SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ 207 Sacs | दण्डा तृभगिनीभार्यापुत्रदुहितस्नुपादिमिः सार्ध (सं)वसन् तिष्ठन् शातिपालनकृते मित्रमेव दृष्टिविपर्यासादमित्रोऽयमित्येवं मन्यमानो 'हन्यात्' व्यापादयेत् तेन च दृष्टिविपर्यासवता मित्रमेव हतपूर्व भवतीति अतो दृष्टिविपर्यासदण्डोऽयम् ॥ पुनरप्यन्यथा | | तमेवाह-'से जहे' त्यादि, तद्यथा नाम कश्चित्पुरुषः पुरुषकारमुद्बहन् ग्रामघातादिके विभ्रमे प्रान्तचेता दृष्टिविपर्यासादचौरमेव | चौरोऽयमित्येवं मन्यमानो व्यापादयेत्, तदेवं 'तेन' प्रान्तमनसा विभ्रमाकुलेनाचौर एव हतपूर्वो भवति, सोऽयं दृष्टिविपर्यास-8 दण्डः, तदेवं खलु 'तस्य' दृष्टिविपर्यासवत् तत्प्रत्ययिकं सावधं कर्माधीयते । तदेवं पञ्चमं दण्डसमादानं दृष्टिविपर्यासप्रत्ययि-18 कमाख्यातमिति ॥ अहावरे छठे किरियट्ठाणे मोसावत्तिएसि आहिजइ, से जहाणामए केइ पुरिसे आयहे वा जाइहे था | अगारहेउं वा परिवारहेउं वा सयमेव मुसं वयति अण्णेणवि मुसं वाएइ मुसं वयंतंपि अण्णं समणुजाणइ, एवं खलु तस्स नपत्तियं सावजंति आहिज्जइ, छट्टे किरियट्ठाणे मोसावत्तिएत्ति आहिए ॥ मूत्रम् २२॥ अथापरं षष्ठं क्रियास्थानं मृषावादप्रत्ययिकमाख्यायते, तत्र च पूर्वोक्तानां पश्चानां क्रियास्थानानां सत्यपि क्रियास्थानले प्रायशः परोपघातो रावतीतिकृखा दण्डसमादानसंज्ञा कृता, पष्ठादिषु च बाहुल्येन न परव्यापादनं भवतीत्यतः क्रियास्थानमित्येषा संज्ञोच्यते, तद्यथा नाम कश्चित्पुरुषः खपक्षावेशादाग्रहादात्मनिमित्तं यावत्परिवारनिमित्तं वा सद्भूतार्थनिहवरूपमसद्भूतोद्भावनख भावं वा स्वयमेव मृषावादं वदति, तद्यथा-नाहं मदीयो वा कश्चिचौरा, स च चौरमपि सद्भूतमप्यर्थमपलपति, तथा| 18, परमचौरं चौरमिति वदति, तथाऽन्येन मृषावाद भाणयति, तथाऽन्यांश्च मृषावादं वदतः समनुजानीते । तदेवं खलु तस्य सूत्रकृताङ्गे 18| योगत्रिककरणत्रिकेण मृषावादं वदतस्तत्प्रत्ययिकं सावधं कर्म 'आधीयते' संबध्यते, तदेतत्पष्ठं क्रियास्थानं मृषावादप्रत्लाय-18२ क्रिया२ श्रुतस्क- कमाख्यातमिति ॥ स्थानाध्य. न्धे शीला- अहावरे सत्तमे किरियट्ठाणे अदिन्नादाणवत्तिएत्ति आहिवइ, से जहाणामए केइ पुरिसे आयहेउं वा मृषावादाकीयावृत्तिः जाव परिवारहेड वा सयमेव अदिन्नं आदियह अन्नेणवि अदिन्नं आदियावेति अदिन्नं आदियंतं अन्नं ध्यात्मिक॥३१॥ समणुजाणइ, एवं खलु तस्स तप्पत्तियं सावर्जति आहिजह, सत्तमे किरियट्ठाणे अदिन्नादाणवत्तिएत्ति। आहिए ॥ सूत्रम् २३ ॥ अथापरं सप्तमं क्रियास्थानमदत्तादानप्रत्ययिकमाख्यायते, एतदपि प्राग्वन्नेयं, तद्यथा नाम कश्चित्पुरुष आत्मनिमित्तं यावत्परिवारनिमित्तं परद्रव्यमदत्तमेव गृह्णीयादपरं च ग्राहयेद्गृहन्तमप्यपरं समनुजानीयादित्येवं तस्यादत्तादानप्रत्ययिकं कर्म संबध्यते । | इति सप्तमं क्रियास्थानमाख्यातमिति ॥ अहावरे अट्ठमे किरियट्ठाणे अज्झत्थवत्तिएत्ति आहिजइ, से जहाणामए केइ पुरिसे णत्थि णं केइ किंचि विसंवादेति सयमेव हीणे दीणे दुढे दुम्मणे ओहयमणसंकप्पे चिंतासोगसागरसंपविढे करतलपल्हत्थमुहे अहज्झाणोवगए भूमिगयदिहिए झियाइ, तस्स णं अज्झत्थया आसंसइया चत्तारि ठाणा एव- 18॥३१०॥ माहिजइ (जंति), तं०-कोहे माणे माया लोहे, अज्झत्थमेव कोहमाणमायालोहे, एवं खलु तस्स तप्पत्तियं सावजंति आहिजड, अट्ठमे किरियट्ठाणे अझत्यवत्तिएत्ति आहिए ॥ सूत्रम् २४ ॥ अथापरमष्टमं क्रियास्थानमाध्यात्मिकमिति-अन्तःकरणोद्भवमाख्यायते, तद्यथा नाम कश्चित्पुरुषश्चिन्तोत्प्रेक्षाप्रधानः, तस्य च नास्ति कश्चिद्विसंवादयिता-न तस्य कश्चिद्विसंवादेन परिभावेन वाऽसद्भूतोद्भावनेन वा चित्तदुःखमुत्पादयति, तथाप्यसौ स्वयमेव वर्णापसदवद्दीनो दुर्गतवद्धीनो दुश्चित्ततया दुष्टो दुर्मनास्तथोपहतोऽस्वस्थतया मनःसंकल्पो यस्य स तथा, तथा चिन्तैव शोक इति वा (स एव) सागरः चिन्ताशोकसागरश्चिन्ताप्रधानो वा शोकश्चिन्ताशोकः स एव सागरः तत्र प्रविष्टः चिन्ताशोकसागरप्रविष्टः । तथा भूतश्च यदवस्थो भवति तद्दर्शयति-करतले पर्यस्तं मुखं यस्य स तथाऽहर्निशं भवति, तथाऽऽर्तध्यानोपगतोऽपगतसद्विवेकतया धर्म| ध्यानाद्दूरवर्ती निनिमित्तमेव द्वन्द्वोपहतवद्ध्यायति । तस्यैवं चिन्ताशोकसागरावगाढस्य सत आध्यात्मिकानि-अन्तःकरणोद्भवानि मनःसंश्रितान्यसंशयितानि वा निःसंशयानि चखारि वक्ष्यमाणानि स्थानानि भवन्ति, तानि चैवमाख्यायन्ते, तद्यथा क्रोधस्थानं | मानस्थानं मायास्थानं लोभस्थानमिति। ते चावश्यं क्रोधमानमायालोमा आत्मनोऽधि भवन्त्या(न्तीत्या) यात्मिकाः, एभिरेव मद्भिर्दुष्टं | मनो भवति । तदेवं तस्य दुर्मनसः क्रोधमानमायालोभयत एवमेवोपहतमनःसंकल्पस्य 'तत्प्रत्ययिकम्' अध्यात्मनिमित्तं सावा कर्म 'आधीयते' संबध्यते । तदेवमष्टममेतक्रियास्थानमाध्यात्मिकाख्यमाख्यातमिति ॥ अहावरे णवमे किरियहाणे माणवत्तिएत्ति आहिजइ, से जहाणामए केइ पुरिसे जातिमएण वा कुलमएण वा बलमपण वा स्वमएण वा तवमएण वा सुगमएण वा लाभमपण वा इस्मरियमएण वा पन्नामएण वा अन्नतरेण वा मयहाणेणं मत्ते समाणे परं हीलेति निंदेति विमति गरहति परिभवइ अवमणेति, इत्तरिए अयं, अहमंसि पुण विसिट्ठजाइकुलबलाइगुणोववेए, एवं अप्पाणं ममुक्कस्से, देहनुए कम्मचि eesesesesesesedeseekeeeseceaeseseseseeeeeeeeseces cacademasasoosa9298992909290009002020129202012979900 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy