SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ पावके सुविणमवि ण पास प्राणिनः सर्वेषामपि सत्वाना मा बहवोऽनन्ताः प्राणिना प्राणिन HasaSSAIRSaasasassass59apa २ तस्क 245 उवक्रवाइज्जति जाव अहोनिसिं परिग्गहे उवक्खाइजति जाव मिच्छादसणसल्ले उवक्खाइजंति, [एवं भूतवादी] सबजोणियावि खलु सत्ता सन्निणो हुचा असन्निणो होति असनिणो हुचा सन्निणो होति, होचा सन्नी अदुवा असन्नी, तत्थ से अविविचित्ता अविघृणित्ता असमुच्छित्ता अणणुताबित्ता असन्निकायाओ वा सन्निकाए संकमंति सनिकायाओ वा असन्निकार्य संकमंति सनिकायाओ वा सन्निकार्य संकमंति असन्निकायाओ वा असन्निकार्य संकमंति, जे एए सन्नि वा असन्नि वा सो ते मिच्छायारा निचं पसढविउवायचित्तदंडा, तं०-पाणातिवाए जाब मिच्छादसणसल्ले, एवं खलु भगवया अक्खाए असंजए अविरए अप्पडिहयप्पचक्खायपावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतवाले एगंतसुत्ते से बाले अवियारमणवयणकायवके सुविणमविण पासइ पावे य से कम्मे कज्जा ॥ (सूत्रं ६६)॥ नायमर्थः समर्थ इति-प्रतिपत्तुं योग्यः, तद्यथा-सर्वे प्राणिनः सर्वेषामपि सत्त्वानां प्रत्येकममित्रभूता इति, तत्र परः स्वपक्षसिये सर्वेपा प्रत्येकममित्राभावं दर्शयितुं कारणमाह-'इह' असिंचितुर्दशरज्ज्वात्मके लोके बहवोऽनन्ताः प्राणिनः सूक्ष्मवादरपर्याप्तकापर्याप्तकादिभेदभिन्नाः सन्ति, यद्येवं ततः किमित्याह-ते च देशकालखभावविप्रकृष्टास्तथाभूता बहवः संति ये प्राणिनः। सूक्ष्मविप्रकृष्टाद्यवस्थाः 'अमुना शरीरसमुच्छयेणे'त्यनेनेदमाह-प्रत्यक्षासमवाचिखादिदमोऽनेनाग्दिर्शिज्ञानसमन्वितसमुच्छ्र येण न कदाचिदृष्टाश्चक्षुषा न श्रुताः श्रवणेन्द्रियेण विशेषतो नाभिमता-इष्टा न च विज्ञाताःप्रातिभेन स्वयमेवेत्यतः कथं तद्विषय 18|| स्तस्यामित्रभावः स्यात् , अतस्तेषां कदाचिदप्यविज्ञाताना कथं प्रत्येकं वधं प्रति चित्तसमादानं भवति, न चासी तान प्रति नित्य पत्रकता 18 प्रशठव्यतिपातचित्तदण्डो भवतीति, शेष सुगमम् ॥ एवं व्यवस्थिते न सर्वविषयं प्रत्याख्यानं युज्यते ॥ इत्येवं प्रतिपादिते परेण सत्याचार्य आह-यद्यपि सर्वेष्वपि सवेषु देशकालस्वभावविप्रकृष्टेषु वधकचि नोत्पपते तबाप्पसावविरतिप्रत्ययसात्तेव- न्धे शीला- मुक्तवैर एव भवति, अस्य चार्थस्य सुखप्रतिपत्तये भगवता तीर्थकता द्वौ दृष्टान्तौ 'प्रज्ञप्तौ' प्ररूपितौ, तपथा-संझिरष्टान्तोसंशीयावृत्तिः झिदृष्टान्तश्च । अथ कोऽयं संझिदृष्टान्तो?, ये केचन 'इमें प्रत्यक्षासभाः पइमिरपि पर्यातिमिः पर्याप्ताः ईहापोहविमर्शरूपा ॥३५७॥ संज्ञा विद्यन्ते येषां ते संझिनः, पञ्चेन्द्रियाणि येषां ते पञ्चेन्द्रियाः, करणपर्याप्त्या पर्याप्तकाः, एषां च मध्ये कविदेकः पद्दजीवनिकायान् प्रतीत्यैवंभूता 'प्रतिज्ञा' नियम कुर्यात् , तद्यथा-अहं पट्सु जीवनिकायेषु मध्ये प्रथिवीकायेनैवैकेन वालुकाशिलोपललवणादिवरूपण 'कृत्यं कार्य कुर्या, स चैवं कृतप्रतिज्ञस्तेन तसिन् तसा वा करोति कारपति, शेषकायेभ्योऽहं विनिवत्तः, | तस्य च कृतनियमस्वंभूतो भवत्यध्यवसायः, तपथा-एवं खल्वहं पृथिवीकायेन कृत्यं करोमि कारयामिक तसच सामान्यकृतप्रति18स विशेषाभिसंधिव भवति, तपथा-अमुना कृष्णेनामुना वा श्वेतेन पृथिवीकायेन कार्य करोनि कारयामि च, स तस्मात्प18 थिवीकायादनिवृत्तोप्रतिहतप्रत्याख्यातपापकर्मा भवति, तत्र खननसाननिषीदनवम्बर्तनोचारप्रश्रवणादिकरणक्रियासद्भाबाद, एक8 मप्तेजोवायुवनस्पतिष्वपि वाच्यं, तत्रापूकायेन खानपानावगाहनभाण्डोपकरणधावनादिषु उपयोगा, तेजःकायेनापि पचनपा-18 चनवितापनप्रकाशनादिषु, वायुनापि व्यञ्जनतालवृन्तोडपादिव्यापारादिषु प्रयोजन, वनस्पतिनाऽपि कन्दमूलपुष्पफलपत्रबाशाखायुपयोगः, एवं विकलेन्द्रियपत्रेन्द्रियेष्वप्यायोज्यमिति । तथैकः कथित् पट्खपि जीवनिकायेषु अविरतः असंयतलाच तैरसौ 'कार्य' सावधानुष्ठानं खयं करोति कारयति च तत्परैः, तस्य च कचिदपि निश्चेरमावादेवभूतोऽभ्यवसायो भवति, वयHथा-एवं खल्वहं पइभिरपि जीवनिकायैः सामान्येन कृत्यं करोमि, न पुनस्तद्विशेषप्रतिक्षेति, स च तेषु पदस्खपि जीवनिकाय प्वसंयतो विरतोप्रतिहतप्रत्याख्यातपापकर्मा भवति, एवं मृषावादेऽपि वाच्यं, तद्यथा-इदं मया वक्तव्यमनृतमीहग्भूतं तु न वक्त1 व्यं, स च तसान्मृषावादादनिवृत्तवादसंयतो भवति, तथाऽदत्तादानमप्याश्रित्य वक्तव्यं, तद्यथा-इदं मयाऽदत्तादानं ग्राममिदं तु न प्रायमित्येवं मैथुनपरिग्रहेष्वपीति । तथा क्रोधमानमायालोभेष्वपि स्वयमभ्यूह्य वाच्यं । तदेवमसौ हिंसादीन्यकुर्वमप्यविरतखा18तत्प्रत्ययिक कर्माश्रवति, तथा चासावविरतिप्रत्ययिक कर्म चिनोतीति, एवं देशकालखमावविप्रकृष्टेष्वपि जन्तुष्वमित्रभूतो-18 ऽसौ भवति तत्प्रत्ययिकं च कर्माचिनोतीति, सोऽयं संज्ञिदृष्टान्तोऽभिहितः । स च कदाचिदेकमेव पृथिवीकार्य व्यापादयति शेषेषु निवृत्तः कदाचिहावेवं त्रिकादिकाः संयोगा भणनीया यावत्सर्वानपि व्यापादयतीति । स चैवं सर्वेषां व्यापादकखेन व्यवस्थाप्यते, सर्व विषयारम्भप्रवृत्तेः, तत्प्रवृत्तिरपि तदनिवृत्तेः, यथा कश्चिद् ग्रामघातादौ प्रवृत्तो यद्यपि च न तेन विवक्षितकाले | केचन पुरुषा दृष्टास्तथाऽप्यसौ तत्प्रवृत्तिनिवृत्तेरभावात्तद्योग्यतया तद्घातक इत्युच्यते, इत्येवं दार्शन्तिकेऽप्यायोज्यम् ॥ संज्ञिदृष्टान्तानन्तरमसंज्ञिदृष्टान्तः प्रागुपन्यस्तः सोऽधुना प्रतिपाद्यते-संज्ञानं संज्ञा सा विद्यते येषां ते संझिनस्तत्प्रतिषेधादसंझिनो मनसो ;व्यताया अभावात्तीबातीवोध्यवसायविशेषरहिताः प्रसुप्तमत्तमूर्च्छितादिवदिति, ये इमेऽसंझिनः तद्यथा-पृथिवीकायिका यावदनस्पतिकायिकाः, तथा षष्ठा अप्येके त्रसाः प्राणिनो विकलेन्द्रिया यावत्संमूच्छिनः पञ्चेन्द्रियाः, ते सर्वेऽप्यसंझिनो येषां नो 'सर्को विचारो मीमांसा विशिष्टविमर्शो विद्यते यथा कस्यचित्संझिनो मन्दमन्दप्रकाशे साणुपुरुषोचिते देशे किमयं १ कर्तव्याकर्त्तव्यभेदानपेक्ष्य बहुत्वं । २ व्यापारयति प्र.। ३ न प्रवृत्तः। ४ उपयोगस्य भावमनोरूपतास्वीकारात्, स चास्ति तेषां । ५ तीमाः संझिपर्याप्तकस्योत्कटयोगिनः अतीवस्तु सूक्ष्मसंपरायाणां । ६ गुणदोषाम्वेषणपुरस्सरः॥ प्रत्याख्यानाध्य. ॥३६७॥ Recentrateeketates Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy