________________
P.
१००-१०१ , धर्मनिक्षेपाः (४) द्रव्ये सचित्ताचित्त
वैराद्वन्धं समीक्ष्य विप्रमुक्त :, असङ्गगृद्धिमिश्रगृहस्थदानानि, भावे लौकिको
हिंस्रकथाऽऽधाकर्मसंस्तवशोकवर्जी, एकद्विभेदः, लोकोत्तरे प्रत्येकं पञ्चभेदो ज्ञाना
त्वेक्षी, क्रोधादिवर्जकः, तृणादिस्पर्शसहः, दिकस्त्रिधा ।
118
समाधियुक्, अकर्मपरिग्रहः, अमिश्रो १०२ , पार्श्वस्थादिसंस्तववर्जनम् ।
118 मुनिः।
126-128 ४३७-४७२ सू० गा० धर्मस्वरूपप्रश्नः, प्रारम्भ-कामवतां ४८८-४९६ सू०गा०प्रक्रियात्मनां धर्माज्ञान, पृथक्छन्दोवादा न दुःखमोक्षः, ज्ञातयो धनहर्तारः, स्वयं
असंयताः, अजरामरवन् मूढो ममायति, कर्मभोक्ता, न मावादयस्त्राणं, तस्मान्नि
मोहवतो वित्तहरा अन्ये, पापपरिवर्जी ममो वित्तादि त्यक्त्वा षटकाया (दध्या
मेधावी, हिंसाप्रसूतानि दुःखानि, मृषादिजीवाः) रम्भवर्जी, मृषावाद-बहिर्धा
वर्जनं समाधिः, अमूर्छादिगुणः, अनिऽयाचितावग्रह-शस्त्रादान-मायादि-धावनादि
दानो गृहनिरपेक्ष: समाधिमान् । गन्धमाल्यादि-प्रौद्देशिकादि-श्लाघादि
इति दशमं समाध्यध्ययनम् । 128-130 सम्प्रसार्यादि-अष्टापदादि-उपानहादिवर्जनम्, १०७-११५ नि० मार्गनिक्षेपाः (६) द्रव्ये फलकलतान्दोलउच्चारादियतना, आचमनस्य पराम
नादि (१४) मार्गाः, भावे सुगतिफलनादेः आसन्द्यादेः यशःकीादेः असं
मार्गे प्रकृतं, दुर्गतिफले ३६३ पाषण्डिनः, यतदानस्य च वर्जनं वीरधर्मः, भाष
क्षेम-क्षेमरूपचतुर्भङ्गी मार्गे, ज्ञानादिः माणोऽप्यभाषकः, न मर्मावित्, मातृ
सम्यग्मार्गः, चरकादिचीर्णो मिथ्यात्वस्थानवर्जी, अनुचिन्त्य व्याकर्ता, छन्नावादी,
मार्गः, गौरववधयुताः कुमार्गाश्रिताः, होलावादवर्जकः, परगृहानिषण्णः, क्रीडा
तपःसंयमादिमन्तः सन्मार्गकथकाः, वर्जी, अहासः, अनुत्सुकः, यतमानोऽप्रमत्तः,
मार्गेकाथिकानि (१३) उपसर्गसहः, घाताक्रोशयोरक्रोधः, कामा- ४९७-५१२ सू० गा० मार्गप्रश्नः, उत्तरे व्यवहारेण समुद्रनीप्सुः, उपाचार्यमध्येता, सुप्राज्ञोपासकः,
तरणवत् मार्गात्संसारतरणं, षड्जीवनिकाप्रात्मप्रज्ञो, धृतिमान्, गृहे दीपादी,
यानाम् आक्रान्तदुःखत्वाद्वधत्यागः, अहिंसा जीवितानवकाङक्षः, गृद्ध्यारम्भमानादिव
ज्ञानिनः सारः, सर्ववधविरतिनिर्वाणं, र्जकश्च निर्वाणसन्धाता।
विरोधत्यागः, एषणासमितो धीरः, प्रौद्दे॥ इति नवमं धर्माध्ययनम् ॥ 119-123
शिकपूतिकर्मवर्जी, सावद्यानुमतिरहितः । १०३-१०६ नि० आदानपदेनाऽऽघं नाम, गौणं समाधिः,
132-134 भावसमाधिना प्रकृतं, समाधिनिक्षेपाः ५१३-५१८ , दानस्य विधिनिषेधयोनिषेधः । 135
(६) भावे दर्शनज्ञानतपश्चारित्राणि । 124 ५१९-५३४ , द्वीपसमो धर्माख्यायी, अज्ञानिनः समाधि४७३-४७६ सू० गा० अप्रतिज्ञोऽनिदानः, प्राणसंयतः,
हीनाः, बीजोदकादिभोजिनः ढङ्कादिअदत्तवर्जी, स्वाख्यातधर्मा, तीर्णविचि
वदशुभध्यायिनः, उन्मार्गगा दुःखिनः, कित्सः, लाढः, आत्मतुलः, आय-चयवर्जी,
सच्छिद्रनावारूढान्धवन्मिथ्यादृष्टिश्रमणाः, निव्रतो विप्रमुक्तः, प्राणिदुःखादिदर्शी च
काश्यपधर्मेण स्रोतस्तरणः, ग्रामधर्मसमाधिमान् ।
125
विरतः आत्मोपमो मानादिवर्जी निर्वाणा४७७-४८७ , पापाकर्ता, अतिपातादीनवृत्तिमतो बन्धं
भिसन्धी, उपधानवीर्यो भिक्षुः, भूतानां समीक्ष्य समाधिमान्, समः प्रियाप्रियवर्जी,
जगतीवन्मार्गाधारः, वातेन गिरिवदुपपूजाद्यकामः, आधाकर्मादितो बालत्वं,
सर्गेण न विहन्येत, दत्तषणो धीरो निर्वाण
131
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org