________________
113
., अप्रमादं च तथाका भवति, एवंविधस्वमायोज्य, 'त
रत्न८वीर्या
उक्तवन्तस्तीर्थकरादयः, अप्रमादं च तथाऽपरमकर्मकमाहुरिति, एतदुक्तं मवति-प्रमादोपहतस्य कर्म बध्यते, सकर्मणश्च यक्रियानुष्ठानं तद्वालबीय, तथाऽप्रमत्तस्य कर्मामाचो भवति, एवं विधस्य च पण्डितवीर्य भवति, एतच्च बालवीर्य पण्डितवीर्यमिति बा । प्रमादवतः सकर्मणो बालवीर्यमप्रमत्तस्याकर्मणः पण्डितवीर्यमित्येवमायोज्यं, 'तभावादेसओ वावी'ति तस्य-बालवीर्यस्य कर्मणश्च पण्डितवीर्यस्य वा भावः-रात्ता स तद्भावस्तेनाऽऽदेशो-व्यपदेशः ततः, तद्यथा-बालवीर्यमभव्यानामनादिअपर्यवसितं भ. च्यानामनादिसपर्यवसितं वा सादिसपर्यवसितं बेति, पण्डितवीर्य तु सादिसपर्यवसितमेवेति ॥ ३॥ तत्र प्रमादोपहतस्य सकर्मणो यद्वालवीयं तद्दर्शयितुमाह-शस्त्रं-खड्गादिप्रहरणं शास्त्रं वा धनुर्वेदायुर्वेदादिकं प्राण्युपमईकारि तत् सुष्टु सातगौरवगृद्धा 'एके' केचन 'शिक्षन्ते' उद्यमेन गृहन्ति, तच्च शिक्षितं सत् 'प्राणिनां' जन्तूनां विनाशाय भवति, तथाहि-तत्रोपदिश्यते । एवंविधमालीढप्रत्यालीढादिभिर्जीवे व्यापादयितव्ये स्थान विधेयं, तदुक्तम्-"मुष्टिनाऽऽच्छादयेल्लक्ष्य, मुष्टौ दृष्टि निवेशयेत् । हतं लक्ष्यं विजानीयाद्यदि मूर्धा न कम्पते ॥१॥" तथा एवं लावकरसः क्षयिणे देयोऽभयारिष्टाख्यो मद्यविशेषश्चेति, तथा एवं चौरादेः शूलारोपणादिको दण्डो विधेयः तथा चाणक्याभिप्रायेण परो वञ्चयितव्योऽर्थोपादानार्थ तथा कामशास्त्रादिक चोचमेनाशुभाध्यवसायिनोऽधीयते, तदेवं शस्त्रस्य धनुर्वेदादेःशास्त्रस्य वा यदभ्यसनं तत्सर्व बालवीय, किश्च एके केचन पापोदयात् मत्रानभिचा-1 रकाना(ते)थर्वणानश्वमेधपुरुषमेधसर्वमेधादियागार्थमधीयन्ते, किम्भूतानिति दर्शयति-'प्राणा' द्वीन्द्रियादयः 'भूतानि पृथिव्या
दीनि तेषां 'विविधम्' अनेकप्रकारं 'हेठकान् बाधकान् ऋकसंस्थानीयान् मत्रान् पठन्तीति, तथा चोक्तम्-"पद शतानि सूत्रकृताहा नियुज्यन्ते, पशूनां मध्यमेऽहनि । अश्वमेधस्य वचनान्यूनानि पशुभित्रिभिः ॥१॥" इत्यादि ॥४॥ अधुना 'सत्य'मित्येतत्मूशीलाकात्रिपदं सूत्रस्पार्शिकया नियुक्तिकारः स्पष्टयितमाह
ध्ययन. चाीयचियुतं
___सत्यं असिमादीयं विजामंते य देवकम्मकयं । पत्थिववारुणअग्गेय वाऊ तह मीसगं चेव ॥ १८ ॥
- शस्त्रं-प्रहरणं तच्च असि:-खास्तदादिकं, तथा विद्याधिष्ठितं, मत्राधिष्ठितं देवकर्मकृतं-दिव्यक्रियानिष्पादितं, तच्च पश्चविधं, ॥१६९॥ तद्यथा-पार्थिवं वारुणमाग्नेयं वायव्यं तथैव व्यादिमित्रं चेति । किश्चान्यत्
माइणो कटु माया य, कामभोगे समारभे । हंता छेत्ता पगभित्ता, आयसायाणुगामिणो ॥ ५॥ मणसा वयसा चेव, कायसा चेव अंतसो । आरओ परओ वावि, दुहावि य असंजया ॥६॥ 'माया' परवश्चनादि(त्मि)का बुद्धिः सा विद्यते येषां ते मायाविनस्त एवम्भूता माया:-परवञ्चनानि कला एकग्रहणे तजातीयग्रहणादेव क्रोधिनो मानिनो लोभिनः सन्तः 'कामान्' इच्छारूपान् तथा भोगांश्च शब्दादिविपयरूपान् 'समारभन्ते' सेवन्ते 18 पाठान्तरं वा 'आरंभाय तिवई' त्रिभिः मनोवाकायैरारम्भार्थ वर्त्तते, बहून् जीवान् व्यापादयन् वध्नन् अपध्वंसयन् आज्ञाप
१६९॥ यन् भोगार्थी वित्तोपार्जनार्थ प्रवर्त्तत इत्यर्थः, तदेवम् 'आत्मसातानुगामिनः' स्वसुखलिप्सवो दुःखद्विषो विपयेषु गृद्धाः कषा-17' यकलुषितान्तरात्मानः सन्त एवम्भूता भवन्ति, तद्यथा-'हन्तारः' प्राणिव्यापादयितारस्तथा छेत्तारः कर्णनासिकादेस्तथा प्रकर्तयितारः पृष्ठोदरादेरिति ॥५॥ तदेतत्कथमित्याह-तदेतत्प्राण्युपमर्दनं मनसा वाचा कायेन कृतकारितानुमतिभिश्च 'अन्तशः'
कायेनाशक्तोऽपि तन्दुलमत्स्यवन्मनसैव पापानुष्ठानानुमत्या कर्म बनातीति, तथा आरतः परतश्चेति लौकिकी वाचोयुक्तिरि। त्येवं पर्यालोच्यमाना ऐहिकामुष्मिकयोः 'द्विधापि' स्वयंकरणेन परकरणेन चासंयता-जीवोपघातकारिण इत्यर्थः ॥ ६॥ साम्प्रतं जीवोपघातविपाकदर्शनार्थमाह
वेराई कुबई वेरी. तओ वेरेहिं रजती। पावोवगा य आरंभा, दुक्खफासा य अंतसो ॥७॥ | संपरायं णियच्छंति, अत्तदुक्कडकारिणो । रागदोसस्सिया बाला, पावं कुवंति ते बहुं ॥ ८॥
वैरमस्यास्तीति वैरी, स जीवोपमईकारी जन्मशतानुबन्धीनि वैराणि करोति, ततोऽपि च वैरादपरैरैरनुरज्यते--संबध्यते, वैरपरम्परानुपङ्गी भवतीत्यर्थः, किमिति ?, यतः पापं उप-सामीप्येन गच्छन्तीति पापोपगाः, क एते?-'आरम्भाः ' सावयानुष्ठानरूपाः 'अन्तशों विपाककाले दुःखं स्पृशन्तीति दुःखस्पर्शा-असातोदयविपाकिनो भवन्तीति ॥ ७॥ किश्चान्यत्| 'सम्परायं णियच्छंती'त्यादि, द्विविधं कर्म-ईर्यापथं साम्परायिकं च, तत्र सम्पराया-बादरकपायास्तेभ्य आगतं साम्परायिक | तत् जीवोपमईकलेन वैरानुषङ्गितया 'आत्मदुष्कृतकारिणः' स्वपापविधायिनः सन्तो 'नियच्छन्ति' बनन्ति, तानेव विशिनष्टि-IST 'रागद्वेषाश्रिताः कषायकलुषितान्तरात्मानः सदसद्विवेकविकलखात वाला इव बालाः, ते चैवम्भूताः 'पापम्' असद्वेद्य 'बहु'। अनन्तं 'कुर्वन्ति' विदधति ॥८॥ एवं बालवीर्य प्रदश्योपसंजिघृक्षुराह
एयं सकम्मवीरियं, बालाणं तु पवेदितं । इत्तो अकम्मविरियं, पंडियाणं सुणेह मे ॥९॥
29999990sasava
Beso9000000000000000000000000000006esea96Sonocess
ecemesed
cesesestracottletstree.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org