________________
सूत्रकृताङ्गे २ श्रुतस्क न्धे शीलाङ्कीयावृत्तिः
॥४२२॥
सूत्रकृताङ्गे
२ तस्क न्धे शीलाङ्कीयावृत्तिः
॥४२३॥
282
,
'असूर्येषु' निवान्धकारेषु फिल्मप्रधानेषु नरकस्थानेषु सन्ते च देवा नारका वा प्रसत्वं न व्यभिचरन्ति तेषु यद्यपि द्रव्याणातिपातो न संभवति तथापि ते भावतो व प्राणातिपातस्तद्विरतेर्विषतां प्रतिपद्यन्ते ततोऽपि देवलोकाता नरकोद्धृताः शिष्टपओन्द्रियति तथाविधमनुष्येषु चैतसमुत्पद्यन्ते तथा 'तमोरूपसाए' चि अन्धरधिरता प्रत्यायान्ति से चोभयोरप्यवस्थपोसत्वं न व्यभिचरन्ति इत्यतो न निर्विषयं प्रत्याख्यानम् एतेषु च द्रक्तोऽपि प्राणातिपातः संभवतीति ॥ साम्प्रतं प्रत्यक्षसिद्धमेव विषये दर्शयितुमाह-भगवं च उदाहरित्यादि, भगवानाह पो दि प्रत्याख्यानं गृह्णाति तथा द्दीर्घायुष्काः 'प्राणाः प्राणिनः, ते च नारकमनुष्यदेवा द्वित्रिचतुःपञ्चेन्द्रियतिर्यञ्चच संभवन्ति, ततः कथं निर्विषयं प्रत्याख्यानमिति:, शेषं सुगमं, यावत् 'णो णेयाउए भवद्द' ॥ एवमुत्तरसूत्रमपि तुल्यायुष्क विषयं समानयोगक्षेमवाद्व्याख्येयं ॥ तथाऽल्पायुष्कसूत्र मप्यतिस्पष्टत्वात्सूत्रसिद्धमेव, इयांस्तु विशेषो यावत्ते न म्रियन्ते तावत्प्रत्याख्यानस्य विपयस्त्रसेषु वा समुत्पन्नाः सन्तो, विषयतां प्रतिपद्यन्त इति । पुनरपि श्रावकाणामेव दिखतसमाश्रयणतः प्रत्याख्यानस्य विषयं दर्शयितुमाह - 'भगवं चणमित्यादि सुमर्म यावत् 'वयं णं सामाइयं देसायकासियति देवेऽवकाशो देशारकाशः तत्र भवं देशाकाशिक, हदमुक्त भवति पूर्वगृहीतस दिग्जत योजनशतादिकस्य यत्प्रतिदिनं संक्षिप्ततरं योजनगव्यूतिपचनगृदमर्यादादिकं परिमाणं विष संदेशावकाशिकमित्युच्यते देव दर्शयति- 'पुरत्या पायीण'मित्यादि, 'पुरस्थि' चि प्रातरेव प्रत्याख्यानावसरे दिगाश्रितमे बंभूतं प्रत्याख्यानं करोति तद्यथा 'प्राचीनं' पूर्वाभिमुखं प्राच्यां दिश्येतावन्मयाज्य गन्तव्यं तथा 'प्रतीचीनं' प्रतीच्यामपरस्यां दिशि तथा दक्षिणाभिमुखं- दक्षिणस्यामेवमुदीच्यां दिश्येतावन्यवाऽद्य पञ्चयोजनमात्रं तदधिकमूनवरं वा गन्तव्यमित्येवंभूतं स प्रतिदिनं प्रत्याख्यानं विधत्ते, तेन च गृहीतदेशावकाशिकेनोपासकेन सर्वप्राणिभ्यो गृहीतपरिमाणात्परेण दण्डो निक्षिप्त:परित्यक्तो भवति तथासौ श्रावकः सर्वशाणभूतजीवसचेषु क्षेमंकरोऽहमसि इत्येवमव्यवसायी भवति, रात्र गृहीतपरिमाणे देशे ये आरेण त्रसाः प्राणा येषु श्रमणोपासकस्यादान इत्यादेरारभ्याऽऽमरणान्तो दण्डो निक्षिप्तः - परित्यक्तो भवति, ते च त्राः प्राणाः स्वायुष् परित्यज्य तत्रैव गृहीतपरिमाणदेश एवं योजनादिदेशाभ्यन्तर एवं प्रसाः प्राणास्तेषु प्रत्यायान्ति ददमुकं भवति गृहीतपरिमाण सायुकं परित्यज्य सेवेवोत्पद्यन्ते तथ तेषु श्रमणोपासकख सुत्याख्यानं भवति उभयचापि सपा शेर्पा सुगम, पाप णो पाउ भवति' ।।
,
"
तत्थ आरेणं जे तसा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खिते ते तओ आउं विप्पजहंति विप्पजहित्ता तत्थ आरेणं चैव जाव थावरा पाणा जेहिं समणोवासगस्स अट्ठाए दंडे अणिक्खिते अणट्टाए दंडे णिक्खित्ते तेसु पञ्चायंति, तेहिं समणोवासगस्स अट्ठाए दंडे अणिक्खित्ते अडाए दंडे णिक्रियते ते पाणानि तुति ते तसा ते चिरहिया जाव अपि भेदे से० ॥ तत्थ जे आ रेणं नसा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए० तओ आरं विप्यजहंति विष्पजहिता तत् परेण जे तसा भायरा पाणा जहिं समणोवासगस्स आपाणसो आमरणंताए तेसु पचायति हिं समणोवास गरम सुपचवायं भवइ, ते पाणावि जाव अपि भेदे से० ॥ तत्थ जे आरेणं धाचरा पाणा जेहिं समणोपासगरस अड्डाए दंडे अणिक्खिसे अणट्टाए निक्सिते ते तओ आई विप्पति विष्पजहिसा तत्थ आरणं चैव जे तसा पाणा जेहिं समणोपासगरस आपाणसो आमरणंताए तेसु पचायनि तेसु समणोवासगस्म सुपयवा भव ते पाणावि जाव अपि भेटे से णो० ॥ तत्थ जे ने आरेणं जे थावरा पाणा जेहिं समणोवासगस्स अट्टाए दंडे अणिकिम्यते अणाए गिक्सित्ते, ते तओ आविष्क जति विप्यजहिता से तत्थ आरणं चैव जे भावरा पाणा जेहिं समणोवासगस्स अट्ठा दंडे अि अट्टाए णिक्खिते तेसु पच्चायति, तेहिं समणोवासगस्स अट्ठाए अणट्टाए ते पाणावि जाव अपि भेदे मे णो० ॥ तत्व जे ते आरणं भावरा पाणा जेहिं समणोचामरस अडाए इंडे अणिनिने अणट्टाए निओ आविष्पजति विप्यजहिता तत्थ परेण जे तसधावरा पाणा जेहिं समणोपासमस्स आपाणमो आमरणंता ने पचायति नहिं समणोवासगरस सुपननम्यायं भव मे पाणावि जाव अपि भेदे से णो या उए भव । तत्थ जे ने परेणं नसधावरा पाणा जेहिं समणोपासगरम आषाणसो आमरणंताए ते तओ आई विप्यजति विप्यजहिता तर आरणं जे नमा पाणा जेहिं समणोपासगरस आयाणमो आमरणंताए तेसु पथाति, मेहिं समणोवामगस्म सुपायं भव, ते पाणावि जाव अपि भेद्रे मे णो नेपाउए भव । नन्थ जे ते परेणं नसावरा पाणा जेहिं समणोवासगस्स आपाणमो आमरणंताए० ने तओ आई विप्पजति विप्पजहित्ता तत्थ आरेणं जे श्रावरा पाणा जेहिं समणोवासगरम अडाए दे अणिक्सिने अणद्वारा निक्लिने ते पचायनि, जेहिं समणोवासगस्म अडाए अणि
०
Jain Education International
For Private & Personal Use Only
७ नाळ
दीपाय.
||४२२||
ल
न्यायाध्य.
॥४२३॥
www.jainelibrary.org