SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ 227 4%AMERASANASAKARA लोचनां दत्त्वा भुञ्जानानामयं विधिः, तद्यथा-नो आत्मन इत्यादि, सुगममिति ॥ इहानन्तरसूत्रे बहिरालोकस्थानं निषिद्धं, साम्प्रतं तत्प्रवेशप्रतिषेधार्थमाह से भिक्खू वा से जं पुण जाणिजा समणं वा माहणं वा गामपिंडोलग वा अतिहिं वा पुष्वपविट्ठ पेहाए नो ते उवाइक्कम्म पविसिज वा ओभासिज्ज वा, से तमायाय एगंतमवकमिज्जा २ अणावायमसंलोए चिट्ठिज्जा, अह पुणेवं जाणिज्जा-पडिसेहिए वा दिने वा, तओ तंमि नियत्तिए संजयामेव पविसिज वा ओभासिज वा एयं० सामग्गियं० (सू० ३०) ॥२-१-१-५ ॥ पिण्डैषणायां पञ्चा उद्देशकः ।। स भिक्षुर्भिक्षार्थं प्रामादौ प्रविष्टः सन् यदा पुनरेवं विजानीयात् , तद्यथा-अत्र गृहपतिकुले श्रमणादिकः प्रविष्टः, तं च पूर्वप्रविष्टं श्रमणादिकं प्रेक्ष्य ततो न तान् श्रमणादीन् पूर्वप्रविष्टानतिक्रम्य प्रविशेत् , नापि तत्स्थ एवं 'अवभाषेत' दाहातारं याचेत् , अपि च-स तम् 'आदाय' अवगम्यैकान्तमपक्रामेद् अनापातासंलोके च तिष्ठेत् तावद्यावच्छ्रमणादि के प्रतिषिद्धे पिण्डे वा तस्मै दत्ते, ततस्तस्मिन् 'निवृत्ते' गृहानिर्गते सति ततः संयत एवं प्रविशेदवभाषेत वेति, एवं च ६ तस्य भिक्षोः 'सामग्य' सम्पूर्णो भिक्षुभाव इति ॥ प्रथमस्य पञ्चमोद्देशकः समाप्तः॥ श्रीआचाराङ्गवृत्तिः (शी०) ॥३४ ॥ पञ्चमोदेशकानन्तरं षष्ठः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके श्रमणाद्यन्तरायभयागृहप्रवेशो निषिद्धः, तदिहाप्यपरप्राण्यन्तरायप्रतिषेधार्थमाह से भिक्खू वा० से जं पुण जाणिज्जा-रसेसिणो बहवे पाणा घासेसणाए संथडे संनिवइए पेहाए, तंजहा-कुकुडजाइयं वा श्रुतस्कं०२ सूयरजाइयं वा अग्गपिंडंसि वा वायसा संथडा संनिवइया पेहाए सइ परक्कमे संजया नो उज्जुयं गच्छिज्जा ।। (सू० ३१) चूलिका १ पिण्डैष०१ स भिक्षुर्भिक्षार्थ प्रविष्टः सन् यदि पुनरेवं विजानीयात्, तद्यथा-बहवः 'प्राणाः' प्राणिनः रस्यते-आस्वाद्यत इति रस-1 स्तमेष्टुं शीलमेषां ते रसैषिणः, रसान्वेषिण इत्यर्थः, ते तदर्थिनः सन्तः पश्चाद् ग्रासार्थ क्वचिद्रथ्यादौ संनिपतितास्ताश्चाहारार्थ संस्कृ(स्तृ)तान्-धनान् संनिपतितान् प्रेक्ष्य ततस्तदभिमुखं न गच्छेदिति सम्बन्धः, तांश्च प्राणिनः स्वनामग्राहमाह-कुक्कुटजातिकं वेत्यनेन च पक्षिजातिरुद्दिष्टा, सूकरजातिकमित्यनेन च चतुष्पदजातिरिति, 'अग्रपिण्डे वा' काकपिण्ड्यां वा बहिः क्षिप्तायां वायसाः संनिपतिता भवेयुः, तांश्च दृष्ट्वाऽग्रतः, ततः सति पराक्रमे-अन्यस्मिन् मार्गान्तरे द्र | 'संयतः' सम्यगुपयुक्तः संयतामन्त्रणं वा ऋजुस्तदभिमुखं न गच्छेद् , यतस्तत्र गच्छतोऽन्तरायं भवति, तेषां चान्यत्र संनिपतितानां वधोऽपि स्यादिति ॥ साम्प्रतं गृहपतिकुलं प्रविष्टस्य साधोर्विधिमाह से भिक्खू वा २ जाव नो गाहावइकुलस्स वा दुवारसाई अवलंबिय २ चिट्ठिज्जा, नो गा० दगच्छणमत्ता चिट्ठिजा, नो गा० चंदणिउयए चिट्ठिज्जा, नो गा० सिणाणस्स वा वचस्स वा संलोए सपडिदुवारे चिट्ठिज्जा, नो० आलोयं वा थिग्गलं वा संधिं वा दगभवणं वा बाहाओ पगिझिय २ अंगुलियाए वा उहिसिय २ उण्णमिग २ अवनमिय २ निज्झा ॥३४॥ इजा, नो गाहावइअंगुलियाए उद्दिसिय २ जाइजा, नो गा० अंगुलिए चालिय २ जाइजा, नो गा० अं० तजिय २ HAMRODAMAKAASACCCCCCCCX जाइजा, नो गा० अ० उक्खुलंपिय [उक्खलुंदिय] २ जाइजा, नो गाहावई बंदिय २ जाइजा नो वयणं फरसं वइजा ।। (सू० ३२) 8स भिक्षुर्भिक्षार्थ गृहपतिकुलं प्रविष्टः सन्नैतत्कुर्यात्, तद्यथा-नो गृहपतिकुलस्य द्वारशाखाम् 'अवलम्ब्यावलम्ब्य' पौनःपुन्येन भृशं वाऽवलम्ब्य तिष्ठेद् , यतः सा जीर्णत्वात्पतेद् दुष्प्रतिष्ठितत्वाद्वा चलेत् ततश्च संयमात्मविराधनेति, तथा 'उदकप्रतिष्ठापनमात्रके' उपकरणधावनोदकप्रक्षेपस्थाने प्रवचनजुगुप्साभयान्न तिष्ठेत् , तथा 'चंदाणउदय'त्ति आचमनोदकप्रवाहभूमौ न तिष्ठेद् , दोषः पूर्वोक्त एव, तथा स्नानवर्चःसंलोके तत्प्रतिद्वारं वा न तिष्ठेत् , एतदुक्तं भवतियत्र स्थितैः स्नानवर्चःक्रिये कुर्वन् गृहस्थः समवलोक्यते तत्र न तिष्ठेदिति, दोपश्चात्र दर्शनाशक या निःशङ्कतरिक्रयाया अभावेन निरोधप्रद्वेषसम्भव इति, तथा नैव गृहपतिकुलस्य 'आलोकम्' आलोकस्थान-गवाक्षादिकं, 'थिग्गलं'ति प्रदेशपतितसंस्कृतं, तथा 'संधि'त्ति चौरखातं भित्तिसन्धि वा, तथा 'उदकभवनम्' उदकगृह, सर्वाण्यप्येतानि भुजां 'प्रगृह्य | प्रगह्य' पौनःपुन्येन प्रसार्य तथाल्योद्दिश्य तथा कायमवनम्योन्नम्य च न निध्यापयेत्-न प्रलोकयेलाप्यन्यस्मै प्रदर्शयेत्, सर्वत्र द्विवचनमादरख्यापनार्थ, तत्र हि हतनष्टादौ शङ्कोत्पद्यत इति ॥अपि च स भिक्षुर्गहपतिकुलं प्रविष्टः सन्नैव गृहपतिमङ्गल्याऽत्यर्थमुद्दिश्य तथा चालयित्वा तथा 'तर्जयित्वा' भयमुपदर्य तथा कण्डूयनं कृत्वा तथा गृहपति 'वन्दित्वा' वाग्भिः स्तुत्वा प्रशस्य नो याचेत, अदत्ते च नैव तद्नुहपति परुषं वदेत् , तद्यथा-यस्त्वं परगृहं रक्षसि, कुतस्ते | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy