________________
206
सूत्रकृताङ्गे यत्किश्चनकारिणः 'तत्प्रत्ययिकं दवदाननिमित्तं 'सावयं कर्म' महापातकमाख्यातम् , एतच्च द्वितीयमनर्थदण्डसमादानमाख्या
२क्रिया२ श्रुतस्क- तमिति ॥ तृतीयमधुना व्याचिख्यासुराह
स्थानाध्य. न्धे शीलाअहावरे तच्चे दंडसमादाणे हिंसादंडवत्तिएत्ति आहिज्जइ, से जहाणामए केइ पुरिसे ममं वा ममि वा अन्नं
हिंसादण्ड: दीयावृत्तिः
वा अग्निं वा हिंसिंसु वा हिंसह वा हिंसिस्सइ वा तं दंडं तसथावरेहिं पाणेहिं सयमेव णिसिरति अण्णे॥३०८॥
णवि णिसिरावेति अन्नपि णिसिरंतं समणुजाणइ हिंसादंडे, एवं खलु तस्स तप्पत्तियं सावर्जति आहि
जइ, तच्चे दंडसमादाणे हिंसादंडवत्तिएसि आहिए ॥ सूत्रम् १९॥ ___ अथापरं तृतीयं दण्डसमादानं हिंसादण्डप्रत्ययिकमाख्यायते, तद्यथानाम कश्चित् 'पुरुषः' पुरुषकारं वहन् स्वतो मरणभीरुतया | वा मामरं घातयिष्यतीत्येवं मत्वा कंसवद्देवकीसुतान् भावतो जघान मदीयं वा पितरमन्यं वा मामकं-ममीकारोपेतं परशुरामवकार्तवीर्य जघानान्यं वा कश्चनायं सर्पसिंहादियांपादयिष्यतीति मसा सर्षादिकं व्यापादयति अन्यदीयस्य वा कस्यचिद्धिरण्यप-18 श्वादेरयमुपद्रवकारीतिकृत्वा तत्र दण्डं निसृजति, तदेवमयं मा मदीयमन्यदीयं वा हिंसितवान् हिनस्ति हिसिष्यतीत्येवं संभाविते ।
से स्थावरे वा 'तं दण्ड' प्राणव्यपरोपणलक्षणं स्वयमेव निसजति अन्येन निसर्जयति निसृजन्तं वाऽन्यं समनुजानीते । इत्ये- ॥३०॥ तत्तृतीयं दण्डसमादानं हिंसादण्डप्रत्ययिकमाख्यातमिति ॥
अहावरे चउत्थे दंडसमादाणे अकस्मात् दण्डवत्तिएत्ति आहिजइ, से जहाणामए के पुरिसे कच्छंसि वा जाव वणविदुग्गंसि वा मियवसिए मियसंकप्पे मियपणिहाणे मियवहाए गंता एए मियत्तिकाउं अन्नयरस्स मियस्स वहाए उसु आयामेसा णं णिसिरेजा, स मियं वहिस्सामित्तिकट्ट तित्तिरं वा वगं वा चडगं वा लावगं वा कवोयगं वा कविं वा कविंजलं वा विंचित्ता भवइ, इह खलु से अन्नस्स अट्टाए अण्णं फुसति अकम्हादंडे ॥ से जहाणामए केइ पुरिसे सालीणि वा वीहीणि वा कोदवाणि वा कंगणि वा परगाणि वा रालाणि वा णिलिजमाणे अन्नयरस्स तणस्स वहाए सत्थं णिसिरेजा, से सामगं तणगं कुमुदुर्ग वीहीऊसियं कलेसुयं तणं छिंदिस्सामित्तिकट्ठ सालिं वा वीहिं वा कोहवं वा कंगुं वा परगं वा रालयं वा छिदित्ता भवइ, इति खलु से अन्नस्स अट्टाए अन्नं फुसति अकम्हादंडे, एवं खलु तस्स तप्पत्तियं सावजं आहिज्जइ, चउत्थे दंडसमादाणे अकम्हादंडवत्तिए आहिए ॥ सूत्रम् २०॥
अथापरं चतुर्थ दण्डसमादानमकरसाद्दण्डप्रत्ययिकमाख्यायते, इह चाकमादित्ययं शब्दो मगधदेशे सर्वेणाप्यागोपालाङ्गनादिना संस्कृत एवोच्चार्यत इति तदिहापि तथाभूत एवोच्चरित इति । तद्यथा नाम कश्चित्पुरुषो लुब्धकादिकः कच्छे वा यावदनदुर्गे वा गखा मृगैः-हरिणैराटव्यपशुभिर्वृत्तिः-वर्तनं यस्य स मृगवृत्तिकः, स चैवंभूतो मृगेषु संकल्पो यस्यासौ मृगसंकल्पः, एतदेव | दर्शयति-मृगेषु प्रणिधानम्-अन्तःकरणवृत्तिर्यस्य स मृगप्रणिधानः-क मृगान्द्रक्ष्यामीत्येतदध्यवसायी सन् मृगवधार्थ कच्छा| दिषु गन्ता भवति, तत्र च गतः सन् दृष्ट्वा मृगानेते मृगा इत्येवं कृला तेषां मध्येऽन्यतरस्य मृगस्य वधार्थम् 'इपुं' शरं 'आयामे
'त्ति आयामेन समाकृष्य मृगमुद्दिश्य निसृजति, स चैवं संकल्पो भवति-यथाऽहं मृगं हनिष्यामीति इषु क्षिप्तवान् , स च तेने
पुणा तित्तिरादिकं पक्षिविशेष व्यापादयिता भवति, तदेवं खल्वसावन्यस्यार्थाय निक्षिप्तो दण्डो यदाऽन्यं 'स्पृशति' घातयति सूत्रकृताङ्गे सोऽकस्माद्दण्ड इत्युच्यते । अधुना वनस्पतिमुद्दिश्याकस्साद्दण्डमाह-'से जहे त्यादि, तद्यथा नाम कश्चित्पुरुषः कृषीवला- २ क्रिया२श्रुतस्क- दिः शाल्यादेः-धान्यजातस्य 'श्यामादिकं तृणजातमपनयन् धान्यशुद्धिं कुर्वाणः सन्नन्यतरस्य तृणजातस्यापनयनार्थ '
श श स्थानाध्य. न्धे शीला- दात्रादिकं निसृजेत् , स च श्यामादिकं तृणं छेत्स्वामीतिकृखाऽकस्माच्छालिं वा यावत् रालक वा छिन्द्याद्रक्षणीयस्यैवासावकमा-8
| अकस्माइबीयावृत्तिः च्छेत्ता भवति, इत्येवमन्यस्यार्थाय-अन्यकृतेऽयं वा 'स्पृशति छिनत्ति, यदिवा 'स्पृशती' त्य'नापि परितापं करोतीति दर्श-11
ष्टिविषया
सदण्डौ ॥३०९॥
यति, तदेवं खलु तस्य' तत्कर्तुः 'तत्प्रत्ययिकम्' अकस्माद्दण्डनिमित्तं 'सावद्य' मिति पापम् 'आधीयते' संबध्यते, तदेतच्चतुर्थ ॥४॥ दण्डसमादानमकस्साद्दण्डप्रत्ययिकमाख्यातमिति ॥
अहावरे पंचमे दंडसमादाणे दिहिविपरियासियादंडवत्तिएत्ति आहिजइ, से जहाणामए केइ पुरिस माईहिंवा पिईहिं वा भाईहिं वा भगिणीहिं वा भजाहिं वा पुत्तेहिं वा धूताहिं वा सुण्हाहि वा सद्धिं संवसमाणे मित्तं अमित्तमेव मन्नमाणे मित्ते हयपुवे भवइ दिहिविपरियासियावंडे ।। से जहाणामए केइ पुरिसे गामघायंसि वा णगरघायंसि वा खेड० कब्बड० मडंबघायंसि वा दोणमुहघायंसि वा पट्टणघायंसि वा आसमघायंसि वा सन्निवेसघायंसि वा निग्गमघायंसि वा रायहाणिघायंसि वा अतेणं तेणमिति मन्त्रमाणे अतेणे हयपुवे भवई दिहिविपरियासियादंडे, एवं खलु तस्स तप्पत्तियं सावज्जति आहिजइ, पंचमे दंडस.
॥३०९॥ 'मादाणे दिहिविपरियासियादंडवत्तिएत्ति आहिए ॥ सूत्रम् २१॥ अथापरं पञ्चमं दण्डसमादानं दृष्टिविपर्यासदण्डप्रत्ययिकमित्याख्यायते, तद्यथा नाम कश्चित्पुरुषः-चारभट्टादिको मातृपितृभ्रा.
seatsetteeroecenenes E6eroeseceversectselesese:seccioc.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org