SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ 244 झानावृत एकेन्द्रियादिरपि सर्वेषामेव प्राणिनां विरतेरभावात्तयोग्यतया प्रत्येक वध्येषु घातकचिचं समादाय नित्यं प्रशठव्यतिपातचि-18 २ श्रुतस्क- तदण्डो भवतीति, इदमुक्तं भवति-यथाऽसौ तसागृहपतिराजादिघातादनुपशान्तरः कालावसरापेक्षितया वधमकुर्वाणोऽप्यविरति- ख्याना० ग्घेशीला- सद्भावाद्वराम निवर्त्तते तत्प्रत्ययिकेन च कर्मणा बध्यते एवं तेऽपि एकेन्द्रियविकलेन्द्रियादयस्तत्प्रत्ययिकेन [च कर्मणा बध्यन्ते, एवं अविरतख शीयावृत्तिः मृषावादादत्तादानमैथुनपरिग्रहेष्वपि प्रतिज्ञाहेतुदृष्टान्तोपनयनिगमनार्थविधानेन पञ्चावयवत्वं वाच्यमिति, इहैवं पञ्चावयवस्था ॥३६५॥ वाक्यस्य सूत्राणां विभागो द्रष्टव्यः, तद्यथा-'आया अपञ्चक्खाणी यावि भवतीत्यत आरभ्य यावत्पावे य से कम्मे कईत्ति इतीयं प्रतिज्ञा, तत्र परः प्रतिक्षामात्रेणोक्तमनुक्तसममितिकृता चोदयति, तद्यथा-'तत्थ चोयए पण्णवर्ग एवं वयासीत्यत आरभ्य यावले ते एवमाईसु मिच्छं ते एवमाहंसुत्ति । तत्र प्रज्ञापकचोदकं प्रत्येवं वदेत् , तद्यथा-यन्मया पूर्व प्रतिज्ञातं तत्सम्यक्, कस्य । हेतोः १-केन हेतुनेति चेत् , तत्र हेतुमाह-'तत्थ खलु भगवया छ जीवनिकाया हेऊ पण्णता इत्यत आरभ्य यावत् मिच्छादंस सल्ले' इत्ययं हेतुः, तदस्य हेतोरनैकान्तिकलव्युदासार्थ स्वपक्षे सिद्धिं दर्शयितुं दृष्टान्तमाह, तद्यथा-'तत्थ खलु भगवया वहए| दिद्रुते पण्णत्ते इत्यत आरभ्य यावत् खणं लणं वहिस्सामीति पहारेमाणे ति, तदेवं दृष्टान्त प्रदर्श्य तत्र च हेतोः सत्ता स्वाभि-8 प्रेता परेण भाणयितुमाह-'से किं नु हुँणाम से वहए इत्यादेरारभ्य यावद्धन्ता भवति' तदेवं हेतोदृष्टान्ते सत्त्वं प्रसाध्य हेतोः । पक्षधर्मसं दर्शयितुमुपनयार्थ दृष्टान्तधर्मिणि हेतोः सत्ता परेणाभ्युपगतामनुवदति-'जहा से वहए इत्यत आरभ्य यावण्णिचं पस-2 ॥३६५॥ ढविउवायचित्तदंडे'त्ति, साम्प्रतं हेतोः पक्षधर्मखमाह-'एवमेव वाले अवीत्यादीत्यत आरभ्य यावत्पावे य से कम्मे काईत्ति । तदेवं प्रतिज्ञाहेतुदृष्टान्तोपनयप्रतिपादकानि यथाविधि सूत्राणि विभागतः प्रदश्योधुना प्रतिज्ञाहेलोः पुनर्वचनं निगमनमित्ये| तत्प्रतिपादयितुमाह-'जहा से वहए तस्स वा गाहावइस्स इत्यादि यावण्णिचं पसढविउवायचित्तदंडे'त्ति, एतानि शाच प्रतिज्ञाहेतुदृष्टान्तोपनयनिगमनान्यर्थतः सूत्रः प्रदर्शितानि, प्रयोगस्खेवं द्रष्टव्यः-तत्राप्रतिहतप्रत्याख्यातक्रिय आत्मा पापानु|बन्धीति प्रतिज्ञा, सदा षड्जीवनिकायेषु प्रशठव्यतिपातचित्तदण्डखादिति हेतुः, स्वपरावसरापेक्षितया कदाचिदव्यापादयमपि । राजादिवधकवदिति दृष्टान्तः, यथाऽसौ वधपरिणामादनिवृत्तखाद्वध्यस्यामित्रभूतस्तथाऽत्माऽपि विरतेरभावात्सर्वेष्वपि सत्त्वेषु | नित्यं प्रशठव्यतिपातचित्तदण्ड इत्युपनयः, यत एवं तस्मात्पापानुबन्धीति निगमनम् । एवं मृषावादादिष्वपि पश्चावयवखं योजनीयमिति, केवलं मृषावादादिशब्दोचारणं विधेर्य, तच्चानेन विधिना नित्यं प्रशठमिथ्यावादचित्तदण्डखात् तथा नित्यं प्रशठादत्तादानचित्तदण्डखादित्यादि ॥ तदेवं सर्वात्मना षट्खपि जीवनिकायेषु प्रत्येकममित्रभूततया पापानुबन्धिखे प्रतिपादिते परो व्यभिचारं दर्शयबाह णो इणढे समझे [चोदकः ] इह खलु बहव पाणा जे इमेणं सरीरसमुस्सएणं णो दिट्ठा वा सुथा वा नाभिमया वा विनाया वा जेसिं णो पत्तेयं पत्तेयं चित्तसमायाए दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूते मिच्छासंठिते निचं पसढविउवायचित्तदंडे तं० पाणातिवाए जाव मिच्छादसणसल्ले ॥(सूत्रं६५) आचार्य आह-तत्थ खलु भगवया दुवे दिटुंता पण्णता, तं०-सन्निविटुंते य असन्निदिटुंते य, से किं तं सन्निविट्ठते, जे इमे सन्निपंचिंदिया पजसगा एतेसि गं छजीवनिकाए पडुचतं०-पुढवीकार्य जाब तस कायं, से एगइओ पुरवीकाएणं किचं करेहवि कारवेइवि, तस्स णं एवं भवइ-एवं खलु अहं पुरवीकारणं सूत्रकृताङ्गे किचं करेमिवि कारवेमिवि, णो चेव णं से एवं भवइ इमेण वा इमेण वा, से एतेणं पुढवीकारणं किचं करे२ श्रुतस्क-18 इवि कारवेइवि सेणं तातो पुढवीकायाओ असंजयअविरयअप्पडिहयपचक्खायपावकम्मे यावि भवइ, एवं ४ प्रत्यान्धे शीला ख्याना कीयावृत्तिः जाव तसकाएति भाणियवं, से एगइओ छजीवनिकाएहिं किचं करेइवि कारवेइवि, तस्स णं एवं भवह-एवं अविरतस्य खलु छजीवनिकाएहिं किचं करेमिवि कारवेमिवि, णो चेव णं से एवं भवइ-इमेहिं वा इमेहिं वा, से य तेहिं पापबन्ध: ॥३६६।। छाहिं जीवनिकाएहिं जाव कारवेइवि, से य तेहिं छहिं जीवनिकाएहिं असंजयअविरयअप्पडिहयपचक्खा यणवकम्मे तं० पाणातिवाए जाव मिच्छादसणसल्ले, एस खलु भगवया अक्खाए असंजए अविरए अप्पडिहयपचक्खायपावकम्मे सुविणमवि अपस्सओ पावे य से कम्मे कज्जा, से तं सन्निदिटुंते ॥ से किं तं असन्निदिटुंते ?, जे इमे असन्निणो पाणा तं०-पुढचीकाइया जाव वणस्सइकाइया छट्ठा वेगइया तसा पाणा, जर्सि णो तकादवा सना ति वा पमा ति वा मणा ति वा वई वा सयं वा करणाए अनेहिं वा कारावेसए करतं वा समणुजाणित्तए, तेऽविणं वाले सधेसि पाणाणं जाव सबेसिं सत्ताणं दिया था राओ वा सुत्से वा जागरमाणे वा अमित्तभूता मिच्छासंठिया निषं पसढविउवातचित्सदंडा तं०-पाणाहवाते जाव मिच्छादसणसल्ले, इवेव जाव णो चेव मणो णो चेव वई पाणाणं जाव सत्ताणं दुक्खणयाए सोयणयाए जूरणयाए तिप्पणयाए पिट्टणयाए परितप्पणयाए ते दुक्खणसोयणजावपरितप्पणवहवंधण ॥३६६॥ परिकिलेसाओ अप्परिविरया भवंति ॥ इति खलु से असनिणोऽवि सत्ता अहोनिसिं पाणातिवाए HINI ese 10 Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy