SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ 220 श्रीआचा-1 राङ्गवृत्तिः (शी०)| ॥३२९॥ तेषां मध्येऽन्यतमो दोषः स्यात् , तद्यथा-आधाकर्म वा औद्देशिकं वा मिश्रजातं वा क्रीतकृतं वा उद्यतकं वा आच्छेद्यं श्रुतस्क०२ वा अनिसृष्टम (ष्टं वाs )भ्याहृतमि( तं वेति,) एतेषां दोषाणामन्यतमदोषदुष्टं भुञ्जीत, स हि प्रकरणकत्र्तवमभिसंधार-151चूलिका १ येत्-यथाऽयं यतिमत्प्रकरणमुद्दिश्येहायातः, तदस्य मया येन केनचित्प्रकारेण देयमित्यभिसन्धायाधाकर्मादि विदध्या- पिण्डैष०१ दिति, यदिवा यो हि लोलुपतया सङ्कडिप्रतिज्ञया गच्छेत् स तत एवाधाकर्माद्यपि भुञ्जीतेति ॥ किश्व-सङ्कडिनिमि- उहेगः२ त्तमागच्छतः साधूनुद्दिश्य गृहस्थ एवंभूता वसतीः कुर्यादित्याह अस्संजाए भिक्खुपडियाए खुडियदुवारियाओ महल्लियदुवारियाओ कुजा, महल्लियदुवारियाओ खुड़ियदुवारियाओ कुजा, समाओ सिजाओ विसमाओ कुजा, विसमाओ सिजाओ समाओ कुज्जा, पवायाओ सिजाओ निवायाओ कुजा, निवायाओ सिजाओ पवायाओ कुज्जा, अंतो वा वहिं वा उबस्सयम्स हरियाणि छिदिय छिदिय दालिय दालिय संथारगं संथारिजा, एस विलुंगयामो सिजाए, तम्हा से संजए नियंठे तहप्पगारं पुरेसंखडि वा पच्छासंखडिं वा संखडि संखडिपडियाए नो अभिसं धारिजा गमणाए, एयं खलु तस्स भिक्खुस्स जाव सया जए (सू० १३) त्तिबेमि ॥ पिण्डेपणाध्ययने द्वितीयः १-१-२ 'असंयतः' गृहस्थः स च श्रावकः प्रकृतिभद्रको वा स्यात्, तत्रासौ साधुप्रतिज्ञया क्षुद्रद्वाराः-सङ्कटद्वाराः सत्यस्ता महाद्वाराः कुर्यात् , व्यत्ययं वा कार्यापेक्षया कुर्यात् , तथा समाः शय्या-वसतयो विषमाः सागारिकापातभयात् कुर्यात् , साधुसमाधानार्थ वा व्यत्ययं कुर्यात् , तथा प्रवाताः शय्याः शीतभयान्निवाताः कुर्यात् , ग्रीष्मकालापेक्षया वा व्यत्ययं ॥३२९॥ विदध्यादिति, तथाऽन्तः-मध्ये उपाश्रयस्य बहिर्वा हरितानि छित्त्वा छित्त्वा विदार्य विदार्य उपाश्रयं संस्कुर्यात् , संस्तारकं वा संस्तारयेत्, गृहस्थश्चानेनाभिसन्धानेन संस्कुर्याद्-यथैषः-साधुः शय्यायाः संस्कारे विधातव्ये 'विलुंगयामो'त्ति निर्ग्रन्थः अकिञ्चन इत्यतः स गृहस्थः कारणे संयतो वा स्वयमेव संस्कारयेदित्युपसंहरति-तस्मात् 'तथाप्रकाराम्' अनेकदोषदुष्टां सङ्खडिं विज्ञाय सा पुरःसङ्खडिः पश्चात्सङ्घडिर्वा भवेत् , जातनामकरणविवाहादिका पुरःसङ्खडिः तथा मृतकसङ्खडिः पश्चात्सङ्खडिरिति, यदिवा पुरः-अग्रतः सङ्खडिर्भविष्यति अतोऽनागतमेव यायात् , यसतिं वा गृहस्थः संस्कुर्यात् , वृत्ता वा सलडिरतोऽत्र तच्छेषोपभोगाय साधवः समागच्छेयुरिति, सर्वथा सर्वां सङ्खडिं सडिप्रतिज्ञया 'नोऽभिसंधारयेत्' न पर्यालोचयेद्गमनक्रियामिति, एवं तस्य भिक्षोः सामग्र्य-सम्पूर्णता भिक्षुभावस्य यत्सर्वथा सङ्कडिवर्जनमिति ॥ प्रथमस्य द्वितीयः समाप्तः।। 44-4412-M4-4- MANACACANCONC E + श्रीआचाराङ्गवृत्तिः (शी.) ॥३३०॥ उक्तो द्वितीयः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोदेशके दोषसंभवात्सङ्खडिगमनं निपिद्धं, प्रकारान्तरेणापि तद्गतानेव दोषानाह से एगइओ अन्नयर संखडिं आसित्ता पिबित्ता छड्डिज वा वमिज्ज वा भुत्ते वा से नो सम्मं परिणमिजा अन्नयरे वा से दुक्खे रोगायके समुप्पजिज्जा केवली बूया आयाणमेयं ।। (सू० १४) इह खलु भिक्खू गाहावईहिं वा गाहावईणीहिं वा परिवायएहिं वा परिवाईयाहिं वा एगजं सद्धिं सुंडं पाउं भो वइमिस्सं हुरत्था वा उवस्मयं पडिलेहेमाणो नो लभिज्जा तमेव उवस्सयं संमिस्सीभावमावजिजा, अनमणे वा से मत्ते विपरियासियभूए इत्थिविग्गहे वा किलीबे वा तं भिक्खं उवसंकमित्तु बूया-आउसंतो समणा! अहे आरामंसि वा अहे उवस्सयंसि वा राओ वा वियाले वा गामधम्मनियंतियं श्रुतस्कं०२ कटु रहस्सियं मेहुणधम्मपरियारणाए आउट्टामो, तं चेवेगईओ सातिजिजा-अकरणिजं चेयं संखाए एए आयाणा चूलिका १ (आयतणाणि) संति संविजमाणा पञ्चवाया भवंति, तम्हा से संजए नियंठे तहप्पगारं पुरेसंखडि वा पच्छासंखडि वा पिण्डैष०१ संखडिं संखडिपडियाए नो अभिसंधारिजा गमणाए ॥ (सू०१५) उद्देशः३ स भिक्षुः 'एकदा' कदाचिद् एकचरो वा 'अन्यतरां' काञ्चित्पुरःसङ्घडिं पश्चात्सलहिं वा 'सङ्कडि'मिति सङ्कडिभक्तम् 'आस्वाद्य' भुक्त्वा तथा पीत्वा शिखरिणीदुग्धादि, तच्चातिलोलुपतया रसगृङ्ख्याऽऽहारितं सत् 'छड्डेज वा' छर्दैि विदध्यात्, कदाचिच्चापरिणतं सद्विशूचिकां कुर्यात् , अन्यतरो वा रोगः-कुष्ठादिकः आतङ्कस्त्वाशुजीवितापहारी झूला|दिकः समुत्पद्येत, केवली-सर्वज्ञो ब्रूयात् , यथा 'एतत्' सङ्खडीभक्तम् 'आदानं' कर्मोपादानं वर्तत इति । यथैतदादानं भवति तधा दर्शयति-'इहेति सङ्कडिस्थानेऽस्मिन् वा भवेऽमी अपायाः आमुष्मिकास्तु दुर्गतिगमनादयः, खलुशब्दो वाक्यालङ्कारे, भिक्षणशीलो भिक्षुः स गृहपतिभिस्तद्भार्याभिर्वा परिव्राजकैः परिव्राजिकाभिर्वा सार्द्धमेकद्यम्-एकवाक्यतया संग्रधार्य 'भो' इत्यामन्त्रणे एतानामन्य चैतदर्शयति-सङ्घडिगतस्य लोलुपतया सर्व संभाव्यत इत्यतस्तैर्व्यतिमिश्रं 'सोंडंति सीधुमन्यद्वा प्रसन्नादिकं पातुं' पीत्वा ततः 'हुरवत्था वा बहिर्वा निर्गत्योपाश्रयं याचेत, यदा च प्रत्युपेक्षमाणो विवक्षितमुपाश्रयं न लभेत ततस्तमेवोपाश्रयं यत्रासौ सङ्खडिस्तत्रान्यत्र वा गृहस्थपरिव्राजिकादिभिर्मि-ISM३३०॥ श्रीभावमापद्येत, तत्र चासावन्यमना मत्तो गृहस्थादिको विपर्यासीभूत आत्मानं न स्मरति, स वा भिक्षरात्मानं न स्मरेत् , Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy