SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ 280 सूत्रकृताओं २ श्रुतस्क न्धे शीला ७नालन्दीयाध्य. श्रावकत्याख्यानस्व सविप यता कीयावृत्तिः ॥४१९॥ ॥१९॥ हेणं, मा खलु ममट्ठाए किंचि करेह वा करावेह वा तत्थवि पञ्चक्खाइस्सामो, ते णं अभोचा अपिचा असिणाइत्ता आसंदीपेढियाओ पचारुहिता, ते तहा कालगया किं वत्तवं सिया-सम्मं कालगतसि ?, वत्सवं सिया, ते पाणावि बुचंति ते तसावि वुचंति ते महाकाया ते चिरहिया, ते बहुतरगा पाणा जेहिं समणोवासगस्स सुपञ्चक्खायं भवइ, ते अप्पयरागा पाणा जेहिं समणोवासगस्स अपचक्खायं भवइ, इति से महयाओ जपणं तुम्भे वयह तं चेव जाब अयंपि भेदे से णो णेयाउए भवा॥ मग । णं उदाहु संतेगइया समणोवासगा भवंति, तेसिं च णं एवं युत्तपुवं भवइ, णो खलु वयं संचाएमो मुंडा भवित्ता अगाराओ जाव पचहत्तए, णो खलु वयं संचाएमो चाउद्दसट्टमुदिपुण्णमासिणीसु जाब अणुपालेमाणा विहरिसए, वयंणं अपच्छिममारणंतियं संलेहणाजूसणाजूसिया भत्तपाणं पडियाइक्लियाजाब कालं अणवकंखमाणा विहरिस्सामो, सर्व पाणाहवायं पञ्चक्खाइस्सामोजाव सर्व परिग्गहं पक्खाइस्तामो तिविहं तिविहेणं, मा वलु ममहाए किंचिवि जाव आसंदीपेडियाओ पच्चोरुहिता एते तहा कालगया, किं वत्तवं सिया संमं कालगयत्ति ?, वत्तई सिया, ते पाणावि वुचंति जाव अयंपि भेदे से णो णेयाउए भवह ॥ भगवं च णं उदाहु संतेगइया मणुस्सा भवंति, संजहा-महइच्छा महारंभा महापरिग्गहा अहम्मिया जाव दुप्पडियाणदा जाब सबाओ परिग्गहाओ अप्पडिविरया जावज्जीवाए, जेहिं समणोषासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते, ते ततो आउगं विप्पजहंति, ततो भुजो सगमादाए दुग्गइगामिणो भवंति, ते पाणावि वुचंति ते तसावि वुचंति ते महाकाया ते चिरहिया ते बहुयरगा आयाणसो, इति से महयाओ णं जपणं तुन्भे वदह तं चेव अयंपि भेदे से णो णेयाउए भवद ॥ भगवं च णं उदाहु संतेगइया मणुस्सा भवंति, तंजहा-अणारंभा अपरिग्गहा धम्मिया धम्माणुया जाव सधाओ परिग्गहाओ पडिविरया जावज्जीवाए, जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खिसे ते तओ आउगं विप्पजहंति ते तओ भुजो सगमादाए सोग्गइगामिणो भवंति, ते पाणावि वुचंति जाव णो णेयाउए भवइ ॥ भगवं च णं उदाहु संतेगइया मणुस्सा भवंति, तंजहा-अप्पेच्छा अप्पारंभा अप्पपरिग्गहा धम्मिया धम्माणुया जाव एगच्चाओ परिग्गहाओ अप्पडिविरया, जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खिसे, ते तओ आउगं विप्पजहंति, ततो भुज्जो सगमादाए सोग्गइगामिणो भवंति, ते पाणावि बुचंति जाव णो णेयाउए भवइ ॥ भगवं च णं उदाहु संतेगइया मणुस्सा भवंति, तंजहा-आरणिया आवसहिया गामणियंतिया कण्हुई रहस्सिया, जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते भवइ, णो बहुसंजया णो बहुपडिविरया पाणभूयजीवसत्तेहिं, अप्पणा सच्चामोसाइं एवं विप्पडिवेदेति-अहं ण हंतवो अन्ने हंतवा, जाव कालमासे कालं किचा अन्नयराई आसुरियाई किविसियाइं जाव उववत्तारो भवंति, तओ विप्पमुच्चमाणा भुजो एलमुयत्ताए तमोरूवत्ताए पच्चायंति, ते पाणावि वुचंति जाव णो णेयाउए भवइ ॥ भगवं च णं उदाहु संतेगइया पाणा दीहाउया जेहिं समणोवासगस्स आयाणसो आमरणंताए जाव दंडे णिक्खिसे भवइ, ते पुषामेव कालं करेंति, करित्ता पारलोइयत्ताए पञ्चायंति, ते पाणावि वुचंति ते तसावि बुचंति ते महाकाया ते चिरविड्या ते दीहाउया ते पहुयरगा, जेहिं समणोवासगस्स सुपञ्चक्खायं भवइ, जाव णो णेयाउए भव ॥ भगवं च णं उदाहु संतेगइया पाणा समाउया, जेहिं समणोवासगस्स आयाणसो आमरणंताए जाव दंडे णि- 1 क्खित्ते भवइ, ते सयमेव कालं करेंति करित्ता पारलोइयत्ताए पञ्चायंति, ते पाणावि वुचंति तसावि वुचंति ते महाकाया ते समाउया ते बहुयरगा जेहिं समणोवासगस्स सुपच्चक्खायं भवइ जाव णो णेयाउए भवइ ॥ भगवं च णं उदाहु संतेगइया पाणा अप्पाउया, जेहिं समणोवासगस्स आयाणसो आमरणंताए जाव दंडे णिक्खित्ते भवइ, ते पुवामेव कालं करेंति करेत्ता पारलोइयत्ताए पञ्चायंति, ते पाणावि वुचंति ते तसावि बुचंति ते महाकाया ते अप्पाउया ते बहुयरगा पाणा, जेहिं समणोवासगस्स सुपच्चक्खायं भवइ, जाव णो णेयाउए भवइ ॥ भगवं च णं उदाहु संतेगइया समणोवासगा भवंति, सेसिं च णं एवं वृत्तपुर्व भवइ-णो खलु वयं संचाएमो मुंडे भवित्ता जाव पच्चइत्तए, णो खलु वयं संचाएमो चाउद्दसट्ठमुहिट्ठपुण्णमासिणीसु पडिपुण्णं पोसह अणुपालित्तए, णो खलु वयं संचाएमो अपच्छिमं जाव विहरित्तए, वयं च णं सामाइयं देसावगासियं पुरत्या पाईणं वा पडिणं वा दाहिणं वा उदीणं वा एतावता जाव सबपाणेहिं जाव सबसत्तेहिं दंडे जिक्खिसे सबपाणभूयजीवसत्तेहिं खेमंकरे अहमंसि, तत्थ आरेणं जे cिeseeeeeeeeese भूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः eseseerateseeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeees ७नालन्दीयाव्य. श्रावकत्याख्यान स्य सविषयता ॥४२०॥ eeseeseseaestereo ॥४२०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy