SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ स्थावरगतानां न बसता भिन्नभिन्नकर्मोदयत्वात् । 275-276 ७७ सू० श्रावकस्यैकस्मादपि प्राणातिपातादविर मणं, बसस्थावराणां परस्परगमागमात्, इत्युदकः । वसस्थावरानुच्छेदान्नास्माकमेतत्, भवन्मते परस्परं सर्वेषां गमागमाद् दण्डनिक्षेपासम्भवः । 277 ७८ ,, अगारिभूतस्यानगारस्य गृहस्थवधे नान गारनिवृत्तिभङ्गः १ अगारिभूतस्यानगारस्य न सर्वदण्डत्यागः २ अन्यतीर्थीभूतस्यानगारस्य पूर्वमन्यतीथिकस्यासमाचरणं ३ च यथोभयसंमतं तथाऽत्र भूतशब्देनार्थः । 278-279 स्थूलव्रतोच्चारे स्वार्थक्रियानिषेधे कालकरणे सम्यक्कालः, अनगारत्वस्य चतुर्दश्यादिपौषधस्य चाशक्तौ भक्तप्रत्याख्यानस्य विविधविविधनाश्रयकाले सम्यक्काल:, " P. अविरतानां दुर्गतिः, अनारम्भाणां सुगतिः, अल्पेच्छादिगुणवतां देशविरतानां सुगतिः, आरण्यकादीनां स्वघातनिवारिणामासुरत्वं, च्युतस्य चैलमूकत्वं, दीर्घसमाल्पायुष्कश्रमणोपासकानां सुप्रत्याख्यानात्सद्गतिः, केवलसामायिकवतां सद्गतिः, गृहीतपरिमाणमुत्कलदेशयोस्त्रसस्थावरगमागमाच्च नैवाविषयं प्रत्याख्यानम् । बुद्ध्वा पापकरणाकरणयो: परलोकस्य विघ्नः शुद्धिश्च, एवमेवोदकस्य गमने आदरादिप्रेरणा, गौतमोक्तश्रद्धानादि, पञ्चयामप्रतिपत्तिप्रेरणा, उपवीरमागत्य तत्प्रतिपत्तिः । (नगमादिनयव्याख्या, ज्ञानक्रियानययोविचारश्च) । 279-284 ॥ इति द्वितीयः श्रुतस्कन्धः ।। ॥ इति सूत्रकृताङ्गविषयानुक्रमः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy