________________
नागाध्ययनम् ।
काङक्षीति केवलिमतम् ।
एकादशं मार्गाध्ययनम्। 135-138 ११६-१२१ नि० समवसरणनिक्षेपाः (६) भावे सप्रभेदं
भावषट्कं, क्रियाक्रियाज्ञानविनयवादाः, क्रियावाद्यादीनां लक्षणं भेदाश्च, सम्य
ग्दृष्टयः क्रियावादिनः । 138-141 ५३५-५५६ सू० गा० प्रवादचतुष्कम्, अज्ञानिनां मृषावा
दित्वम्, प्रात्मप्रमाणसर्वज्ञज्ञेयज्ञानानां सिद्धिः, सत्यासत्यसाध्वसाधुनिविशेषा वैनयिकाः, प्रक्रियावादिनो लवावशङ्किनः, (नास्तिका बौद्धाश्च), नास्तिकानां बौद्धानां चा:सत्त्वप्रतिपादनेऽभावप्रतिपादने वा विषक्षाङ्गीकारान्मिश्रीभावः, साङख्यानां चाक्रियत्वे, तेषां छलवादिता, विरूपशास्त्रता, शून्यवादनिराकरणं, सूर्यचन्द्रस्वरूपे विवादः, तत्सिद्धिश्च, स्वप्नादेः सद्भावत्वम्, अष्टाङ्गनिमित्तेनानागतज्ञान, निमित्तस्य सत्यता, ज्ञानक्रियासिद्धिः, जीवभेदाः, विषयमग्नानां भवभ्रमणम्, अकर्मणा कर्मक्षयः सन्तोषिणोपापाः, अन्तकृतो बुद्धाः, सदा यता धीराः, अप्रमत्तो बुद्धः, ज्योतिर्भूतमुपासीत, आत्मलोकगत्यागतिशाश्वतेतरजन्ममरणोपपातज्ञाने आश्रवसंवरदुःखनिर्जराज्ञाने च क्रियावादित्वं, (षड्दर्शनपदार्थविचारः) अरक्तद्विष्टो जीवितमरणानवकाडक्षो मुच्येत ।
इति द्वादशं समवसरणाध्ययनम् । 141-153 १२२-१२४ नि० तथानिक्षेपाः (४) षड्विधे भावे ज्ञान
दर्शन-चारित्रविनयेषु अध्यात्मनि प्रशस्ते वा सूत्रार्थचरणसाम्यम् ।
153 १२५-१२६, प्राचार्यपरम्परोच्छेदवादी जमालिवन्न
श्यति, संयमतपःसु उद्यच्छन्नपि न
मुच्यते आत्मोत्कर्षात् । 153-154 ५५७-५७९ सू० गा० सदसतोर्धर्माः शीलशान्त्यशान्तयः,
धर्मलम्भकस्यावर्णवादिनः, अनुकथकाः अन्यथा कथका: गुणानामभाजनं, परि
कुञ्चकाः असाधवः अनन्तसंसारिणः, क्रोधनो जगदर्थभाषी अनुपशान्तः पीड्यते, विग्रहिको न मध्यस्थोऽझञ्झो वा, अत उपपातकार्यादि स्यात्, बह्वनुशिष्टोऽपि तथाऽर्चः समः, तपोमदवर्जनं, कूटेन भवभ्रमः, मत्तो न मौनीन्द्रे, ब्राह्मणादिलेंच्छक्यन्तो न, प्रबजितो माद्यति विद्याचरणं त्राणं, मदोऽगारिकर्म, निष्किञ्चनताद्यपि गौरवाद् भवहेतुः । भाषादिगुणः परिभवेत्, न स्यात्समाधिमान्, न च लाभप्रज्ञातपोगोत्रादिमदः, अगोत्रा मुक्तिगामिनः, मुद!ऽगृद्ध एषणादिज्ञाता, अरत्याद्यभिभूय मौनेन व्याकरणम्, एकस्य गत्यागती, हितं धर्म भाषेताऽनिदानः, अश्रद्दधानो वधाद्यपि कुर्यात्, अतो लब्धानुमानः कथयेत्, कर्मच्छन्दसी विवेचयेत्, भयावहानि रूपाणि, पराभिप्रायज्ञस्य देशना, याथातथ्येक्षी निर्दण्डजीवितमरणानपेक्षी मुच्येत ।
इति त्रयोदशं याथातथ्याध्ययनम् । 155-160 १२७-१३१ नि० ग्रन्थनिक्षेपातिदेशः, प्रव्राजनशिक्षणाभ्यां
शिष्यः, ग्रहणे सूत्रार्थतदुभयः, आसेवनायां मूलगुणः पञ्चविधः, उत्तरगुणादशविधः, प्राचार्योऽपि ।
16 ५८०-६०० सू० गा० निर्ग्रन्थः शिक्षमाणो ब्रह्मचारी उप
पातकारी विनयं शिक्षेत, न छेकः प्रमादी, अपुष्टधर्माणं द्विजशाववत्पापधर्माणो हरन्ति, गुर्वन्तिके समाधीप्सुः, मयूरनृत्यगलगण्डव्यापादकवदनुपासितगुरुकुलः, वृत्तवान् पाशुप्रज्ञो न निष्काश्येत, साधुक्रियायुत आगतप्रज्ञो व्याकुर्यात्, अनाश्रवो व्रजेत्, प्रमादवर्जी निःशङ्कः, डहराद्यनुशास्तावपि अनभिगमादपारगः, क्रोधव्यथापारुष्याणि विहाय प्रतिश्रवणं, बुद्धानुशासनं मार्गानुशासनं, मूढेनामूढः पूज्यः, शैक्षोऽपुष्टधर्मा जिनधर्माकोविदः, अप्रकम्पमनाः सदा यतः, समाधिज्ञस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org