________________
स्या दाम्पत्यं तत्र भव मैथुनम् अनय रहसि मैथुनप्रार्थनां काचिन कुर्यात् , यस्मादेतानि ।
भवन्ति 'संचीयमानाचाय' ज्ञात्वा सङ्कडिगया, तां चैकः कचिदा
आ. सू. ५६
श्रीआचारावृत्तिः (शी०)
श्रुतस्कं०२ चूलिका १ पिण्डैष०१ उद्देशः ३
221 अस्मरणाच्चैवं चिन्तयेद्-यथाऽहं गृहस्थ एव, यदिवा-स्त्रीविग्रहे शरीरे 'विपर्यासीभूतः' अध्युपपन्नः 'क्लीबे वा' नपुंसके वा, सा च स्त्री नपुंसको वा, तं भिक्षुम् 'उपसङ्क्रम्य' आसन्नीभूय ब्रूयात् , तद्यथा-आयुष्मन् ! श्रमण ! त्वया सहैकान्तमहं प्रार्थयामि, तद्यथा-आरामे वोपाश्रये वा कालतश्च रात्री वा विकाले वा, तं भिक्षु ग्रामधः-विषयोपभोगगतैव्यापारनियन्त्रितं कृत्वा, तद्यथा-मम त्वया विप्रियं न विधेयं, प्रत्यहमहमनुसर्पणीयेति, एवमादिभिर्नियम्य ग्रामासन्ने वा कुत्रचिद्रहसि मिथुनं-दाम्पत्यं तत्र भवं मैथुनम्-अब्रह्मेति तस्य धर्माः-तद्गता व्यापारास्तेषां परियारणा-आसेवना तया 'आउट्टामोत्ति प्रवर्तामहे, इदमुक्तं भवति-साधुमुद्दिश्य रहसि मैथुनप्रार्थनां काचित्कुर्यात् , तां चैकः कश्चिदेकाकी वा 'साइजेजत्ति अभ्युपगच्छेत् , अकरणीयमेतद् एवं 'सङ्ख्याय' ज्ञात्वा सङ्कडिगमनं न कुर्याद् , यस्मादेतानि |'आयतनानि' कम्र्मोपादानकारणानि 'सन्ति' भवन्ति 'संचीयमानानि' प्रतिक्षणमुपचीयमानानि, इदमुकं भवति-अन्यान्यपि कर्मोपादानकारणानि भवेयुः, यत एवमादिकाः प्रत्यपाया भवन्ति तस्मादसौ संयतो निर्ग्रन्थस्तथाप्रकारां स
डिं पुरःसङ्खडि पश्चात्सङ्घडिं वा सङ्कडिं ज्ञात्वा सङ्घडिप्रतिज्ञया 'नाभिसंधारयेद् गमनाय' गन्तुं न पर्यालोचयेदित्यर्थः॥ तथा
से भिक्खू वा २ अन्नयरिं संखडि सुच्चा निसम्म संपहावइ उस्सुयभूषण अप्पाणेणं, धुवा संखडी, नो संचाएइ तत्थ इयरेयरेहिं कुलेहिं सामुदाणियं एसियं वेसियं पिंडवायं पडिग्गाहित्ता आहारं आहारित्तए, माइट्ठाणं संफासे, नो एवं करिजा ॥ से तत्थ कालेण अणुपविसित्ता तत्थियरेयरेहिं कुलेहिं सामुदाणियं एसियं वेसियं पिंडवायं पडिगाहित्ता आहारं आहारिजा ॥ (सू. १६) स भिक्षुरन्यतरां पुरःसङ्खडिं पश्चात्सङ्घडि वा श्रुत्वाऽन्यतः स्वतो वा 'निशम्य' निश्चित्य कुतश्चिद्धेतोस्ततस्तदभिमुखं संप्रधावत्युत्सुकभूतेनात्मना-यथा ममात्र भविष्यत्यद्भुतभूतं भोज्यं, यतस्तत्र 'ध्रुवा' निश्चिता सङ्कडिरस्ति, 'नो संचाएइत्ति न शक्नोति 'तत्र' सङ्घडिग्रामे इतरेतरेभ्यः कुलेभ्यः सङ्घडिरहितेभ्यः 'सामुयाणिय'ति भैक्षं, किम्भूतम् -'एषणीयम्' आधाकर्मादिदोषरहितं 'वेसियंति केवलरजोहरणादिवेषाल्लब्धमुत्पादनादिदोषरहितम् , एवंभूतं पिण्डपातम्-आहारं परिगृह्याभ्यवहर्तुं न शक्नोतीति सम्बन्धः, तत्र चासौ मातृस्थानं संस्पृशेत्, तस्य मातृस्थानं संभाव्येत, कथं ? यद्यपीतरकुलाहारप्रतिज्ञया गतो, न चासो तमभ्यवहर्तुमलं पूर्वोक्तया नीत्या, ततोऽसौ सङ्घडिमेव गच्छेत् , एवं च मातृस्थानं तस्य संभाव्यत, तस्मान्नैवं कुर्याद्-ऐहिकामुष्मिकापायभयात् सङ्खडिग्रामगमनं न विदध्यादिति ॥ यथा च कुर्यात्तथाऽऽह'सः' भिक्षुः 'तत्र' सङ्खडिनिवेशे कालेनानुप्रविश्य तत्रेतरेतरेभ्यो गृहेभ्यः उग्रकुलादिभ्यः 'सामुदानिक' समुदानं-भिक्षा तत्र भवं सामुदानिकम् 'एषणीय' प्रासुकं 'वैषिक' केवलवेषावाप्तं धात्रीपिण्डादिरहितं पिण्डपातं प्रतिगृह्याहारमाहारये. दिति ॥ पुनरपि सङ्खडिविशेषमधिकृत्याह
से भिक्खू वा २ से जं पुण जाणिज्जा गामं वा जाव रायहाणिं वा इमंसि खलु गामंसि वा जाव रायहाणिसि वा संखडी सिया तंपि य गाम वा जाव रायहाणिं वा संखडिं संखडिपडियाए नो अभिसंधारिज्जा गमणाए ॥ केवली बूया आयाणमेयं आइन्नाऽवमा णं संखडिं अणुपविस्समाणस्स-पाएण वा पाए अकंतपुठवे भवइ, हत्थेण वा हत्थे संचालियपुव्वे भवेइ, पाएण वा पाए आवडियपुव्वे भवइ, सीसेण वा सीसे संघट्टियपुव्वे भवइ, कारण वा काए संखोभियपुब्वे भवइ, दंडेण वा अट्ठीण वा मुट्ठीण वा ललुणा वा कवालेण वा अमिहयपुब्वेण वा भवइ, सीओदएण वा उस्सित्तपुब्वे भवइ, रयसा वा परिघासियपुव्वे भवइ, अणेसणिज्जे वा परिभुत्तपुव्वे भवइ, अनेसि वा दिजमाणे पडिग्गाहियपुव्वे भवइ, तम्हा से संजए नियंठे तहप्पगार आइन्नावमा गं संखडि संखडिपडियाए नो अभिसंधारिया गमणाए ॥ (सू. १७) स भिक्षुर्यदि पुनरेवंभूतं प्रामादिकं जानीयात् , तद्यथा-प्रामे वा नगरे वा याबद्राजधाम्यां वा सङ्खडिर्भविष्यति, तत्र च चरकादयोऽपरे वा भिक्षाचराः स्युरतस्तदपि प्रामादिकं सजडिप्रतिज्ञया 'नाभिसन्धारयेद्गमनाय' न तत्र गमनं कुर्यादित्यर्थः॥ तद्गतांश्च दोषान् सूत्रेणैवाह-केवली ब्रूयाद् यथैतदादानं-कर्मोपादानं वर्तत इति दर्शयति-सा च सङ्घडिः आकीर्णा वा भवेत्-चरकादिभिः सङ्घला 'अवमा'हीना शतस्योपस्कृते पञ्चशतोपस्थानादिति, तां चाकीर्णामवमा चानुप्रविशतोऽमी दोषाः, तद्यथा-पादेनापरस्य पाद आक्रान्तो भवेत् , हस्तेन वा हस्तः संचालितो भवेत् , 'पात्रेण वा' भाजनेन वा 'पात्रं भाजनमापतितपूर्व भवेत् , शिरसा वा शिरः सङ्घट्टितं भवेत् , कायेनापरस्य-चरकादेः कायः सङ्कोभितपूर्वो भवेदिति, स च चरकादिरारुषितः कलहं कुर्यात् , कुपितेन च तेन दण्डेनास्या वा मुष्टिना वा लोष्ठेन वा कपालेन वा साधुरभिहतपूर्वो भवेत् , तथा शीतोदकेन वा कश्चित्सिञ्चेत् , रजसा वा परिघर्षितो भवेत् । एते तावत्सङ्कीर्णदोषाः, अवमदोषाश्चामी-अने| षणीयपरिभोगो भवेत् , स्तोकस्य संस्कृतत्वात्प्रभूतत्वाच्चार्थिनां, प्रकरणकारस्यायमाशयः स्याद्-यथा मप्रकरणमुद्दिश्यते समायातास्तत एतेभ्यो मया यथाकथञ्चिद्देयमित्यभिसन्धिनाऽऽधाकर्माद्यपि कुर्याद् , अतोऽनेषणीयपरिभोगः स्यादिति, कदाचिद्वा दात्राऽन्यस्मै दातुमभिवाञ्छितं, तच्चान्यस्मै दीयमानमन्तराले साधुहीयात्, तस्मादेतान् दोषानभिसंप्रधार्य
ARROCALCOCCAAAAAAAAACAN
सरकार4%AA%**AMCACAAAAAA%944SAGARMACOCROROR
॥३३॥
तमः स्युरतस्तदपि प्राद यथैतदादान-मोपस्थानादिति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org