________________
%
228
4
न
श्रीआचा-3 रावृत्तिः (शी०)
श्रुतस्कं०२ चूलिका पिण्डैष०१ | उद्देशः
॥३४१॥
दानं, वातैव भद्रिका भवतो न पुनरनुष्ठानम् , अपि च-"अक्षरद्वयमेतद्धि, नास्ति नास्ति यदुच्यते । तदिदं देहि देहीति, विपरीतं भविष्यति ॥१॥" अन्यच्च
अह तत्थ कंचि भुंजमाणं पेहाए गाहावई वा० जाव कम्मकरिं वा से पुब्बामेव आलोइज्जा-आउसोत्ति वा भइणित्ति वा दाहिसि मे इत्तो अन्नयर भोयणजायं?, से सेवं वयंतस्स परो हत्थं वा मत्तं वा दाबि वा भायणं वा सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलिज वा पहोइज्ज वा, से पुवामेव आलोइजा-आउसोत्ति वा भइणित्ति वा! मा एयं तुम हत्थं वा०४ सीओदगवियडेण वा २ उच्छोलेहि वा २, अभिफंखसि मे दाउं एवमेव दलयाहि, से सेवं वयंतस्स परो हत्थं वा ४ सीमो० उसि० उच्छोलित्ता पहोइत्ता आह्१ दलइजा, तहप्पगारेणं पुरेकम्मकएणं हत्थेण वा ४ असणं वा ४ अफासुर्य जाव नो पडिगाहिजा । अह पुण एवं जाणिज्जा नो पुरेकम्मकएणं उदउल्लेणं तहप्पगारेणं वा उदउल्लेण वा हत्येण वा ४ असणं वा ४ अफासुयं जाव नो पडिगाहिजा । अह पुणेवं जाणिज्जा-नो उदउल्लेण ससिणिद्धेण सेसं तं चेव एवं-ससरक्खे उदउल्ले, ससिणिद्धे मट्टिया ऊसे। हरियाले हिंगुलुए, मणोसिला अंजणे लोणे ॥ १ ॥ गेरुय वनिय सेडिय सोरट्ठिय पिट्ठ कुकुस उकुट्ठसंसट्टेण । अह पुणेवं जाणिज्जा नो असंसढे संसढे तहप्पगारेण संसद्वेण हत्थेण
वा ४ असणं वा ४ फासुर्य जाव पडिगाहिजा ॥ (सू० ३३) अथ भिक्षुस्तत्र गृहपतिकुले प्रविष्टः सन् कश्चन गृहपत्यादिकं भुञ्जानं प्रेक्ष्य स भिक्षुः पूर्वमेवालोचयेद्-यथाऽयं गृहपतिस्तद्धार्या वा यावत्कर्मकरी वा भुते. पोलोच्य च सनामग्राई याचेत, तद्यथा-'आउमेत्ति वे'त्ति, अमुक इति
॥३४१॥
CAMESSAGAR
गृहपते ! भगिनि ! इति वा इत्याद्यामध्य दास्यसि मेऽस्मादाहारजातादन्यतरभोजनजातमित्येवं याचेत, तच्च न वर्तते कर्नु, कारणे वा सत्येवं वदेत्-अथ 'से' तस्य भिक्षोरेवं वदतो याचमानस्य परो गृहस्थः कदाचिद्धस्तं मात्र दर्वी भाजनं वा 'शीतोदकविकटेन' अप्कायेन 'उष्णोदकविकटेन' उष्णोदकेनाप्रासुकेनात्रिदण्डोद्वत्तेन पश्चाद्वा सचित्तीभूतेन |'उच्छोलेज'त्ति सकृदुदकेन प्रक्षालनं कुर्यात् , 'पहोएजत्ति प्रकर्षण वा हस्तादे वनं कुर्यात्, स भिक्षुहस्तादिकं पूर्वमेव प्रक्षाल्यमानमालोचयेद्, दत्तावधानो भवेदित्यर्थः, तच्च प्रक्षाल्यमानमालोच्यामुक इत्येवं स्वनामग्राहं निवारयेद् , यथा-मैवं कृथास्त्वमिति, यदि पुनरसौ गृहस्थो हस्तादिकं सचित्तोदकेन प्रक्षाल्य दद्यात्तदप्रासुकमिति ज्ञात्वा न प्रतिगृहीयादिति ॥ किश्च-अथासौ भिक्षुर्गृहपतिकुलं प्रविष्टः सन् यदि पुनरेवं विजानीयात्, तद्यथा-'नो' नैव साधुभि|क्षादानार्थं पुरः-अग्रतः कृतं प्रक्षालनादिकं कर्म-क्रिया यस्य हस्तादेः स तथा तेनोदकेनाणेति-गलद्विन्दुनेति, एतदुक्तं भवति-साधुभिक्षादानार्थ नैव हस्तादिकं प्रक्षालितं किन्तु तथाप्रकार एव स्वतः कुतोऽप्यनुष्ठानादुदकार्दो हस्तस्तेन, एवं मात्रादिना ऽपि गलद्विन्दुना दीयमानं चतुर्विधमप्याहारमप्रासुकमनेषणीयमिति मत्वा नो गृह्णीयादिति ॥ अथ पुनरेवं विजानीयात् , तद्यथा-नैव 'उदकाईण' गलद्विन्दुना हस्तादिना दद्यात्, किन्तु 'सस्निग्धेन' शीतोदकस्तिमितेनापि हस्तादिना दीयमानं न प्रतिगृह्णीयात् , 'एव'मिति प्राक्तनं न्यायमतिदिशति, यथोदकस्निग्धेन हस्तेन न ग्राह्यं तथाऽन्येन रजसाऽपि, एवं मृत्तिकाद्यप्यायोज्यमिति, तत्रोषः-क्षारमृत्तिका हरितालहिड्डुलकमनःशिलाऽअनलवणगेरुकाः प्रतीताः, सचित्ताश्च खनिविशेषोत्सत्तेः, वर्णिका-पीतमृत्तिका, सेटिका-खटिका, सौराष्ट्रिका-तुबरिका, पि-18
श्रीआचाराङ्गवृत्तिः (शी०)
MARA
॥३४२॥
4444444443SARAS
टम्-अच्छटिततन्दुलचूर्णः, कुकसा:-प्रतीताः, 'उकुड'ति पीलुपर्णिकादेरुदूखलचूर्णितमार्द्रपर्णचूर्णमित्येवमादिना सस्नि
श्रुतस्कं०२ ग्धेन हस्तादिना दीयमानं न गृह्णीयात्, इत्येवमादिना तु असंसृष्टेन तु गृह्णीयादिति । अथ पुनरेवं जानीयान्नोऽसंसृष्टःचलिका १ किं तर्हि ?-संसृष्टस्तज्जातीयेनाहारादिना तेन संसृष्टेन हस्तादिना प्रासुकमेषणीयमिति गृह्णीयात्, अत्र चाष्टौ भङ्गाः, त- पिण्डैष०१ द्यथा-"असंसहे हत्थे असंसहे मत्ते निरवसेसे दवे" इत्येकैकपदव्यभिचारानेयाः, स्थापना चेयम्-अथ पुनरसौ उद्देशः६ भिक्षुरेवं जानीयात् , तद्यथा-उदकादिनाऽसंसृष्टो हस्तादिस्ततो गृह्णीयात् , यदिवा तथाप्रकारेण दातव्यद्रव्यजातीयेन संसृष्टो हस्तादिस्तेन तथा प्रकारेण हस्तादिना दीयमानमाहारादिकं प्रासुकमेषणीयमितिकृत्वा प्रतिगृह्णीयादिति ॥ किश्च
से भिक्खू वा २ से जं पुण जाणिज्जा पिहुयं वा बहुरयं वा जाव चाउलपलंब वा असंजए भिक्खुपडियाए चित्तमंताए सिलाए जाव संताणाए कुट्टिसु वा कुट्टिति वा कुट्टिस्संति वा उफ्फणिंसु वा ३ तहप्पगारं पिहुयं वा० अफासुर्य नो
पडिगाहिजा ॥ (सू० ३४) स भिक्षुर्भिक्षार्थ गृहपतिकुलं प्रविष्टः सन् यदि पुनरेवं विजानीयात् , तद्यथा-'पृथुक' शाल्यादिलाजान् 'बहुरय'ति पहुंक 'चाउलपलब'ति अर्द्धपक्कशाल्यादिकणादिकमित्येवमादिकम् 'असंयतः' गृहस्थः 'भिक्षुप्रतिज्ञया' भिक्षुमुविश्य चित्तमत्यां शिलायां तथा सबीजायां सहरितायां साण्डायां यक्षन्मर्कटसन्तानोपेतायाम् 'अकुट्टिषुः' कुट्टितवन्तः
॥३४२।। तथा कुट्टन्ति कुटिप्यन्ति वा, एकवचनाधिकारेऽपि छान्दसत्वात्तिव्यत्ययेन बहुवचनं द्रष्टव्यं, पूर्वत्र वा जातावेकवचनं,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org