SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ वस्त्रादिनिमंत्रणेनापि वशीकार, नीवारवत् स्त्रियः विषयपावन मोहः । ॥ इति प्रथमः ॥ २७८-२९९ सू० गा० भोगाभिलाषेऽपि निवृत्तिः भोगिनां विडम्बना, भोगाय स्त्रीणां केशलञ्चनस्वीकारोऽपि तावच्छेदादिविविध साधनयाचना, वशवर्तिनामुष्ट्वद्वारवहत्यं धालीवद्दारकस्थापन, लज्जालोरपि रजकत्वं दासत्वं प्रेष्यत्वं पशुभूतता च, तस्मात्संस्तवसंवासादिकामांश्च वर्जयेत्, करकर्मणः परक्रियायाश्च वर्जनं, सर्वस्पर्शसही मोक्षाय परिव्रजेत् । ॥ इति द्वितीयः ॥ ॥ इति चतुर्थ स्त्रीपरिज्ञाध्ययनम् ॥ ६२ नि० नरकनिक्षेपा: ( ६ ) । ६३ " नरकदुःखश्रवणात् तपसि यत्नः । ६४ विनिक्षेप (६) नाम्नि स्वादयः, " Jain Education International स्थापनायां तासां स्थापनं, द्रव्येऽसांसारिके तीर्थात (१५), सांसारिके एकेन्द्रियादिः, जातौ पृथिव्यादिः, रूप्यजीवे स्कन्धादिः श्ररूपिणि धर्मास्तिकायादि:, क्षेत्रे स्थाने धोलोके प्रभादि सीमन्तकादिश्च तिरश्चि द्वीपसमुद्रा, ऊर्ध्वलोके सौधर्मादिः विमानेन्द्रकादिश्च विशि द्रव्ये स्वाम्ये च, आर्यानार्यक्षेत्रविभक्तिर्वा (२५ ॥ श्रार्या धनार्याश्याने धा) काशीतादि एकान्तमुपमादि समयादि च, भावे जीवे प्रदयिकादि २१-२-९-१८ -बहु- २६ भेदाः, जीवे वर्णादि गत्यु - पष्टम्भादि च । ६५-८२. तिसृषु नरकपालकृता वेदना, शेषासु अनुभावेन नरकपालानां नामानि कार्याणि च । ३०० सू० गा० नरके वेदनाया वर्णनम् । ३०१ " प्रश्नः, उत्तरस्योपक्रमः । ३०२-३०३ रौद्रस्य पापिनो नरके पतनम्, आत्मसुख माश्रित्य हिंसकादेश्च ( नरकवेदना ), 31 , P. 71-76 77-80 81 81 81-82 83 84 84 85 5 ३०४-३२६, हिंसयाऽनिवृत्त्या च नरकगामिता, नरकपालशब्दधवगात् कांदिशीकता, बाहे करुणस्वननं, वैतरणितरणं, कोलविद्धानां नावुपसर्पणं, शूलादिवेधः, शिलाबन्धनं, उदकनिमज्जनं, मुर्मुरादौ लोलनं पाचनम् च, सर्वतोऽग्निदाहः, सदा धर्मः, मत्स्य-वत्तापसहनं हस्तपादादिच्छेद:, रुधिरो द्वमः, मत्स्यवत्पाकः, तथाऽपि न भस्मीभावो, न मरणं, निरन्तरं तापः, परमाधामिककृता पीडा, दण्डघातः, पूर्वकृतस्मारणेनाशुच्यादि भक्षकत्वं, कृम्युपद्रवः, निगडयन्त्रणा, वेध:, कीलनं, नासिकोष्ठकर्णजिह्वाच्छेदः, शूलाभितापः, अहर्निशस्वननं, शोणितादिगलनं, क्षारक्षेपः कुम्भ्यां क्षेप तप्तवप्वादिपानम् पेनात्मवानां कलुषार्जनं नरकस्थानं च ।। आद्यः उद्देशः ।। २२७-३५१ सू० गा० नरकदुःखोपक्रमः रानियोगः, मर्मवेधः कण्टकाकुले गतिः, कोट्टबलिकरणं, सहस्रं मुहूर्तानां पर्वते घातः कूटेन घातः, मुद्गरमुशलघातः, प्राशितश्रृंगाल भक्षणं, सदानलावा बहने अत्राणस्य सदा दुःखानुभवनं यथाकर्म एकान्तदुःखो नरकः, तस्मात् ग्रहिसको परिग्रहः लोकावशः ध्रुवाचारी भवेत् । ॥ द्वितीय उद्देशः ॥ ॥इति पश्चमं नरकविभक्तध्ययनम् ॥ ८३ नि० प्राधान्ये महच्छब्द: प्रधाननिक्षेपा: ( ४ ) वीरनिक्षेपा: । ( ४ ) For Private & Personal Use Only हस्तपादवन्धः, उदरपाटन वर्धकर्तन, बाहुच्छेद मुखेsयोगोलकक्षेपः, रथयोजनं, तोत्रवेधः, सप्तभूमित्रमणं दण्डैस्तिरस्कार, सन्तापन्यां शिलाभिर्थात, दुपातादुत्पतनं, काकसिंहादिभिः खादन, समुच्छ्रिते मोत्य ण्डनं संजीवियां पचिभिः वादन, नाशूलावेध:, सदाज्वले स्थानं, चिताक्षेपः, हस्तपादबन्धः पृष्ठिवाहः शिरोभेद:, तप्ता P. 85-89 90-94 95 www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy