SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराजपति (शी०) ॥ ३३८ ॥ श्रीमाचाराङ्गवृत्तिः (शी०) ॥ ३३९ ॥ 'भिङग 'सि स्फुटितकृष्णराज विषमं निनोज्ञतं विकर्दमः तत्रात्मसंयमविराधनासम्भवात् 'पराक्रमे मार्गान्तरे सति ऋजुना पथा न गच्छेदिति ॥ तथा 226 Jain Education International से भिक्खू वा० गाहाइकुलस्स दुवारवाहं कंटगबुंदियाए परिपिहियं पेहाए तेसिं पुव्वामेव उग्गहं अणणुन्नविय अपडिलेहिय अप्पमज्जिय नो अवंगुणिज्ज वा पविसिज्ज वा निक्खमिज्ज वा, तेसिं पुत्र्वामेव उग्गहं अणुन्नविय पडिलेहिय पडिलेहिय मजिय पमज्जित संजयामेव अवंगुणिज्ज वा पविसेज वा निक्खमेज वा ।। ( सू०२८ ) 2 " स भिक्षुर्भिक्षार्थी प्रविष्टः सन् गृहपतिकुलस्य 'दुवारबाहं' ति द्वारभागस्तं कण्टकशाखया 'पिहितं' स्थगितं प्रक्ष्य येषां सहं तेषामवग्रहं पूर्वमेव 'अननुज्ञाप्य' अयाचित्वा तथा अमखुपेश्य चक्षुषाऽयमृज्य च रजोहरणादिना 'नोऽयंगुणेजति नैवोपाटये उपाय च न प्रविशेनापि निष्कामेत्, दोषदर्शनात् तथाहि गृहपतिः प्रद्वेषं गच्छेत् न प वस्तुनि साधुविषया शोसचेत, उद्घाटद्वारे चान्यत् पश्वादि प्रविशेदित्येवं च संयमात्मविराधनेति । सति कारणेऽपवादमाह-स भिक्षुर्वेषां तेषां सम्बन्धिनमवग्रहम् 'अनुज्ञाप्य' याचित्वा प्रत्युपेत्य प्रमृज्य च गृहोद्घाटनादि कुर्या दिति, एतदुक्तं भवति-स्वतो द्वारमुद्घाट्य न प्रवेष्टव्यमेव, यदि पुनर्लानाचार्यादिप्रायोग्यं तत्र लभ्यते वैद्यो वा तत्रास्ते दुर्लभं वा द्रव्यं तत्र भविष्यति अवमौदर्ये वा सत्येभिः कारणैरुपस्थितैः स्थगितद्वारि व्यवस्थितः सन् शब्दं कुर्यात्, स्वयं वा यथाविध्युपाय प्रवेष्टव्यमिति । तत्र प्रविष्टस्य विधिं दर्शवितुमाह से भिक्खू वा २ से जं पुण जाणिजा समणं वा माहणं वा गामपिंडोलगं वा अतिहिं वा पुव्वपविट्ठ पेहाए नो तेसिं संलोए सपडिदुवारे चिट्ठिना, से तमायाय एगंतमवकमिज्जा २ अणावायमसंलोए चिट्ठिज्जा, से से परो अणावायमसंलोए चिट्ठमाणस्स असणं वा ४ आहद्दु दलहूजा, से य एवं वइज्जा - आउसंतो समणा ! इमे भे असणे वा ४ सव्वजणाए - सट्टे तं भुंजह वा णं परिभाएह वा णं तं चेगइओ पडिगाहित्ता तुसिणीओ उवेहिज्जा, अवियाई एयं मममेव सिया, माइद्वाणं संफासे, नो एवं करिज्जा, से तमायाए तत्थ गच्छिज्जा २ से पुव्वामेव आलोइज्जा आउसंतो समणा ! इमे मे असणे वा ४ सव्वजणाए निसिट्ठे तं भुंजह वा णं जाव परिभाएह वा णं, सेणमेवं वयंतं परो वइज्जा - आउसंतो समणा ! तुमं चेत्र णं परिभाएहि, से तत्थ परिभाएमाणे नो अप्पणो खद्धं २ डायं २ ऊसढं २ रसियं २ मणुनं २ निद्धं २ लुफ्खं २, से तत्थ अमुछिए अगिद्धे अन (ना) दिए अपने बहुसममेव परिभाइमा, से णं परिभाएमाणं परो वा आवसंतो समणा ! माणं तुमं परिभाएहि सब्वे वेगइआ ठिया - उ भुक्खामो वा पाहामो वा, से तत्थ भुंजमाणे नो अप्पणा खर्द्ध खद्धं जाव लुक्खं से तत्थ अमुच्छि ए ४ बहुसममेव भुंजिज्जा वा पाइज्जा वा ।। ( सू० २९ ) " , भिमाद मिक्षार्थी प्रविष्टो यदि पुनरेवं विजानीयाद् वधाऽत्र गृहे श्रमणादिः कचित्प्रविष्टः तं च पूर्वप्रविष्टं प्रेक्ष्य दातृप्रतिग्राहकासमाधानान्तरायभयान सदालोके तिछेत् नापि सन्निर्गमद्वारं प्रति दातृप्रतिग्राहकासमाधा नान्तरायभयात् किन्तु स निक्षुतं श्रमणादिकं भिक्षार्थमुपस्थितम् 'आदाब' अवगम्यैकान्तमपामेत्, अपक्रम्य चान्येषां चानापाते-विजनेऽसंलोके च संतिष्ठेत्, तत्र च तिष्ठतः स गृहस्थः 'से' तस्य भिक्षोश्चतुर्विधमप्याहारमाहृत्य दद्यात् प्रयच्छंश्चैतद्भूयाद् यथा यूयं बहवो भिक्षार्थमुपस्थिता अहं च व्याकुलत्वान्नाहारं विभाजयितमलमतो हे आयुष्मन्तः ! श्रमणाः ! अयमाहारश्चतुर्विधोऽपि 'भे' युष्मभ्यं सर्वजनार्थं मया निसृष्टो - दत्तस्तत्साम्प्रतं स्वरुच्या तमाहारमेकत्र यावं परिभजयं वा विभम्य वा गृहीतेत्यर्थः, तदेवंविध आहार उत्सर्गतो न माया दुर्मिले पा ध्याननिर्गतादी वा द्वितीयपदे कारणे सति गृह्णीयाद् गृहीत्वा च नैवं कुर्यात् यथा समाहारं गृहीत्वा तुष्णीको गच्छ शेवमुत्प्रेक्षेत - यथा ममैवायमेकस्य दत्तोऽपि चायमल्पत्वान्ममैवैकस्य स्याद् एवं च मातृस्थानं संस्पृशेत्, अतो नैवं कुर्यादिति, यथा च कुर्यात्तथा च दर्शयति-स भिक्षुस्तमाहारं गृहीत्वा तत्र श्रमणाद्यन्तिके गच्छेद्, गत्वा च सः 'पूर्वमेव' आदावेव तेषामाहारम् 'आलोकयेत्' दर्शयेत् इदं च नूया-यथा भो आयुष्मन्तः ! भ्रमणादयः । अयमशनादिक आहारो युष्माकं सर्वजनार्थमविभक्त एव गृहस्थेन निसृष्टो दत्तस्तयमेकत्र भुवं विभजध्वं वा 'से' अचेनं साधुमेयं सुवाणं कश्चिच्छ्रमणादिरेवं ब्रूयात् यथा भो आयुष्मन् ! श्रमण ! त्वमेवास्माकं परिभाजय, नैवं तावत्कुर्यात्, अथ सति कारणे कुर्यात् तदाऽनेन विधिनेति दर्शयति स भिक्षुर्विभाजयन्नात्मनः 'ख २' प्रचुरं २ 'डाग'ति शाकम् 'असद'ति उच्छ्रितं यर्णादिगुणोपेतं शेषं सुगमं यावद्र्क्षमिति न गृह्णीयादिति । अपि च- 'सा' भिक्षुः 'तंत्र' आहारे.. मूर्छितोऽमृद्धोऽनादतोऽनभ्युपपन्न इति एतान्यादरख्यापनार्थमेकार्थिकाम्युपासानि कथचिदाइ व्याख्यातव्यानीति, 'बहुसम' मिति सर्वमंत्र समं किमित्तिकधादिना यद्यधिकं भवेदिति तदेवं प्रभूतसमं परिभाजयेत् तं च साधुं परिभाजयन्तं कश्चिदेवं भूयाद् यथा-आयुष्मन् ! भ्रमण ! मात्वं परिभाजय, किन्तु सर्व एव चैकत्र व्यवस्थिता वयं भोक्ष्यामहे पास्वामो वा तत्र परतीर्थिकैः सार्द्धं न भोकव्यं, स्वयूष्यैश्च पार्श्वस्थादिभिः सह सम्भोगिकेः सहोपा " " 9 9 For Private & Personal Use Only तस्कं०२ लिका १ पिण्डेष०१ उद्देशः ५ ॥ ३३८ ॥ श्रुत०५ चूलिका १ पिण्डैष० १ उद्देशः ५ ॥ ३३९ ॥ www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy