________________
140
स्वरूप
त्या जीवः को वेत्ति र विज्ञान : ६, सदसदवक्तव्यो मङ्गकाः, तयथा- सतीभा को वेति किं वाऽन
सूत्रकृताङ्गं एवं यहच्छानियतिखभावेश्वरात्ममिः प्रत्येकं द्वौ द्वौ मङ्गको लभ्येते, सर्वेऽपि द्वादश, तेऽपि च जीवादिपदार्थसप्तकेन १२ समवशीलाद्वा-8 गुणिताश्चतुरशीतिरिति, तथाचोक्तम्-“कालयहच्छानियतिखमावेश्वरात्मतश्चतुरशीतिः । नास्तिकवादिगणमते न सन्ति मावा:18 रणाध्य. चापीय खपरसंस्थाः ॥१॥" साम्प्रतमज्ञानिकानामज्ञानादेव विवक्षितकार्यसिद्धिमिच्छतां ज्ञानं तु सदपि निष्फलं बहुदोषवच्चेत्ये- क्रियादिचियुतं वमभ्युपगमवतां सप्तपष्टिरनेनोपायेनावगन्तव्या-जीवाजीवादीन् नव पदार्थान् परिपाट्या व्यवस्थाप्य तदधोऽमी सप्त मङ्गकाः
वादिनां ॥२०९॥ संस्थाप्याः-सत् असत् सदसत् अवक्तव्यं सदवक्तव्यं असदवक्तव्यं सदसदवक्तव्यमिति, अमिलापस्वयं-सन् जीवः को वेत्ति ।
किंवा तेन ज्ञातेन ! १, असन् जीवः को वेत्ति? किंवा तेन ज्ञातेन ? २, सदसन् जीवः को वेत्ति? किंवा तेन ज्ञातेन! ३, अवक्तव्यो जीवः को वेत्ति ? किंवा तेन ज्ञातेन १४, सदवक्तव्यो जीवः को वेत्ति? किंवा तेन ज्ञातेन १५, असदवक्तव्यो जीवः को वेत्ति ? किं वा तेन ज्ञातेन !६, सदसदवक्तव्यो जीवः को वेत्ति ? किंवा तेन ज्ञातेन ? ७, एवमजीवादिष्वपि सप्त मङ्गकाः, सर्वेऽपि मिलितास्त्रिषष्टिः, तथाऽपरेऽमी चखारो मङ्गकाः, तद्यथा-सती भावोत्पत्तिः को वेत्ति ? किं वाज्नया ।
ज्ञातया?१, असती भावोत्पत्तिः को वेत्ति किं वाऽनया ज्ञातया? २, सदसती भावोत्पत्तिः को वेत्ति किं वाज्नया ज्ञातया? ३, 18 अवक्तव्या भावोत्पत्तिः को वेत्ति किंवाऽनया ज्ञातया? ४, सर्वेऽपि सप्तपशिरिति, उत्तरं भङ्गकत्रयमुत्पन्नभावावयवापेक्षमिह मा-18
वोत्पत्तौ न संभवतीति नोपन्यस्तम् , उक्तं च--"अज्ञानिकषादिमतं नव जीवादीन् सदादिसप्तविधान् । भावोत्पत्तिः सदसवेधा- ॥२०९॥ | ऽवाच्या च को वेत्ति ॥१॥" इदानीं वैनयिकानां विनयादेव केवलात्परलोकमपीच्छता द्वात्रिंशदनेन प्रक्रमेण योज्याः, तद्य
था-सुरनृपतियतिज्ञातिस्थापिराधममातृपितृषु मनसा वाचा कायेन दानेन (च) चतुर्विधो विनयो विधेयः, सर्वेऽप्यष्टौ चतुष्कका | मिलिता द्वात्रिंशदिति, उक्तं च-"वैनयिकमतं विनयश्चेतोवाकायदानतः कार्यः । सुरनृपतियतिज्ञातिस्पविराधममादपिषु सदा
॥१॥" सर्वेऽप्येते क्रियाक्रियाज्ञानिवनयिकवादिभेदा एकीकृतास्त्रीणि त्रिषष्ट्यधिकानि प्रावादुकमतशतानि भवन्ति । तदेवं | वादिनां मतभेदसंख्यां प्रदाधुना तेषामध्ययनोपयोगिलं दर्शयितुमाह-'तेषां पूर्वोक्तवादिनां मतम्-अभिप्रायस्तेन यदनुमतंपक्षीकृतं तेन पक्षीकृतेन पक्षीकृताश्रयणेन 'प्रज्ञापना' प्ररूपणा 'वर्णिता प्रतिपादिता 'इह' असिमध्ययने गणधरैः, किमर्थमिति दर्शयति-तेषां यः सद्भावः-परमार्थस्तस्य निश्चयो-निर्णयस्तदर्थ, तेनैव कारणेनेदमध्ययनं समवसरणाख्यमाहुर्गणधराः, त-19 थाहि-वादिनां सम्यगवसरणं-मेलापकस्तन्मतनिश्चयार्थमस्मिन्नध्ययने क्रियत इत्यतः समवसरणाख्यमिदमध्ययनं कृतमिति ॥ | इदानीमेतेषां सम्यग्रमिथ्याखवादि विभागेन यथा भवति तथा दर्शयितुमाह-सम्यग्-अविपरीता दृष्टि:-दर्शनं पदार्थपरिछित्तिर्यस्यासौ सम्यग्दृष्टिः, कोऽसावित्याह-क्रियाम्-अस्तीत्येवंभूतां वदितुं शीलमस्येति क्रियावादी, अत्र च क्रियावादीत्येतद् ४ 'अथिति किरियवादी' त्यनेन प्राक् प्रसाधितं सदनूद्य निरवधारणतया] सम्यग्दृष्टित्वं विधीयते, तस्यासिद्धत्वादिति, तथाहि-अस्ति 8 लोकालोकविभागः अस्त्यात्मा अस्ति पुण्यपापविभागः अस्ति तत्फलं स्वर्गनरकावाप्तिलक्षणं अस्ति कालः कारणत्वेनाशेषस्य जगतः प्रभववृद्धिस्थितिविनाशेषु साध्येषु तथा शीतोष्णवर्षवनस्पतिपुष्यफलादिषु चेति, तथा चोक्तम्-'कालः पचति भूतानी"-12 त्यादि, तथाऽस्ति स्वभावोऽपि कारणत्वेनाशेषस्य जगतः, खो मावः खभाव इतिकृत्वा, तेन हि जीवाजीवभव्यत्वाभन्यत्वमूर्तसामूर्तखाना खस्वरूपानुविधानात् तथा धर्माधर्माकांशकालादीनां च गतिस्थित्यवगाहपरखापरखादिस्वरूपापादनादिति, तथा | चोक्तम्-"कः कण्टकाना" मित्यादि । तथा नियतिरपि कारणलेनाश्रीयते, तथा तथा पदार्थानां नियतेरेव नियतसात्, तथा
स्वरूपं
सूत्रकृताङ्गं चोक्तम्-"प्राप्तव्यो नियतिबलाश्रयेणे" त्यादि । तथा पुराकृतं, तच्च शुभाशुभमिष्टानिष्टफलं कारणं, तथा चोक्तम्-“यथा यथा १२ समव शीलाङ्का- पूर्वकृतस्य कर्मणः, फलं निधानस्थमिहोपतिष्ठते । तथा तथा पूर्वकृतानुसारिणी, प्रदीपहस्तेव मतिः प्रवर्तते ॥१॥" तथा "खकर्मणा रणाध्य. चार्गीय- युक्त एव, सर्वो खुत्पद्यते जनः । स तथाऽऽकृष्यते तेन, न यथा स्वयमिच्छति ॥१॥" इत्यादि । तथा पुरुषकारोऽपि कारणं,
क्रियादित्तियुतं यस्मान पुरुषकारमन्तरेण किञ्चिसिध्यति, तथा चोक्तम्-"न दैवमिति संचिन्त्य, त्यजेदुद्यममात्मनः । अनुद्यमेन कस्तैलं, तिले
वादिनां ॥२१॥
भ्यः प्राप्नुमर्हति ! ॥१॥" तथा-"उद्यमाच्चारु चित्राङ्गि, नरो भद्राणि पश्यति । उद्यमाकृमिकीटोऽपि, भिनत्ति महतो द्रुमान् ॥२॥" तदेवं सर्वानपि कालादीन कारणवेनाभ्युपगच्छन् तथाऽऽत्मपुण्यपापपरलोकादिकं चेच्छन् क्रियावादी सम्यग्दृष्टिलेनाभ्युपगन्तव्यः । शेषकास्तु वादा अक्रियावादाज्ञानवादवैनयिकवादा मिथ्यावादा इत्येवं द्रष्टव्याः, तथाहि-अक्रियावाद्यत्यतनास्तिकोऽध्यक्षसिद्धं जीवाजीवादिपदार्थजातमपलुवन् मिथ्यादृष्टिरेव भवति, अज्ञानवादी तु सति मत्यादिके हेयोपादेयप्रदर्श-18 के ज्ञानपञ्चकेऽज्ञानमेव श्रेय इत्येवं वदन् कथं नोन्मत्तः स्यात् , तथा विनयवाद्यपि विनयादेव केवलात् ज्ञानक्रियासाध्यां सिद्विमिच्छन्नपकर्णयितव्यः, तदेवं विपरीतार्थाभिधायितयैते मिध्यादृष्टयोऽवगन्तव्याः। ननु च क्रियावाद्ययशीत्युत्तरशतभेदोऽपि तत्र तत्र प्रदेशे कालादीनभ्युपगच्छन्नेव मिथ्यावादिखेनोपन्यस्तः तत्कयमिह सम्यग्दृष्टिखनोच्यत इति, उच्यते, स तत्रास्त्येव
जीव इत्येवं सावधारणतयाऽभ्युपगमं कुर्वन् काल एवैका सर्वस्यास्य जगतः कारणं तथा स्वभाव एव नियतिरेव पूर्वकृतमेव पुरुष- २१०॥ IS कार एवेत्येवमपरनिरपेक्षतयैकान्तेन कालादीनां कारणवेनाश्रयणान्मिथ्यावं, तथाहि-अस्त्येव जीव इत्येवमस्तिना सह जीव स्य
सामानाधिकरण्यात् यद्यदस्ति तत्तजीव इति प्राप्तम् , अतो निरवधारणपक्षसमाश्रयणादिह सम्यक्त्रमभिहितं, तथा कालादीनामपि
SONG292020100030200092enera:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org