SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताशे २ श्रुतस्कन्धे शीलाङ्कीयावृत्तिः ॥४२४॥ 283 rai angry क्खित्ते जाव ते पाणावि जाव अयंपि भेदे से णो० ॥ तत्थ ते परेणं तसधावरा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए० ले त आई विप्पजहंति विप्पजहित्ता ते तत्व परेणं चेच जे तसचाचरा पाणा जेहिं समणोवासगस्स आपाणसो आमरणंताएं० तेसु पचायति, जेहिं समणोबासगस्स सुदवखायं भव, ते पाणावि जाव अपि भेदे से णो० ॥ भगवं च णं उदाहण एतं भूयं ण एतं भवं ण एतं भविस्संति जणं तसा पाणा वोच्छिजिहिंति धावरा पाणा भविस्संति, धावरा पाणावि वोच्छिजिहिंति तसा पाणा भविस्संति, अवोच्छिन्नेहिं तसथावरेहिं पाणेहिं जपणं तुभे वा अन्नो वा एवं वदह-स्थि णं से केइ परिवाए जाव णो णेयाउए भवइ ॥ ( सूत्रं ८० ) ॥ -- एवमन्यान्यप्यष्ट सूत्राणि द्रष्टव्यानि सर्वाण्यपि, नपरं तत्र प्रथमे सूत्रे देव यमाख्यातं राचैवंभूतं तद्यथा गृहीतपरिमाणे देशे ये सास्ते गृहीतपरिमाणदेशस्वास्तेष्वेव सेनृत्पद्यन्ते । तथा द्वितीयं सूत्रं सारादेशवर्तिनसाः आरादेशवर्तिषु स्थावरे नृत्ययन्ते ॥ तृतीये बारादेशपतिंनखसा गृहीतपरिमाणादेशाद्वहियें प्रसाः स्वावराय पृत्पद्यन्ते । तथा चतुर्यसूत्र खारादेशवर्तिनो ये स्थावरा से तद्देशवर्तिध्वेव सेत्पद्यन्ते ॥ पञ्चमं सूत्रं तु आरादेशवर्तिनो वे स्वारास्ते तदेशवर्तिस्थावरेत्पद्यन्ते ॥ षष्ठं सूत्रं तु परदेशवर्तिनो ये स्थावराले गृहीतपरिमायस्थे ( परदेशवर्त्तिषु प्रसस्थावरेत्पद्यन्ते ॥ सप्तम सिदं परदेशवर्तिनो ये सस्थावरास्ते आरादेशवर्तिषु सेत्पद्यन्ते ॥ अष्टमत्रं तु परदेशवर्तिनो ये सखायरास्ते आदेशपर्तिस्थाचरेत्पयन्ते ॥ नवमसूत्रं तु परदेशवर्तिनो ये सस्थावरास्ते परदेशवर्तिष्वेव त्रसस्थावरेषूत्पद्यन्ते । एवमनया प्रक्रियया नवापि सूत्राणि भणनीयानि, तत्र यत्र यत्र त्रसास्तत्रादानशः - आदेरारभ्य श्रमणोपासकेनामरणान्तो दण्डस्त्यक्त इत्येवं योजनीयं यत्र तु स्थावरास्तशार्थाय दण्डो न निक्षिप्तो न परित्वको नर्थाय च दण्डः परित्यक्त इति शेषाक्षरघटना तु स्वयुद्ध्या विधेवेति ॥ संदे बहुभिर्दृष्टान्तेः सविषयतां आपल्याख्यान प्रसाध्यानात्यन्तासंपत पोचख चैव दर्शवितुमाह-'भगवं चणं उदाह रित्यादि, भगवान गौतमस्वाम्युदकं प्रत्येतदाह वयचा नैवतमनादिके काले प्रामतिक्रान्तेनाप्येनन् काले मनायेर्तमानकाले (यत्) प्रसाः प्राणाः सर्वथा पिता खजात्युच्छेदेनोच्छेत्सन्ति-स्थावरा भविष्यन्तीति तथा स्थावराष प्राणिनः कालवेऽपि नैव समुच्छेत्खन्ति सा भविष्यन्ति यद्यपि तेषां परस्परसंक्रमेण गमनमस्ति तथापि न सामस्त्येनान्पतरेपामितरच सद्भावः तथादि न भूतः संभवोऽस्ति यत प्रत्याख्यानिनमेकं विहायापरेषां नारकाणां हीन्द्रियादीनां तिरथां मनुष्यदेवानां च सर्वदाऽप्यभावः एवं च त्रसविषयं प्रत्याख्यानं निर्विषयं भवति यदि तस्य प्रत्याख्यानिनो जीवत एव सर्वेऽपि नारकादयस्त्रसाः समुच्छिद्यन्ते, न चास्य प्रकारस्य संभवोऽस्त्युक्तन्यायेनेति, स्थावराणां चानन्तानामनन्तत्वादेव नासंख्येयेषु प्रसेपूत्पाद इति सुप्रतीतमिदं । तदेवमव्यवस्थापरैव प्राणिभिर्यद्वदत वृषमन्यो वा कविद्वदति तद्यथा - नास्त्यसौ पर्यायो पत्र श्रमणोपासकासविषयोऽपि दण्डपरित्याग इति तदेतदुक्तनीत्या सर्वमशोभनमिति । सांप्रतमुपसंनिरादभगवं चणं उदाहू आउसंतो ! उदगा जे खलु समणं वा माहणं वा परिभासेह मिति मन्नति आगमि सा जाणं आगमिता दंसणं आगमिता चरितं पावाणं कम्माणं अकरणपाए से खलु परलोगपलिमंचसाए चिड, जे खन्दुसमणं वा माहणं वा यो परिभासह मिति मनंति आगमिता णाणं आगमित्ता दंसणं आगमित्ता चरितं पावाणं कम्माणं अकरणयाए से खलु परलोगविसुद्धीए चिट्ठा, तए णं से उदए पेढालते भगवं गोपमं अणादायभाणे जामेव दिसिं पाउन्भूते तामेव दिसिं पहारेत्थ गमणाए ॥ भगवं चणं उदा आउतो उदगा ! जे खलु तहाभूतस्स समणस्स वा माहणस्स वा अंतिए एगमवि आरियं धम्मियं सुचवणं सोचा निसम्म अप्पणी चैव सुहमाए पडिलेहाए अणुत्तरं जोगखेमपर्य लंभिए समाणे सोवि ताय तं आदाइ परिजाणेति वंदति नम॑सति सकारेह संमाणेह जाच कलाणं मंगलं देवयं चेह पशुवासति ॥ नए णं से उदर पेढालपुत्ते भगवं गोपमं एवं वयासी - एतेसि णं भंते पहाणं पुि अनाणार असवणपाए अबोहिए अणभिगमेणं अदिट्ठाणं असुषाणं अनुयाणं अविनाषाणं अयोगडाणं अणिगाणं अविच्छिन्नाणं अणिसिद्वाणं अणिबूदाणं अणुवहारियाणं एपमहं णो सद्दहियं णो पसियं णो रोहयं एतेसि णं भंते पहाणं एहि जाणपाए सवणधार मोहिए जाव उदहारणयाए एयमई सरहामि पत्तियामि रोमि एवमेव से जहे तुम्भे वदह । तए णं भगवं गोपमे उदयं दाल एवं वयासीसरहाहि णं अजो पत्तियाहि णं अजो रोएहि मं अजो। एवमेषं जहा णं अम्हे वयामो, तए णं से उद पेढालपुत्ते भगवं गोयमं एवं वयासी - इच्छामि णं भंते! तुब्भं अंतिए चाउज्जामाओ धम्माओ पंचमहवयं सपदिकमणं धम्मं उपसंपत्ति णं विहरिए । तर णं से भगवं गोयमे उदयं पेढालपुतं महाय जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छत्ता तए णं से उदए पेढालपुत्ते समणं भगवं महा Jain Education International For Private & Personal Use Only ७ नाळ न्दीयाध्य. ॥४२४॥ www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy