ति, ते बनानतपसा मृता १मूले व्यत्ययेन । २ मूलमेतदधर्मस्य महादोषसमुच्छ्रयं । सूत्रकृताङ्गे १२ 0900908092eo20sasoor Jain Education International www.jainelibrary.org For Private & Personal Use Only
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy