________________
208
esed
भूत्रकताओं तिए अपसे पयाह, संजहा-गम्भानो गन्मंजम्मालो जम्मं माराओ मारं णरगाओ णरगं चंडे थद्धे २क्रिया२श्रुतस्क- चवले माणियावि भवा, एवं खलु तस्स तप्पत्तियं सावर्जति आहिजइ, णषमे किरियाठाणे माणवसि- स्थाना बेशीला- एत्ति आहिए ॥ सूत्रम् २५ ॥
मानदण्ड: बीयात्तिः
अथापरं नवमं क्रियाखानं मानप्रत्यायिकमाख्यायते, तयथा नाम कश्चित्पुरुषो जात्यादिगुणोपेतः सन् जातिकुलबलरूपतपायु॥३१॥ तलामैश्चर्यप्रज्ञामदास्पैरष्टमिर्मदखानैरन्यतरेण वा मचः परमवमबुध्या हीलपति तथा निन्दति जुगुप्सते गईति परिभवति, एतानि
चैकार्थिकानि कथचिनेदं वोत्प्रेक्ष्य व्याख्येयानीति । यथा परिभवति तथा दर्शयति-इतरोऽयं जघन्यो हीनजातिका तथा मत्तः कुलबलरूपादिमिदमपष्टः सर्वजनावगीतोऽयमिति । अहं पुनर्विशिष्टजातिकुलबलादिगुणोपेतः, एवमात्मानं समुत्कर्षयेदिति । साम्प्रतं मानोका विपाकमाह-देहए' इत्यादि, तदेव जात्यादिमदोन्मत्ता सभिहैव लोके गर्हितो भवति, अत्र च जात्यादिपदवयादिसंयोगा द्रष्टव्याः, ते चैवं भवन्ति-जातिमदः कस्यचिन कुलमदः, अपरस्य कुलमदो न जातिमदः, परस्पोमयस् , अपरस्यानुमयमित्येवं पदत्रयेणाष्टौ चतुर्मिः पोडशेत्यादि यावदष्टमिः पदैः षट्पंचाशदधिकं शतद्वयमिति, सर्वत्र मदाभावरूपश्चरममङ्गः शुद्ध इति । परलोकेऽपि च मानी दुःखमाग्भवतीत्यनेन प्रदश्यते-खायुषः धये देहास्युतो भवान्तरं गच्छन् शुभाशुभकर्मद्वितीयः कमेंपलामैश्वमैक्यात् योगशाले 'जातिष्ठामे यत्र न प्रशामदः पृषक प्रशमरतौ च जातिकुलेयादी मैश्वर्यमद इति प्रसिद्धधनुरोधेनान्यतराविषक्षणाद्वाष्टभिरिति ।
S ॥३१॥ .वितुमारप्र.पचम्यन्तसासादो रूपम् । ४ भवन्त, ५वश्यमाणः तदेवमियादितः धुर इति पर्यन्तः पाठोऽत्रय भाभाति । परलोकेऽपीति वाक्यं च भवतीयस्थाने परायचतादवश:-परतत्रः प्रयाति, तपथा-गर्माद्गर्भ पञ्चेन्द्रियापेक्षं तथा गर्भादगर्म विकलेन्द्रियेत्पधमानः पुनरगर्भाद्र्भमेवमगर्मादगर्मम् एतच नरककल्पगर्मदुःखापेक्षायामभिहितम् , उत्पद्यमानदुःखापेक्षया खिदमभिधीयते-जन्मन एकसादपरं जन्मांतरं प्रजति तथा मरणं मारस्तमान्मारान्तरं ब्रजति, तथा नरकदेश्यात्-श्वपाकादिवासाद्रलप्रमादिकं नरकान्तरं व्रजति, यदिवा नरकात्सीमन्तकादिकादुदृत्य सिंहमत्स्यादावुत्पद्य पुनरपि तीव्रतरं नरकान्तरं व्रजति । तदेवं नटवद्रङ्गभूमौ संसारचक्रवाले स्त्रीनपुंसकादीनि बहून्यवस्थान्तराण्यनुभवति । तदेवं मानी परपरिभवे सति चण्डो रौद्रो भवति परस्यापकरोति, तदभावे खात्मानं व्यापादयति । तथा स्तब्धवपलो यत्किञ्चनकारी मानी सन् सर्वोऽप्येतदवस्थो भवतीति । तदेवं 'तत्पत्ययिक' माननिमित्तं । सावयं कर्म 'आधीयते' संवध्यते । नवममेतक्रियास्थानमाख्यातमिति ॥
अहावरे दसमे किरियट्ठाणे मित्सदोसवत्तिएसि आहिज्जइ, से जहाणामए के पुरिसे माईहिं था पितीहिं वा भाईहिं वा भइणीहिं वा भजाहिं वा धूयाहिं वा पुत्तेहिं वा सुण्हाहिं वा सद्धिं संवसमाणे तेसिं अन्नयरंसि अहालहुगंसि अवराहसि सयमेव गरुयं दंड निवत्तेति, संजहा-सीओदगवियसि वा कार्य उच्छोलित्ता भवति,उसिणोदगवियडेण वाकायं ओसिंचित्ता भवति,अगणिकाएणं कायं उवडहिसाभवति, जोसेण वा वेसण वा णेत्तेण वातयाइ वा [कण्णेण वा छियाए वा लयाए वा (अन्नयरेण वा दवरएण) पासाई उहालिसा भवति, दंडेण वा अट्ठीण वा मुट्ठीण वालेलूण वाकवालेण वा कार्य आउहित्ता भवति, तहप्पगारे पुरिसजाए संवसमाणे दुम्मणा भवति, पवसमाणे सुमणा भवति, तहप्पगारे पुरिसजाएवंडपासी गुरुए
दंपुरकर अहिए इमंसि लोगंसि अहिए परंसि लोगंसि संजलणे कोहण पिट्टिमंसि यावि भवति, एवं २किया२ श्रुतस्क-8 खलु तस्स तप्पसियं सावजंति आहिजति, दसमे किरियट्ठाणे मित्तदोसबसिएसि आहिए ॥ सूत्रम् २६ ।। स्थाना० बेशीलाअथापरं दशमं क्रियास्थानं मित्रदोषप्रत्ययिकमाख्यायते, तद्यथा नाम कश्चित्पुरुषः प्रभुकल्पो मातापितृसुहत्वजनादिभिः सार्ध
मित्रदेव हीयात्तिः
परिवसंस्तेषां च मातापित्रादीनामन्यतमेनानाभोगतया यथाकथंचिल्लघुतमेऽप्यपराधे वाचिके दुर्वचनादिके तथा कायिके हस्तपा॥३१॥
दादिके संपट्टनरूपे कृते सति स्वयमेव-आत्मना क्रोधाध्मातो गुरुतरं 'दण्ड' दुःखोत्पादक 'निर्वर्तयति' करोति, तद्यथा-शीतोदके 'विकटे' प्रभूते शीते वा शिशिरादौ तस्य' अपराधकर्तुः कायमघो बोलयिता भवति, तथोष्णोदकषिकटेन 'कार्य' शरीरमपसिबपिता भवति, तत्र विकटग्रहणादुष्णतेलेन काञ्जिकादिना वा कायमुपतापयिता भवति, तथा अमिकायेन उल्युकेन तप्तायसा वा कायद्यपदाहयिता भवति, तथा योत्रेण वा वेत्रेण वा नेत्रेण वा 'स्वचा वा' सनादिकया लतया वाऽन्यतमेन वा दवरकेण ताडनतः 'तस्य' अपराधकर्तुः 'शरीरपाङणि उद्दालयितुं ति चर्माणि लुम्पयितुं भवति, तथा दण्डादिना कायमुपताडयिता भवतीति । तदेवमल्पापराधिन्यपि महाक्रोधदण्डवति तथाप्रकारे पुरुषजाते एकत्र वसति सति तत्सहवासिनो मातापित्रादयो दुर्मनसस्तदनिष्टाशयया भवन्ति, तसिंश्च 'प्रवसति' देशान्तरे गच्छति गते वा तत्सहवासिनः सुमनसो भवन्ति । तथाप्रकारथ पुरुपजातोऽल्पेऽप्यपराधे महान्तं दण्डं कल्पयतीति, एतदेव दर्शयितुमाह-दण्डस्य पार्थ दण्डपाच तद्विद्यते यस्थासौ दण्डपार्थी ख-18॥३१२॥ ल्पतया स्तोकापराधेऽपि कुप्यति दण्डं च पातयति । तमप्यतिगुरुमिति दर्शयितुमाह-दण्डेन गुरुको दण्डगुरुको यस्य च दण्डो महान् भवति असो दण्डेन गुरुर्भवति, तथा दण्डः पुरस्कृतः सदा पुरस्कृतदण्ड इत्यर्थः, स चैवंभूतः स्वस्स परेषां च 'अस्मिन्
सत्रकताओं
संघटनरूपे कशीत वा शिशिरादौ तल काञ्जिकादिना वा कामाचा वा' सनादिकपाशा दण्डादिना क
500000000000000000000
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org