SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ ८४-८५ नि० स्तुतिनिक्षेपः (४) द्रव्ये आगन्तुक घातेन भवभ्रमः, तस्मात् विद्वान् विरताभूषणः, भावे गुणस्तवः, जम्बूपच्छायां दिगुणः, सन्निधिमान् स्नाता वस्त्रप्रक्षासुधर्मोत्तर, वीरस्योद्यमः । 95 लक: नाग्न्याद् दूरे, बीजकन्दाद्यभोजी, ३५२-३५३ सू० गा० एकान्तहितधर्मकथकस्य वीरस्य स्नानस्त्यादिविरतश्च धीरः, स्वादुकुलस्वरूपज्ञानाय श्रमणादिप्रश्नः, ज्ञान पर्येषी, उदरानुगृद्धया धर्माख्यायक:, दर्शनशीलजिज्ञासा । अशनाद्यर्थमालपाकः, मुखमाङ्गलिकः, ३५४-३८०, खेदज्ञताद्या गुणाः, सर्वदर्शित्वाद्याः, भूति अन्नाद्यर्थमनुप्रियभाषी कुशीलः, अज्ञातप्रज्ञत्वाद्याः सूर्य-वैरोचनेन्द्र-स्वयम्भू-शक्र पिण्डः, पूजनाकामी, शब्दाद्यसङ्गोऽगृद्धः, सुदर्शनमेरु-निषध-रुचक-शाल्मली-नन्द दुःखसहादिगुणः, विवेककाङक्षी फलकवदनैरौपम्यम् । स्तनित-चन्द्र-चन्दन-स्वयम्भू पकृष्टो मुच्येत । धरणेन्द्र-क्षोदोदकरावण-सिंह-गङ्गा-गरु ।। इति सप्तमं कुशीलाध्ययनम् ।। 103-109 डवत् निर्वाणवादिनां ज्ञातपुत्रः, विश्व ९१-९७ नि० वीर्यनिक्षेपाः (६) द्रव्ये सचित्ते द्विपदसेनाऽरविन्दचक्रिवत् श्रेष्ठः ऋषीणाम्, चतुष्पदापदानाम्, अचित्ते आहारप्रावरणअभयदानाऽनवद्यवचोब्रह्मचर्यवल्लोको प्रहरणौषध्यादीनां, भावे औरस्येन्द्रियातमता, लवसप्तमसुधर्मसभानिर्वाणश्रेष्ठ ध्यात्मिकबलानि, औरस्य संभवे संभाव्ये धर्मवत् परमज्ञानी, (अभयदाने च, इन्द्रियजमपि, आध्यात्मिके उद्यमचौरकथा), पृथ्व्युपमादि, क्रियावादादि धृतिधैर्यशौर्यक्षमागाम्भीर्यादि, पण्डितादिज्ञातृत्व, स्त्रीवर्जनादि, वीरस्तुतिः, श्रो भेदं वा वीर्यम् । 110-112 तृणां फलं च। 96-101 ४११-४१४ सू० गा० वीरत्वप्रश्नः, कर्माकर्मणोर्वीरत्वं, ॥ इति वीरस्तुत्याख्यं षष्ठमध्ययनम् ।। प्रमादा-प्रमादयोः कर्माकर्मत्वम्, पति८६-९० नि० शीलनिक्षेपाः (४) द्रव्ये प्रावरणादौ, भावे पाताय शस्त्रमन्त्राध्ययनम् । अोघे विरत्यादि, अन्त्ये ज्ञानतपत्रादि, ९८ नि० अस्यादि विद्या-मन्त्राधिष्ठितं पञ्चविध देवअधर्मकोपादिश्च, अविरताधिकारात् कर्मकृतं च शस्त्रम् । 113 कुशीलाध्ययनम्, अप्रासुकसेविनां शील- ४१५-४३१ सू० गा० मायादिनाऽसंयमः, बालानां वैरादिवादिता कुशीलत्वं गोघातकादिवत् कारित्वं, पण्डिता बन्धनोन्मुक्ताः, पापअग्निहोत्रवादिजलशौचवादिवच्च। 102-103 कर्मनोदिनः, शल्यकर्त्तकाः, भवस्वरूपे३८१-४१० सू० गा० पृथ्व्याद्या जीवभेदाः (दधिसौवीर क्षिणः, च्यवनाऽनियतावासविचारकाः, कादिषु जीवाः), तेषु विपर्यस्तः, वस गृद्धिरहिताः, आर्यधर्मोपसंपन्नाः, प्रत्यास्थावरघाती क्रूरकर्मा, संसारहेतुकर्म ख्यातपापाः, शिक्षायुताः, पापपरिवजिनः, बन्धकवेदकः, अग्न्यारम्भकः, हरितादि हस्तादिमानादिसङ्कोचकाः, हिंसादिच्छेदकः, जात्यादिविनाशकः, परत्र गर्भा वर्जकाः, सम्यक्त्वाद्युद्युक्ताः, कृतद्यवस्थायां मृतिः, एकान्तदुःखो लोकः, क्रियमाणादिपापजुगुप्सकाः । 113-116 आहारवर्जनेन शीतोदकेन हुतेन प्रात:- ४३२-४३६ सू० गा० सम्यक्त्वासम्यक्त्वदशिनोरबन्धबन्धी स्नानेन क्षारानास्वादेन वा न मोक्षः, मद्य ज्ञातं तपो न शुद्धं, अल्पपिण्डाशित्वादिमांसाहारेण भवभ्रमः, स्नानादमोक्षः गुणो मुच्येत । 116 मत्स्यादिवत्, अशुभवत् शुभस्य हरणं ।। इत्यष्टमं वीर्याध्ययनम् ।। स्यात्, जलवह्निसिद्धिवादो मिथ्या, ९९ नि० धर्मनिक्षेपातिदेशः, समाधिमार्गयोधर्मत्वम् ।117 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy