SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ eN 246 मन्त्रकवा | स्थाणुरुत पुरुष इत्येवमात्मक ऊहस्तर्कः संभवति, नैवं तेषामसंझिनां तर्काः संभवन्तीति, तथा संज्ञानं संज्ञा-पूर्वोपलब्धेऽर्थे तदुत्त- प्रत्या | रकालपर्यालोचना, तथा प्रज्ञानं प्रज्ञा-खबुख्योत्प्रेक्षणं स एवायमित्येवंभूतं प्रत्यभिज्ञानं च, तथा मननं मनो-मतिरित्यर्थः, सा चाव- ख्यानाध्य न्धे शीला- ग्रहादिरूपा, तथा प्रस्पष्टवर्णा वाक् सा च न विद्यते तेषामिति, यद्यपि च द्वीन्द्रियादीनां जिलेन्द्रियगलविवरादिकमस्ति तथापि झीयात्तिः न तेषां प्रस्पष्टवर्णसं, तथा न चैषां पापं हिंसादिकं करोमि कारयामि वेत्येवंभूताध्यवसायपूर्विका वागिति, तथा स्वयं करोम्यन्यैर्वा । कारयामीत्येवंभूतोऽध्यवसायो न विद्यते तेषां । तदेवं तेऽप्यसंझिनो बालवद्वालाः सर्वेषां प्राणिनां घातनिवृत्तेरभावात्तद्योग्य-19 ॥३६८॥ तया घातका व्यापादकाः, तथाहि-द्वीन्द्रियादयः परोपघाते प्रवर्तन्ते एव, तद्भक्षणादिना, अनृतभाषणमपि विद्यते तेषामविरतखात् , केवलं कर्मपरतत्राणां वागभावः, तथाऽदचादानमपि तेषामस्त्येव दध्यादिभक्षणात् तथेदमसदीयमिदं च पारक्यमित्येवंभूत विचाराभावाञ्चेति, तथा तीव्रनपुंसकवेदोदयान्मैथुनाविरतेश्च मैथुनसद्भावोऽपि, तथाऽशनादेः स्थापनात्परिग्रहसद्भावोऽपीत्येवं क्रोधमानमायालोमा यावन्मिथ्यादर्शनशल्यसनावश्च तेषामवगन्तव्यः, तत्सद्भावाच्च ते दिवा रात्रौ वा सुप्ता जाग्रदवस्था वा नित्यं प्रशठव्यतिपातचित्तदण्डा भवंति, तदेव दर्शयितुमाह-'तंजहा इत्यादि, ते ह्यसंज्ञिनः कचिदपि निवृत्तेरभावात्तत्प्रत्ययिककर्मबन्धोपेता भवति, तद्यथा-प्राणातिपातयावन्मिध्यादर्शनशल्यवन्तो भवन्ति, तद्वत्तया च यद्यपि ते विशिष्टमनोवाग्व्यापाररहितास्तथापि सर्वेषां प्राणिनां दु:खोत्पादनतया तथा शोचनतया-शोकोत्पादनखेन तथा 'जूरणतया'जूरणं-वयोहानिरूप ॥३६८॥ तत्करणशीलतया तथा त्रिभ्यो-मनोवाकायेभ्यः पातनं त्रिपातनं तद्भावस्तया यदिवा 'तिप्पणयाए'त्ति परिदेवनतया तथा १ मध्यमाध्यवसायवत्वात् , चित्तमत्राध्यवसायस्य तादृशस्य वाचकं भावमनोधाचकं वा । 'पिट्टणयाए'त्ति मुष्टिलोष्टादिप्रहारेण तथा 'तथाविधपरितापमतया बहिरन्तश्च पीडया, ते चासंज्ञिनोऽपि यद्यपि देशकालख-IN 9 भावविप्रकृष्टानां न सर्वेषां दुःखमुत्पादयन्ति तथापि विरतेरभावात्सद्योग्यतया दुःखपरितापक्लेशादेरपतिविरता भवन्ति, तत्सद्भा वाच्च तत्प्रत्ययिकेन कर्मणा बध्यन्ते । तदेवं विप्रकृष्टविषयमपि कर्मबन्धं प्रदर्योपसंजिहीर्घराह-इतिरुपप्रदर्शने खलुशब्दो वाक्यालङ्कारे विशेषणे वा, किं विशिनष्टि ?-ये इमे पृथिवीकायादयोऽसंज्ञिनः प्राणिनस्तेषां न तर्को न. संज्ञा न प्रज्ञा न मनो न वाक् न स्वयं कर्तुं नान्येन कारयितुं न कुर्वन्तमनुमन्तुं वा प्रवृत्तिरस्ति, ते चाहर्निशममित्रभूता मिथ्यासंस्थिता नित्यं प्रशठव्यतिपातचित्तदण्डा दुःखोत्पादनयावत्परितापनपरिलेशादेरप्रतिविरता असंज्ञिनोऽपि सन्तोऽहर्निशं सर्वकालमेव प्राणातिपाते कर्तव्ये तद्योग्यतया तदसंप्राप्तावपि ग्रामघातकबदुपाख्यायन्ते यावन्मिथ्यादर्शनशल्य उपाख्यायन्त इति, उपाख्यानं चासंज्ञिनोऽपि योग्यतया पापकर्मानिवृत्तेरित्यभिप्रायः। तदेवं दर्शिते दृष्टान्तइये तत्प्रतिबद्धमेवार्थशेष प्रतिपादयितुं चोचं क्रियते, तद्यथाकिमेते सत्त्वाः संज्ञिनोऽसंज्ञिनश्च भव्याभव्यनवनियतरूपा एवाहोस्वित्संझिनो भूखाऽसंज्ञिवं प्रतिपद्यन्ते असंज्ञिनोऽपि संज्ञितमि-21 त्येवं चोदिते सत्याहाचार्य:-'सबजोणियावि खलु इत्यादि, यदिवा सन्त्येवंभूता वेदान्तवादिनो य एवं प्रतिपादयन्ति-'पुरुषः पुरुषतमश्नुते पशुरपि पशुख'मिति, तदत्रापि संझिनः संझिन एव भविष्यन्त्यसंज्ञिनोऽप्यसंज्ञिन इति, तन्मतव्यवच्छेदार्थमाह'सबजोणियावी'त्यादि, यदिवा कि संझिनोऽसंज्ञिकर्मबन्धं प्राक्तने सत्येव कर्मणि कुर्वन्ति किंवा नेत्येवमसंज्ञिनोऽपि संज्ञिकर्मबन्धं प्राक्तने सत्येव कुर्वन्त्याहोखिमेत्येतदाशयाह-'सबजोणियावी'त्यादि, सर्वा योनयो येषां ते सर्वयोनयः संवृतविवृतो १ संज्ञिसमुच्चयाय । २ अप्रतिविरततासद्भावात् । ३ संज्ञित्वावाप्तौ यद्वद्धं तस्मिन्-वेद्यादिके । यद्वा संज्ञित्वावाप्तिनिमित्ते सूत्रकृताने भयशीतोष्णोभयसचित्ताचित्तोभयरूपयोनय इत्यर्थः, ते च नारकतिर्यङ्नरामरा अपिशब्दाद्विशिष्टैकयोनयोऽपि, खल्विति विशे- ४प्रत्या२ श्रुतस्क- पणे, एतद्विशिनष्टि-तज्जन्मापेक्षया सर्वयोनयोऽपि सत्त्वाः पर्याप्त्यपेक्षया यावन्मनःपर्याप्तिन निष्पद्यते तावदसंज्ञिनः करणतः ख्यानाध्य. न्धे शीला- सन्तः पश्चात्संज्ञिनो भवन्त्येकसिन्नेव जन्मनि, अन्यजन्मापेक्षया त्वेकेन्द्रियादयोऽपि सन्तः पश्चान्मनुष्यादयो भवन्तीति, तथाबीयावृत्तिः भूतकर्मपरिणामात् , न पुनर्भच्याभव्यखपत् व्यवस्थानियमो, भव्याभव्यखे हि न कर्मायत्ते अतो नानयोर्व्यभिचारः,ये पुनः कर्म॥३६९॥ वशगास्ते संज्ञिनो भूखाऽन्यत्रसंझिनो भवन्त्यसंज्ञिनश्च भूखा संझिन इति । वेदान्तवादिमतस्य तु प्रत्यक्षेणैव व्यभिचारः समुपलभ्यते, तद्यथा-संश्यपि कश्चिन्मूर्छाद्यवस्थायामसंज्ञिख प्रतिपद्यते, तदपगमे तु पुनः संज्ञिखमिति, जन्मान्तरे तु सुतरां व्यभिचार इति । तदेवं संझ्यसंज्ञिनोः कर्मपरतत्रखादन्योन्यानुगतिरविरुद्धा, यथा प्रतिबुद्धो निद्रोदयात्स्वपिति सुप्तश्च प्रतिबुध्यते इत्येवं खापप्रतिबोधयोरन्योऽन्यानुगमनमेवमिहापीति । तत्र प्राक्तनं कर्म यदुदीर्ण यच्च बद्धमास्ते तस्मिन् सत्येव तदविविच्य-अपृथक्कृत्य तथाविध्य-असमुच्छिद्याऽननुताप्यते चाविविच्यादयश्चखारोऽप्येकार्थिका अवस्थाविशेषं वाऽश्रित्य भेदेन व्याख्यातव्याः । तदेवमपरित्यक्तप्राक्तनकर्मणोऽसंज्ञिकायात् संज्ञिकायं संक्रामन्ति तथा संझिकायादसंज्ञिकायमिति संज्ञिकायात्संज्ञिकायं | असंज्ञिकायादसंज्ञिकायं यथा नारकाः सावशेषकर्माण एव नरकादुद्धृत्य प्रतनुवेदनेषु तिर्यक्षुत्पद्यन्ते, एवं देवा अपि प्रायशस्तकर्मशेषतया शुभस्थानघूत्पद्यन्ते इत्यवगन्तव्यं, अत्र च चतुर्भगकसंभवं सूत्रेणैव दर्शयति । साम्प्रतमध्ययनार्थमुपसंजिघृक्षुः प्राक् ॥३६॥ प्रतिपन्नमर्थ निगमयन्नाह-'जे एते से'त्यादि, ये एते सर्वाभिरपि पर्याप्तिभिः पर्याप्ताः लब्ध्या करणेन च तद्विकलाश्चापप्तिकाः अन्योऽन्यसंक्रमभाजः संज्ञिनोऽसंज्ञिनो वा सर्वेऽप्येते मिथ्याचारा अप्रत्याख्यानिखादित्यभिप्रायः, तथा सर्वजीवेष्वपि အအအအအ toescreeceaeeotoeskisesecestesselescoercenesesese esesedeseectatoeceeserverceices Sो भूखान्यत्र साद्यवस्थायामतिरविरुद्धा यञ्च बद्धमा ecedeseekerse Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy