SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ ... P. नवा भार्या, कर्मसहाया वयम्, अकामस्य २३८-२४६ सू० गा० प्रत्युत्पन्नैषिणां वृद्धत्वे खेदः, न परावा श्रमणता, समीकृतम् ऋणं दास्यामो क्रमवताम्, दुस्तरा नार्यः, स्त्रीसंयोगवयम्' इत्येवं स्वजनैः विबद्धोऽगारं रहितः समाहितः उपसर्गसहः पारगः इति गच्छति । 56-57 सुव्रतादिगुणः स्यात्, अग्लान्या ग्लानस्य १९२-१९५, ज्ञातिसङ्गः क्लीबानां मोहः, जीविता समाधि कुर्यात् मोक्षाय च व्रजेत् ऽनवकांक्षी भिक्षुः आवर्ततरश्च । 58 इति चतुर्थ उद्देशकः ॥ 66-67 १९६-२०३ , हस्त्यश्वादिभिः वस्त्रगंधालंकारस्या ॥ इति तृतीयमुपसर्गाध्ययनम् ॥ दिभिश्च राजादिकृता निमंत्रणा, अगारेऽप्यक्षतनियमज्ञापन, चिरोषितस्य न ५४ नि० स्त्रीनिक्षेपाः (७) द्रव्ये व्यतिरिक्त एकभविदोषः, तत्र मन्दानां खेदः भिक्षाचर्यायां कादि, भावे वेदोपयुक्तः । रुक्षेण स्त्रीकामगृद्धया च । 58-59 ५५ , पुरुषनिक्षेपाः (१०) । २०४-२१०, संग्रामे भीरोर्वलयाद्यपेक्षावत् व्याकरणा ५६, उद्देशार्थाधिकारः । दिषु त्राणबुद्धिरशूराणां, मरणापत्तावपि स्त्रीभिः संगादिना स्खलना, द्वितीयेमुनीनामात्मपरता । 60 स्खलितस्यावस्था कर्मबन्धश्च । (अभय२११-२१७ , समाधिहीनाः ग्लानवैयावृत्त्ये सम्बद्ध प्रद्योतकूलवालादिवत्) स्त्रीभिर्गुह्यन्ते कल्पनां मूर्छाम् अपारगमनं च कल्प तस्मान्न विश्वासः, नारीवशानामशूरता, यन्ति, स्वयं च गृह्मपात्रभोजनादिना द्विप (नारीस्वरूपं),शूरलक्षणम्, अप्रमादोपदेशः । क्षसेविन: समाध्युज्झिताः असमीक्ष्य 69-70 कारकाः । 61 २४७-२७७ सू० गा० गुप्ताभिधानेन उपक्रमते साधून्, २१८-२२४ ,, 'गृहिणः श्रेयोऽभ्याहृतं भोक्तुम्' प्रतारणोपायाः, आत्मरक्षिततोपायाः, इत्यादि न भगवद्वाचः । वादनिराकृताः स्त्रीणां पाशत्वं, कारुण्येन वशीकृत्य मिथ्यात्वेनाभिद्रुता भवन्ति, समाहितात्मनो आज्ञापनं, मांसेन सिंहप्रलोभनवत् संवृऽविरुद्धा सामाचारी, ग्लान्यां समाधिकर तस्याप्युपलोभनं, चक्रवन्नामनं, मृगवदणम् इति तीर्थकृदुक्तो धर्मः, उपसर्गान् मोक्षः, पश्चाद्विषमिश्रपायसभोजनवद्दाजित्वा मोक्षाय व्रजेत्। 62-63 रुणता, संवासस्य वर्ण्यता, विषकण्टक॥ इति तृतीय उद्देशकः ॥ वत् स्त्रियः, स्त्रीणामेकाकी धर्माख्यायी न २२५-२३२ , शीतोदकात् वल्कलचीर्याद्याः, अभुक्त्वा साधुः, ताभिः सह विहारवर्जनं, दुहित्रादिनमी, रामगुप्तो भुक्त्वा, शीतोदकात् भिरपि संस्तवत्यागः, संस्तवकारिणामश्रबाहुकः, परिणतोदकात् नारायणः, मणत्वं, स्त्रीभ्यो बह्वो भ्रष्टाः, शुद्धआसिल-देविल-द्वैपायनपराशराः बीजो वादिनामपि मायित्वं तेषाम्, उपदेशेऽपि दकादिभोगात् सिद्धा इति मत्वा मन्दानां ग्लानिः, प्राज्ञानामपि वशवत्तिता (वैशिखेदः, एकेषां सातेन सातं, नैव अयो काध्येतृदृष्टान्तः), स्त्रीसम्पर्कविपाकाः, हारिवत् अल्पेन बहु लुम्पेत् हिंसादौ वैशिकाद्युक्ता स्त्रीमाया (दत्तवैशिकवर्त्तनादिना। 63-65 दृष्टान्तः), धर्मश्रवणव्याजेन चालनम्, २३३-२३७ , गड्वादिवत् न स्त्रीषु दोष इत्यनार्याः उपज्योतिर्जतुकुम्भवत् साधोविषादः, कामगृद्धाः । 65 स्त्रीसंवासेन नाशः, कृत्वाऽपि पापं ५१-५३ नि शिरश्छेद-विषगण्डुष-रत्नचौरवत् सदोषता तत्र।66 माया, बालत्वं च तत्कर्तुः पूजाकामस्य, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy