________________
Taerarseaseseare
ॐॐॐॐॐॐॐॐॐ
281 तसा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते, तओ आउं विप्पजहंति विप्पजहिता तत्थ आरेणं चेव जे तसा पाणा जेहिं समणोवासगस्स आयाणसो जाव तेसु पञ्चायंति, जेहिं समणोवासगस्स सुपच्चवायं भवइ, ते पाणावि जाव अपि भेदे से०॥ (सूत्रं ७९)॥
पुनरपि गौतमस्वाम्युदकं प्रतीदमाह-तद्यथा-बहुभिः प्रकारैस्वससद्भावः संभाव्यते, ततश्चाशून्यस्तैः संसारः, तदशून्यत्वे 16न निर्चिपयं श्रावकस्य त्रसवधनिवृत्तिरूपं प्रत्याख्यानं । तदधुना बहुप्रकारत्रससंभूत्याऽशून्यतां संसारस्य दर्शयति-भगवानाह
'सन्ति' विद्यन्ते शान्तिप्रधाना वा एके केचन श्रमणोपासका भवन्ति, तेषां चेदमुक्तपूर्व भवति-संभाव्यते च श्रावकाणामेवंभूतस्य वचसः संभव इति, तद्यथा-न खलु वयं शक्नुमः प्रव्रज्यां ग्रहीतुं, किंतु ? वयं णमिति वाक्यालङ्कारे चतुद्देश्यष्टमीपौणेमासीपु संपूर्ण पौषधमाहारशरीरसत्कारब्रह्मचर्याच्यापाररूपं पौपधं सम्यगनुपालयन्तो विहरिष्यामः, तथा स्थूलप्राणातिपातमृषा| वादादत्तादानमैथुनपरिग्रहं प्रत्याख्यास्यामो 'द्विविध' मिति कृतकारितप्रकारद्वयेन अनुमतेः श्रावकस्याप्रतिषिद्धत्वात् तथा 'त्रिविधेनेति मनसा वाचा कायेन च, तथा 'मा' इति निषेधे 'खलु' इति वाक्यालङ्कारे मदर्थे पचनपाचनादिकं पौषधस्थस्य मम कृते मा कोष्ट, तथा परेण मा कारयत, तत्राप्यनुमतावपि सर्वथा यदसंभवि तत्प्रत्याख्यास्यामः, ते एवंभूतकृतप्रतिज्ञाः सन्तः श्रावकाः अभुक्खाऽपीखाऽस्नाखा च पौषधोपेतबादासन्दीपीठिकातः प्रत्यारुह्य अवतीर्य सम्यक् पौषधं गृहीला कालं
| कृतवन्तः, ते तथाप्रकारेण कृतकालाः सन्तः किं सम्यककृतकाला उतासम्यगिति, कथं वक्तव्यं स्यादिति , एवं पृष्टनिग्रेन्थेरवसूत्रक. १||श्यमेवं वक्तव्यं स्यात्-सम्यकालगता इति, एवंच कालगतानामवश्यंभावी तेषां देवलोकेषूत्पादः, तदुत्पन्नश्च त्रस एव, ततश्च कथ सूत्रकृताङ्गे
II निर्विषयता प्रत्याख्यानस्योपासकस्येति ।। पुनरन्यथा श्रावकोद्देशेनैव प्रत्याख्यानस्य विषयं प्रदर्शयितुमाह-गौतमस्वाम्येवार तथा नाल२ श्रुतस्क- 'सन्ति' विद्यन्ते एके केचन श्रमणोपासकाः, तेषां चैतदुक्तपूर्व भवति, तद्यथा-खलु न शकुमो वयं प्रव्रज्यां ग्रहीतं. नापिन्दीयाध्य, न्धे शीला- चतहेश्यादिषु सम्यक पोपधं पालयितुं, वयं चापश्चिमया संलेखनक्षपणया क्षपितकाया यदिवा संलेखनाजोषणया सेवनया कीयावृत्तिः | जोपिताः-सेविता उत्तमाथेगुणेरित्यवंभूताः सन्तो भक्तपानं प्रत्याख्याय 'कालं' दीर्घकालमनवकाशमाणा विहरिष्यामः इदमक्तं ॥४२॥
भवति-न वयं दीर्घकालं पोपधादिकं व्रतं पालयितुं समथोंः, किंतु वयं सर्वमपि प्राणातिपातादिकं प्रत्याख्याय संलेखनया 18 संलिखितकायाश्चतुर्विधाहारपरित्यागेन जीवितं परित्यक्तुमलमिति, एतत्सूत्रेणैव दर्शयति-'सचं पाणाइवाय'मित्यादि, सुगम,
यावत्ते तथा कालगताः किं वक्तव्यमेतत्स्यात्-सम्यक् ते कालगता इति', एवं पृष्टा निग्रेन्था एतदचुः, यथा-ते सन्मनस:| शोभनमनसस्ते कालगता इति, ते च सम्यक्संलेखनया यदा कालं कुर्वन्ति तदाऽवश्यमन्यतमेषु देवलोकेषत्पद्यन्ते, तत्र चोत्पन्ना यद्यपि ते व्यापादयितुं न शक्यन्ते तथापि त्रसत्वात्ते श्रावकस्स त्रसवधनिवृत्तस्य विषयतां प्रतिपद्यन्ते ॥ पुनरप्यन्यथा प्रत्याख्यानस्य विषयमुपदर्शयितुमाह-भगवानाह-एके केचन मनुष्या एवंभूता भवन्ति, तद्यथा-महेच्छा महारम्भा महापरिग्रहा इत्यादि| सुगम, यावद्यैर्येषु वा श्रमणोपासकस्यादीयत इत्यादानं-प्रथमव्रतग्रहणं, तत आरभ्याऽऽमरणान्ताद्दण्डो निक्षिप्तः-पारेत्यक्तो | भवति, ते च तादृग्विधास्तस्माद्भवात्कालात्यये स्वायुषं विजहन्ति, त्यक्त्वा त्रसजीवितं ते भूयः पुनः खकर्म-खकृतं किल्बिष- ॥४२॥ मादाय-गृहीखा दुर्गतिगामिनो भवन्ति, एतदुक्तं भवति-महारम्भपरिग्रहखाते मृताः पुनरन्यतरपृथिव्यां नारकत्रसत्वेनोत्पद्यन्ते, ते च सामान्यसंज्ञया प्राणिनो विशेषसंज्ञया वसा महाकायाः चिरस्थितिका इत्यादि पूर्ववद्यावत् 'णो णेयाउए'त्ति पुनरप्यन्येन प्रकारेण प्रत्याख्यानस विषयं दर्शयितुमाह 'भगवं च णं उदाहरित्यादि, पूर्वोक्तेभ्यो महारम्भपरिग्रहवदादिभ्यो विपर्यस्ताः | सुशीलाः सुव्रताः सुप्रत्यानन्दाः साधव इत्यादि सुगम यावत् 'णो णेयाउए भवई'त्ति, एते च सामान्यश्रावकाः, तेऽपि त्रसे
वेवान्यतरेषु देवेषूत्पद्यन्ते, ततोऽपि न निर्विषयं प्रत्याख्यानमिति ॥ किश्चान्यत्-'भगवं च णं उदाहु'रित्यादि सुगमं यावत् 'णो णेयाउए भवईत्ति, एते चाल्पेच्छादिविशेषणविशिष्टा अवश्यं प्रकृतिभद्रकतया सद्गतिगामित्वेन त्रसकायेषूत्पद्यन्त इति द्रष्टव्यं ॥ किश्चान्यत् 'भगवं च णं उदाहु' रित्यादि-गौतमखाम्येव प्रत्याख्यानस्य विषयं दर्शयितुमाह-एके केचन मनुष्या एवंभूता भवन्ति, तद्यथा-अरण्ये भवा आरण्यकाः-तीर्थिकविशेषाः तथा आवसथिकाः-तीर्थिकविशेषा एव, तथा ग्रामनिमत्रिकाः तथा 'कण्हुईरहस्सिय'त्ति कचित्कार्ये रहस्यकाः कचिद्रहस्यकाः, एते सर्वेपि तीर्थिकविशेषाः, ते च नो बहुसंयता हस्तपादादिक्रियासु, तथा ज्ञानावरणीयावृतखात् न बहु विरताः सर्वप्राणभूतजीवसत्त्वेभ्यस्तत्स्वरूपापरिज्ञानात्तद्वधादविरता इत्यर्थः। ते तीर्थिकविशेषा बहसंयताः खतोऽविरता आत्मना सत्यामृषाणि वाक्यानि 'एवं मिति वक्ष्यमाणनीत्या वियुञ्जन्ति, 'एवं विप्पडियेदेति' कचित्पाठोऽस्यायमर्थः-एवंविधप्रकारेण परेषां प्रतिवेदयन्ति-ज्ञापयन्ति, तानि पुनरेवंभूतानि वाक्यानि | दर्शयति, तद्यथा-अहं न हन्तव्योऽन्ये पुनर्हन्तव्याः तथाऽहं नाज्ञापयितव्योऽन्ये पुनराज्ञापयितव्या इत्यादीन्युपदेशवाक्यानि । ददति, ते चैवमेवोपदेशदायिनः स्त्रीकामेषु मूच्छिता गृद्धा अध्युपपन्ना यावद्वर्षाणि चतुःपञ्चमानि वा षड्दशमानि वा अतो
ऽप्यल्पतरं वा प्रभूततरंवा कालं भुक्त्वा उत्कटा भोगा भोगभोगास्तान् ते तथाभूताः किश्चिदज्ञानतपःकारिणः कालमासे कालं कृखान्यतरेष्वासुरीयेषु स्थानेषु किल्विषेष्वसुरदेवाधमेषु स्थानेपूपपत्तारो भवन्ति, यदिवा प्राण्युपघातोपदेशदायिनो भोगामिलापुका ||
दुर्गतिगामिनावात्कालात्यये खायुपात प्रथमवतग्रहणं, त
eseseeeeeeeeeeeeeeeeeeeeeeeceseseseseedee
ececece Feseseseeeeeeeeeeeeeeeeeeseseser
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org