SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ 225 स्तोकस्तोकोद्धारस्तमुत्क्षिप्यमाणं दृष्ट्वा, तथाऽन्यत्र निक्षिप्यमाणं, तथा 'हियमाणं' नीयमानं देवतायतनादी, तथा 'परिभज्यमान' विभज्यमानं स्तोकं स्तोकमन्येभ्यो दीयमानं, तथा परिभुज्यमानं, तथा परित्यज्यमानं-देवायतनाच्चतुर्दिा क्षिप्यमाणं, तथा 'पुरा असिणाइ वत्ति-'पुरा'पूर्वमन्ये श्रमणादयो येऽमुमग्रपिण्डमशितवन्तः, तथा पूर्वमपहृतवन्तो व्यव स्थयाऽव्यवस्थया वा गृहीतवन्तः, तदभिप्रायेण पुनरपि पूर्वमिव वयमत्र लप्स्यामह इति यत्रामपिण्डादौ श्रमणादयः हावद्ध खति त्वरितं त्वरितमुपसंक्रामन्ति, स भिक्षुरेतदपेक्ष्य कश्चिदेवं 'कुर्याद्' आलोचये, यथा 'हन्त' इति वाक्योप न्यासार्थः अहमपि त्वरितमुपसंक्रमामि, एवं च कुर्वन् भिक्षुर्मातृस्थान संस्पृशेदित्यतो नैवं कुर्यादिति ॥ साम्प्रतं भिक्षाटनविधिप्रदर्शनार्थमाह से भिक्खू वा. जाव समाणे अंतरा से वप्पाणि वा फलिहाणि वा पागाराणि वा तोरणाणि वा अग्गलाणि वा अमालपासगाणि वा सति परकमे संजयामेव परिक्कमिजा, नो उजुयं गम्छिज्जा, केवली धूया आयागमेयं, से तत्थ परकममाणे पयलिज वा पक्षलेज वा पवडिन वा, से तत्थ पयलमाणे वा पक्खलेजमाणे वा पवडमाणे वा, तत्थ से काए उचारेण वा पासवणेण वा खेलेण वा सिंघाणेण वा वंतेण वा पित्तेण वा पूरण वा सुकेण वा सोणिएण वा उवलिते सिया, तहप्पगारं कायं नो अर्णतरहियाए पुढवीए नो ससिणिद्धाए पुढवीए ने, ससरक्खाए पुढवीए नो चित्तमंताए सिलाए नो चित्तमंताए लेल्लूए. कोलावासंसि वा दारुए जीवपइट्रिए सअंडे सपाणे जाव ससंताणए नो आमजिज वा पमज्जिन या संलिहिज वा निलिहिज्ज वा उवलेज वा उच्चट्टिज वा आयाविज्ञ वा पयाविज वा, से पुवामेव अप्पससरक्खं नणं वा प्रा. सू. ५७ श्रीआचा पत्तं वा कटुं वा सकरं वा जाइजा, जाइत्ता से तमायाय एगतमवक्कमिजा २ अहे झामथंडिलंसि वा जाब अन्नयरंसि वा श्रुतस्कं०२ राङ्गवृत्तिः तहप्पगारंसि पडिलेहिय पडिलेहिय पमजिय पमजिय तओ संजयामेव आमजिज वा जाव पयाविज वा ॥ (सू० २६) चूलिका १ (शी०) स भिक्षुर्भिक्षार्थ गृहपतिकुलं-पाटकं रथ्यां ग्रामादिकं वा प्रविष्टः सन् मार्ग प्रत्युपेक्षेत, तत्र यदि 'अन्तरा' अन्तराले पिण्डैष०१ 'से' तस्य भिक्षोर्गच्छत एतानि स्युः, तद्यथा-'वप्राः' समुन्नता भूभागा ग्रामान्तरे वा केदाराः, तथा परिखा वा प्राकारा उद्देशः ५ ॥३३७॥ वा गृहस्य पत्तनस्य वा, तथा तोरणानि वा, तथाऽर्गला वाऽर्गलपाशका वा-यत्रार्गलाऽग्राणि निक्षिपन्ते, एतानि चान्तदराले ज्ञात्वा प्रक्रम्यतेऽनेनेति प्रक्रमो-मार्गस्तस्मिन्नन्यस्मिन् सति संयत एव तेन 'पराक्रमेत' गच्छेत् , नैवर्जुना गच्छेत् , किमिति?, यतः 'केवली' सर्वज्ञो ब्रूयाद् 'आदान' कर्मादानमेतत् , संयमात्मविराधनातः, तामेव दर्शयति-'स' भिक्षुः 'तत्र' तस्मिन् वप्रादियुक्ते मार्गे 'पराक्रममाणः' गच्छन् विषमत्वान्मार्गस्य कदाचित् 'प्रचलेत्' कम्पेत् प्रस्खलेद्वा तथा हा प्रपतेद्वा, स तत्र प्रस्खलन् प्रपतन् वा षण्णां कायानामन्यतमं विराधयेत् , तथा तत्र 'से' तस्य काय उच्चारेण वा प्रस वणेन वा श्लेष्मणा वा सिवानकेन वा वान्तेन वा पित्तेन वा पूतेन वा शुक्रेण वा शोणितेन वा उपलिप्तः स्यादित्यत एवं-18 भूतेन पथा न गन्तव्यम्, अथ मार्गान्तराभावात्तेनैव गतः प्रस्खलितः सन् कर्दमाद्युपलिप्तकायो नैवं कुर्यादिति दर्शयति-स यतिस्तथाप्रकारभ-अशुचिकर्दमाद्युपलिप्तं कायमनन्तर्हितया-अव्यवहितया पृथिव्या तथा 'सस्निग्धया' आर्द्रया एवं सरजस्कया वा, तथा 'चित्तवत्या' सचित्तया शिलया, तथा चित्तवता 'लेलुना' पृथिवीशकलेन वा, एवं कोला- Al॥३३॥ घुणास्तदावासभूते दारुणि जीवप्रतिष्ठिते साण्डे सप्राणिनि यावत्ससन्तानके 'नो' नैव सकृदामृज्यानापि पुनः पुनः प्रमृज्यात , कर्दमादि शोधयेदित्यर्थः, तथा तत्रस्थ एव 'न संलिहेजा' न संलिखेत्, नोद्वत्तेनादिनोदलेत् , नापि तदेवेषच्छष्कमुद्वर्त्तयेत् , नापि तत्रस्थ एव सकृदातापयेत्, पुनः पुनर्वा प्रतापयेत्, यत्कुर्यात्तदाह-स भिक्षुः 'पूर्वमेव' तदनन्तरमेवाल्परजस्कं तृणादि याचेत, तेन चैकान्तस्थण्डिले स्थितः सन् गात्रं 'प्रमृज्यात्' शोधयेत्, शेष सुगममिति॥ किश्च से भिक्खू वा० से जं पुण जाणिजा गोणं वियालं पडिपहे पेहाए महिसं वियालं पडिपहे पेहाए, एवं मणुस्सं आसं हत्यि सीहं वग्धं विगं दीवियं अच्छं तरच्छं परिसरं सियालं बिरालं सुणयं कोलसुणयं कोकंतियं चित्ताचिल्लडयं वियालं पडिपहे पेहाए सइ परकमे संजयामेव परकमेज्जा, नो उज्जुयं गच्छिज्जा । से भिक्खू वा० समाणे अंतरा से उवाओ वा खाणुए वा कंटा वा धसी वा भिलुगा वा विसमे वा विजले वा परियावजिजा, सइ परकमे संजयामेव, नो उज्जुयं गच्छिज्जा ।। (सू. २७) स भिक्षुर्भिक्षार्थ प्रविष्टः सन् पथ्युपयोगं कुर्यात् , तत्र च यदि पुनरेवं जानीयाद् यथाऽत्र किश्चिद्गवादिकमास्त इति तन्मार्ग रुन्धानं 'गां' बलीव 'व्यालं' दृप्तं दुष्टमित्यर्थः, पन्धान प्रति प्रतिपथस्तस्मिन् स्थित प्रत्युपेक्ष्य, शेष सुगम, या| वत्सति पराक्रमे-मार्गान्तरे ऋजुना पथाऽऽत्मविराधनासम्मवान्न गच्छेत् , नवरं 'विर्ग'ति वृकं 'द्वीपिन' चित्रकम् 'अच्छंति ऋक्ष 'परिसर'न्ति सरभं 'कोलसुणयं' महासूकरं 'कोकंतियन्ति शृगालाकृतिर्लोमटको रात्री को को इत्येवं रारटीति, 'चित्ताचिल्लडय'ति आरण्यो जीवविशेषस्तमिति ॥ तथा-स भिक्षुर्भिक्षार्थ प्रविष्टः सन् मार्गोपयोगं दद्यात्, तत्रान्तराले यद्येतत्पर्यापद्यत-स्यात् , तद्यथा-'अवपातः' गर्तः स्थाणुर्वा कण्टको वा घसी नाम-सालादधस्तादवतरणं| KAYARGAORRORA%a4%EOSRO * ** - * * ** Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy