SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ 209 लोके' अलिभेव जन्मनि अहितः प्राणिनामहितदण्डापादनात् , तथा परमिन्नपि जन्मन्यसावहितः, तच्छीलतया चासौ यस्य कस्यचिदेव येन केनचिदेव निमित्तेन क्षणे क्षणे संज्वलयतीति संज्वलनः, स चात्यन्तक्रोधनो वधबन्धछविच्छेदादिषु शीघ्रमेव क्रियासु प्रवर्तते, तदभावेऽप्युत्कटद्वेषतया मर्मोद्घट्टनतः पृष्ठिमांसमणि खादेत् तत्तदसौ ब्रूयात् येनासावपि परः संज्वलेत् ज्वलि-1 तथान्येषामपकुर्यात् , तदेवं खलु तस्य महादण्डप्रवर्तयितुस्तद्दण्डप्रत्ययिकं सावधं कर्माऽऽधीयते । तदेतदशमं क्रियास्थानं मित्रद्रोह४|| प्रत्ययिकमाख्यातमिति । अपरे पुनरष्टमं क्रियास्थानमात्मदोषप्रत्ययिकमाचक्षते, नवमं तु परदोषप्रत्ययिक, दशमं पुनः प्राणतिक क्रियास्थानमिति ॥ अहावरे एकारसमे किरियहाणे मायावत्तिएत्ति आहिज्जइ, जे इमे भवंति-गूढायारा तमोकसिया उलुगपत्तलहुया पचयगुरुया ते आयरियावि संता अणारियाओ भासाओवि पउज्जति, अनहासंतं अप्पाणं अन्नहा ममंति, असं पुट्ठा अनं वागरंति, अन्नं आइक्खियचं असं आइग्वति ॥ से जहाणामए के पुरिसे अंतोसल्ले तं सल्लं णो सयं णिहरति णो अनेण णिहरावेति णो पडिविद्वंसेइ, एवमेव निण्हवेह, अविउमाणे अंतोअंतो रियइ, एवमेव माई मायं कटु णो आलोएइ णो पडिकमेइ णो जिंदा णो गरहा णो विउदृइ णो विसोहेर णो अकरणाए अन्मुढेइ णो अहारिहं तबोकम्मं पायच्छित्तं पडिवजइ, माई अस्सि सूत्रक. ५१ लोए पचायाह माइ परंसि लोए (पुणो पुणो) पञ्चायाइ निंदह गरहह पसंसह णिचरहण नियह णिसिसूत्रकृताङ्गे रियं दंड छाएति, माई असमाहडसुहलेस्से यावि भवइ, एवं खलु तस्स तप्पत्तियं सावजंति आहिजइ, २ क्रिया२ श्रुतस्क- एकारसमे किरियट्ठाणे मायावत्तिएत्ति आहिए ॥ सूत्रं २७ स्थानाध्य० न्धे शीला- अथापरमेकादशं क्रियास्थानमाख्यायते, तद्यथा-वे केचनामी भवन्ति पुरुषाः, किंविशिष्टाः ?-गूढ आचारो येषां ते गूढाचा- मायाप्रत्यकीवावृत्तिः रा:-गलकर्तकग्रन्थिच्छेदादयः, ते च नानाविधैरुपायैर्विश्रम्भमुत्पाद्य पश्चादपकुर्वन्ति, प्रद्योतादेरभयकुमारादिवत् । ते च माया-1|| यिक ११ ॥३१३॥ शीलखेनाप्रकाशचारिणः, तमसि कपितुं शीलं येषां ते तमसिकापिणस्त एव च कापिकाः, पराविज्ञाताः क्रियाः कुर्वन्तीत्यर्थः । ते रखचेष्टयेवोलूकपत्रवल्लषवः, कौशिकपिच्छवल्लघीयांसोऽपि पर्वतबद्गुरुमात्मानं मन्यन्ते, यदिवाऽकार्यप्रवृत्तेः पर्वतवन्नो स्तम्भयितुं शक्यन्ते, ते चाऽयदेशोत्पन्ना अपि सन्तः शाठ्यादात्मप्रच्छादनार्थमपरभयोत्पादनार्थ चानार्यभाषाः प्रयुञ्जते, परव्यामोहाथ स्वमतिपरिकल्पितभाषाभिरपराविदिताभिर्भाषन्ते, तथाऽन्यथाव्यवस्थितमात्मानम् अन्यथा-साध्वाकारेण मन्यन्ते व्यवस्थापय-101 न्ति च, तथाऽन्यत्पृष्टा मातृस्थानतोऽन्यदाचक्षते, यथाऽऽम्रान् पृष्टाः केदारकानाचक्षते, वादकाले वा कश्चिन्नाथ (न्याय) वादितया । व्याकरणे प्रवीणस्त(णं तर्कमार्गमवतारयति, यथा वा 'शरदि वाजपेयेन यजेते' त्यस्य वाक्यस्यार्थ पृष्टस्तदर्थानभिज्ञः कालातिपातार्थ शरत्कालं व्यावर्णयति, तथाऽन्यसिंश्चार्थे कथयितव्येऽन्यमेवार्थमाचक्षते ॥तेषां च सर्वार्थविसंवादिनां कपटप्रपञ्चचतुराणां विपाकोद्भवनाय" दृष्टान्तं दर्शयितुमाह-'से जहे' त्यादि, तत् यथा नाम कश्चित्पुरुषः संग्रामादपक्रान्तोऽन्तः-मध्ये शल्यं- ॥३१३॥ तोमरादिक यस्य सोऽन्तःशल्यः, स च शल्यघट्टनवेदनाभीरुतया तच्छल्यं न खतो 'निर्हरति' अपनयति-उद्धरति नाप्यन्येनो-| द्वारयति, नापि तच्छल्यं वैद्योपदेशेनौषधोपयोगादिमिरुपायैः 'प्रतिध्वंसयति' विनाशयति, अन्येन केनचित्पृष्टो वापृष्टो वा ॥ ॥ तच्छल्यं निष्प्रयोजनमेव 'निलते' अपलपति, तेन च शल्येनासावन्तर्वतिना 'अविउद्रमाणे त्ति पीब्यमानः 'अंतो अंतोति मध्ये मध्ये पीड्यमानोऽपि रीयते' व्रजति, तत्कृतां वेदनामधिसहमानः क्रियासु प्रवर्तत इत्यर्थः । मापनं दार्शन्तिकमाह | 'एवमेवेत्यादि, यथाऽसौ सशल्यो दुःखभाग्भवति एवमेवासौ 'मायी' मायाशल्यवान् यत्कृतभकार्य दन्मायया निगृटयन माया कृखा न तां मायामन्यसै 'आलोचयति' कथयति, नापि तस्मात् स्थानात्प्रतिक्रामति-न ततो निसर्गत, नाध्यात्मसाक्षिक तन्मायाशल्यं निन्दति, तद्यथा-धिमा यदहमेवंभूतमकार्य कर्मोदयात्तत् कृतवान् , तथानापि परसाक्षिकं गर्हति आलोचनार्हसमीपे गतो नापि च जुगुप्सते, तथा 'नो विउद्दति' नापि तन्मायाख्यं शल्यमकार्यकरणात्मक विविधम् अनेकप्रकारं त्रोटयति| अपनयति, यद्यस्यापराधस्य प्रायश्चित्तं तत्तेन पुनस्तदकरणतया (न) निवर्तयतीत्यर्थः, नापि तन्मयादिकमकार्य सेविताऽऽलोचना| यात्मानं निवेद्य तदकार्याकरणतयाऽभ्युत्तिष्ठते, प्रायश्चित्तं प्रतिपद्यापि नोयुक्तविहारी भवतीत्यर्थः, तथा नापि गुर्वादिभिरभिधीयमानोऽपि 'यथाऽहम्' अकार्यनिर्वहणयोग्य प्रायः चित्तं शोधयतीति प्रायश्चित्तं-तपःकर्म विशिष्टं चान्द्रायणाद्यात्मक 'प्रतिपद्यते अभ्युपगच्छति । तदेवं मायया सत्कार्यप्रच्छादकोमिन्नेव लोके मायावीत्येवं सर्वकार्येष्वेवाविश्रम्भणखेन 'प्रत्यायाति' प्रख्याति याति, तथाभूतश्च सर्वस्यापि अविश्वास्यो भवति, तथा चोक्तम्-"मायाशीलः पुरुषः" (यद्यपि न करोति किश्चिदपराधं । सर्वस्याविश्वास्यो भवति तथाप्यात्मदोपहतः ।।) इत्यादि, तथाऽतिमायाविवादसौ परस्मिन् लोके जन्मान्तराबाप्तौ सर्वाधमेश यातनास्थानेषु नरकतिर्यगादिषु 'पौनःपुन्येन प्रत्यायाति' भूयोभूयस्तेष्वेवारघट्टघटीयत्रन्यायेन प्रत्यागच्छतीति । तथा नानाविधैः ।। प्रपञ्चैर्वश्चयिखा परं निन्दति जुगप्सते, तद्यथा-अयमज्ञः पशुकल्पो नानेन किमपि प्रयोजनमिति, एवं परं निन्दगिखाऽऽत्मानं प्रशं 500000000000000ccessary809009-9000000000000000000000000000 स, तद्यथा धिङ मां यदहात' नापि तन्मायाख्यं यतीत्यर्थः, नापि तन्मयाः, तथा नापि तदकार्याकरणताहणयोग्यं प्राय: TAMIT लोके मायावीत्येव यद्यपि न करोति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy