________________
लानाभ्यां सकल पुत्रः श्रीमन्महावीरव अनन्तरोक्तोप
प्रोच्यते, साम्प्रतमेतदेव भगवति दार्शन्तिके योज्यते-एपा--अनन्तरोक्तोपमा यस्य स एतदुपमः, कोऽसौ ?-श्राम्यतीतिर श्रमणस्तपोनिष्टप्तदेहो ज्ञाता:-क्षत्रियास्तेपां पुत्रः श्रीमन्महावीरवर्द्धमानस्वामीत्यर्थः, स च जात्या सर्वजातिमद्भ्यो यशसा अशेषयशस्विभ्यो दर्शनज्ञानाभ्यां सकलदर्शनज्ञानिभ्यः शीलेन समस्तशीलवयः श्रेष्ठः-प्रधानः, अक्षरघटना तु जात्यादीनांश कृतद्वन्द्वानामतिशायने अर्श आदिबादच्प्रत्यय विधानेन विधेयेति ॥ १४ ॥ पुनरपि दृष्टान्तद्वारेणैव भगवतो व्यावर्णनमाह
गिरीधरे वा निसहाऽऽययाणं, रुयए व सेटे वलयायताणं । तओवमे से जगभइपन्ने, मुणीण मज्झे तमदाह पन्ने ॥१५॥ अणुत्तरं धम्ममुईरइत्ता, अणुत्तरं झाणवरं झियाई।
सुसुक्कसुकं अपगंडसुकं, संखिंदुएगंतवदातसुकं ॥ १६ ॥ यथा 'निषधो' गिरिवरो गिरीणामायतानां मध्ये जम्बूद्वीपे अन्येषु वा द्वीपेषु दैर्येण 'श्रेष्ठः' प्रधानः तथा-वलया-16 18 यतानां मध्ये रुचकः पर्वतोऽन्येभ्यो वलयायतखेन यथा प्रधानः, स हि रुचकद्वीपान्तर्वर्ती मानुषोत्तरपर्वत इच वृत्तायत:
१ मखीयात् अप्र० प्र०। २ वृत्तायतोऽसं० प्र० नचैतद्युक्तं । सूत्रकृताङ्ग सङ्ख्येययोजनानि परिक्षेपेणेति, तथा स भगवानपि तदुपमः यथा तावायतवृत्तताभ्यां श्रेष्ठौ एवं भगवानपि जगति-संसारे श्रीमहाशीलाङ्का- भूतिप्रज्ञा-प्रभूतज्ञानः प्रज्ञया श्रेष्ठ इत्यर्थः, तथा अपरमुनीना मध्ये प्रकर्षेण जानातीति प्रज्ञः एवं तत्स्वरूपविदः 'उदाहु: उदा
वीरस्वत्य. चाय हृतवन्त उक्तवन्त इत्यर्थः ॥१५॥ किश्चान्यत्-नास्योत्तर:-प्रधानोऽन्यो धर्मो विद्यते इत्यनुत्तरः तमेवम्भूतं धर्म 'उत्' प्राबल्येन चियुत
'ईरयित्वा' कथयिता प्रकाश्य 'अनुत्तरं' प्रधानं 'ध्यानवरं' ध्यानश्रेष्ठं ध्यायति, तथाहि-उत्पन्नज्ञानो भगवान् योगनिरोध॥१४८॥
काले सूक्ष्म काययोगं निरुन्धन् शुक्लध्यानस्य तृतीय भेदं सूक्ष्मक्रियमप्रतिपाताख्यं तथा निरुद्धयोगश्चतुर्थ शुक्लध्यानभेदं व्युपर| तक्रियमनिवृत्ताख्यं ध्यायति, एतदेव दर्शयति-सुष्ठ शुक्लबत्शुक्लं ध्यानं तथा अपगतं गण्डम्-अपद्रव्यं यस्य तदपगण्डं निदोषार्जुनसुवर्णवत् शुक्लं यदिवा-अपगण्डम्-उदकफेनं तत्तुल्यमिति भावः । तथा शलेन्दुवदेकान्तावदातं-शुभ्रं शुक्लं-शुक्लध्यानोत्तरं भेदद्वयं ध्यायतीति ॥ १६ ॥ अपिच
feeeeeeeeeeeeects
जनपि तदुपमः यथा तावापानातीति प्रज्ञः एवं तस्वम्भूतं धर्म ‘उत्' प्राबल्येन 18
॥१४८॥
अणुत्तरगं परमं महेसी, असेसकम्मं स विसोहइत्ता । सिद्धिं गते साइमणंतपत्ते, नाणेण सीलेण य दंसणेण ॥ १७ ॥ रुक्खेसु णाते जह सामली वा, जस्सि रतिं वेययती सुवन्ना।
वणेस वा णंढणमाह सेटं, नाणेण सीलेण य भूतिपन्ने ॥ १८॥ तथाऽसौ भगवान् शैलेश्यवस्थापादितशुक्लध्यानचतुर्थभेदानन्तरं साधपर्यवसानां सिद्धिगति पञ्चमी प्राप्तः, सिद्धिगतिमेव वि| शिनष्टि-अनुत्तरा चासौ सर्वोत्तमखादग्या च लोकाग्रव्यवस्थितखादनुत्तराम्या तां 'परमा' प्रधानां 'महर्षिः' असावत्यन्तोग्रतपोविशेषनिष्टतदेहखाद् अशेष कर्म-ज्ञानावरणादिकं 'विशोध्य' अपनीय च विशिष्टेन ज्ञानेन दर्शनेन शीलेन च क्षायिकेण सिद्विगतिं प्राप्त इति मीलनीयम् ॥ १७॥ पुनरपि दृष्टान्तद्वारेण भगवतः स्तुतिमाह-वृक्षेषु मध्ये यथा 'ज्ञात' प्रसिद्धो देवकुरु
व्यवस्थितः शाल्मलीवृक्षः, स च भवनपतिक्रीडास्थानं, 'यत्र' व्यवस्थिता अन्यतश्चागत्य 'सुपर्णा' भवनपतिविशेषा 'रति' रम-18 ॥णक्रीडा 'वेदयन्ति' अनुभवन्ति, वनेषु च मध्ये यथा नन्दनं वनं देवानां क्रीडास्थानं प्रधान एवं भगवानपि 'ज्ञानेन' केवला-18
ख्येन समस्तपदार्थाविर्भावकेन 'शीलेन' च चारित्रेण यथाख्यातेन 'श्रेष्ठः' प्रधानः 'भूतिप्रज्ञः' प्रवृद्धज्ञानो भगवानिति ॥18॥ ॥ १८ ॥ अपिच
थणियं व सहाण अणुत्तरे उ, चंदो व ताराण महाणुभावे । गंधेसु वा चंदणमाहु सेढे, एवं मुणीणं अपडिन्नमाहु ॥ १९ ॥ जहा सयंभू उदहीण सेटे, नागेपु वा धरणिंदमाहु से?।। खोओदए वा रस वेजयंते, तवोवहाणे मुणिवेजयते ॥ २०॥
29990000000000020201000900202020002020see
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org